Book, Hymn
1 1, 24 | sUryAya panthAmanvetavA u ~apade pAdA pratidhAtave.
2 1, 26 | mandasva sakhyasya ca ~imA u Su shrudhI giraH ~yaccid
3 1, 34 | bheSajA triH pArthivAni trir u dattam adbhyaH | ~omAnaM
4 1, 35 | amRtAdhi tasthur iha bravItu ya u tac ciketat || ~vi suparNo
5 1, 36 | no mRLa mahAnasi ~Urdhva U Su Na Utaye tiSThA devo
6 1, 37 | anu dvitA shavaH || ~ud u tye sUnavo giraH kASThA
7 1, 45 | shociSA ~ghRtAhavana santyemA u Su shrudhI giraH ~yAbhiH
8 1, 46 | kuha dhitsathaH ~abhUdu bhA u aMshave hiraNyaM prati sUryaH ~
9 1, 92 | HYMN 92~~etA u tyA uSasaH ketumakrata pUrve
10 1, 105| asya rodasI ~arthamid vA u arthina A jAyA yuvate patim ~
11 1, 113| maghonyAbhogaya iSTaye rAya u tvam ~dabhraM pashyadbhya
12 1, 138| vAje sarI bhava || ~asyA U Su Na upa sAtaye bhuvo '
13 1, 140| raghudruvaH kRSNasItAsa U juvaH ~asamanA ajirAso raghuSyado
14 1, 154| padAnyakSIyamANA svadhayAmadanti ~ya u tridhAtu pRtivImuta dyAmeko
15 1, 156| ghRtAsutirvibhUtadyumna evayA u saprathAH ~adhA te viSNo
16 1, 162| gAtraNyasinA mithU kaH ~na vA u etan mriyase na riSyasi
17 1, 164| mUrdhAnaM hiMM akRNon mAtavA u ~sRkvANaM gharmamabhi vAvashAnA
18 1, 164| pradhayashcakramekaM trINi nabhyAni ka u tacciketa ~tasmin sAkaM
19 1, 168| tuturvaNirdhiyaM\-dhiyaM vo devayA u dadhidhve ~A vo.arvAcaH
20 1, 184| napAtA sudAstarAya ~asme U Su vRSaNA mAdayethAmut paNInrhatamUrmyA
21 1, 191| janAnAM nyadRSTA alipsata ~eta u tye pratyadRshran pradoSaM
22 2, 6 | samidhamimAmupasadaM vaneH ~imA u Su shrudhI giraH ~ayA te
23 2, 8 | jarayannarim ~cArupratIkaAhutaH ~ya u shriyA dameSvA doSoSasi
24 2, 13 | diva ururUrvAnabhitaH s. u. ~yo nArmaraM sahavasuM
25 2, 13 | apariviSTamAsyamutaivAdya purukRts. u. ~shataM vA yasya dasha
26 2, 13 | dabhItaye suprAvyoabhavaH s. u. ~vishvedanu rodhanA asya
27 2, 13 | sandRshaH pariparo abhavaH s. u. ~supravAcanaM tava vIra
28 2, 13 | prAndhaM shroNaM shravayan s. u. ~asmabhyaM tad vaso dAnAya
29 2, 19 | hotA ~anyasyA garbhamanya U jananta so anyebhiH sacate
30 2, 36 | IshAnAdasya bhuvanasya bhUrerna vA u yoSad rudrAdasuryam ~arhan
31 3, 8 | suvAsAH parivIta AgAt sa u shreyAn bhavati jAyamAnaH ~
32 3, 21 | jihvA RtajAta pUrvIH ~tisra u te tanvo devavAtAstAbhirnaH
33 3, 31 | havyavAhamadadhuradhvareSu ~sIda hotaH sva u loke cikitvAn sAdayA yajñaM
34 3, 41 | gahyatho shakra parAvataH ~u loko yaste adriva indreha
35 3, 42 | sukRtastakSata dyAm ~imA u te praNyo vardhamAnA manovAtA
36 3, 50 | mRjantyadhvaryavo vRSabha pAtavA u ~ ~
37 3, 63 | yujAno adhvare manISA ~imA u te manave bhUrivArA UrdhvA
38 3, 68 | HYMN 68~~imA u vAM bhRmayo manyamAnA yuvAvate
39 4, 2 | agne surathaH surAdhA ed u vaha suhaviSe janAya || ~
40 4, 3 | arvAcInaH parivIto ni SIdemA u te svapAka pratIcIH || ~
41 4, 5 | vividvAn agnir mahyam pred u vocan manISAm || ~pra tAM
42 4, 5 | agram padaM veH || ~idam u tyan mahi mahAm anIkaM yad
43 4, 5 | yad dha vishvaM divi yad u draviNaM yat pRthivyAm || ~
44 4, 6 | HYMN 6~~Urdhva U Su No adhvarasya hotar agne
45 4, 6 | pradakSiNid devatAtim urANaH | ~ud u svarur navajA nAkraH pashvo
46 4, 7 | sadyash cij jAto bhavasId u dUtaH || ~sadyo jAtasya
47 4, 8 | cid vasu || ~sa hotA sed u dUtyaM cikitvAM antar Iyate | ~
48 4, 18 | paridhiM rujanti || ~kim u Svid asmai nivido bhanantendrasyAvadyaM
49 4, 20 | arya AjiM jayema || ~ushann u Su NaH sumanA upAke somasya
50 4, 21 | rAyo bRhato ya Ishe tam u STavAma vidatheSv indram | ~
51 4, 21 | indra | ~kA te niSattiH kim u no mamatsi kiM nod-ud u
52 4, 21 | u no mamatsi kiM nod-ud u harSase dAtavA u || ~evA
53 4, 21 | nod-ud u harSase dAtavA u || ~evA vasva indraH satyaH
54 4, 22 | atrAha te harivas tA u devIr avobhir indra stavanta
55 4, 23 | vanoty Rtasya shuSmas turayA u gavyuH | ~RtAya pRthvI bahule
56 4, 34 | agriyota vAjAH || ~abhUd u vo vidhate ratnadheyam idA
57 4, 36 | manasas pari dhyayA | ~tAM U nv asya savanasya pItaya
58 4, 38 | puruniSSidhvAnaM dadhikrAm u dadathur vishvakRSTim | ~
59 4, 39 | 39~~AshuM dadhikrAM tam u nu STavAma divas pRthivyA
60 4, 39 | upaprayantaH | ~dadhikrAm u sUdanam martyAya dadathur
61 4, 40 | HYMN 40~~dadhikrAvNa id u nu carkirAma vishvA in mAm
62 4, 43 | HYMN 43~~ka u shravat katamo yajñiyAnAM
63 4, 43 | katama AgamiSTho devAnAm u katamaH shambhaviSThaH | ~
64 4, 43 | ruSAsaH pari gman | ~tad U Su vAm ajiraM ceti yAnaM
65 4, 51 | HYMN 51~~idam u tyat purutamam purastAj
66 4, 51 | uSaso janAya || ~asthur u citrA uSasaH purastAn mitA
67 4, 51 | svaravo 'dhvareSu | ~vy U vrajasya tamaso dvArochantIr
68 4, 55 | agniH | ~indrAviSNU nRvad u Su stavAnA sharma no yantam
69 4, 58 | kanyA iva vahatum etavA u añjy añjAnA abhi cAkashImi | ~
70 5, 2 | tigmAyudhA rakSase hantavA u | ~made cid asya pra rujanti
71 5, 17 | paro manISayA || ~asya vAsA u arciSA ya Ayukta tujA girA | ~
72 5, 29 | apo yahvIr asRjat sartavA u || ~uta brahmANo maruto
73 5, 29 | navyA kRNavaH shaviSTha pred u tA te vidatheSu bravAma || ~
74 5, 31 | avardhayann ahaye hantavA u || ~vRSNe yat te vRSaNo
75 5, 39 | indrAya shaMsyam | ~tasmA u brahmavAhase giro vardhanty
76 5, 42 | karate siSvidAnaH || ~tam u STuhi yaH sviSuH sudhanvA
77 5, 44 | dhAyi tam apasyayA vidad ya u svayaM vahate so araM karat || ~
78 5, 44 | kAmayante yo jAgAra tam u sAmAni yanti | ~yo jAgAra
79 5, 44 | kAmayante 'gnir jAgAra tam u sAmAni yanti | ~agnir jAgAra
80 5, 48 | HYMN 48~~kad u priyAya dhAmne manAmahe
81 5, 55 | yatrAcidhvam maruto gachathed u tat | ~uta dyAvApRthivI
82 5, 58 | HYMN 58~~tam u nUnaM taviSImantam eSAM
83 5, 73 | rajAMsi dIyathaH || ~tad U Su vAm enA kRtaM vishvA
84 5, 73 | narAvavartati || ~madhva U Su madhUyuvA rudrA siSakti
85 5, 73 | bharanta vAm || ~satyam id vA u ashvinA yuvAm Ahur mayobhuvA | ~
86 5, 74 | AN^gUSo martyeSv A || ~sham U Su vAm madhUyuvAsmAkam astu
87 5, 74 | chushrUyAtam imaM havam | ~vasvIr U Su vAm bhujaH pRñcanti su
88 5, 83 | adhi || ~avarSIr varSam ud u SU gRbhAyAkar dhanvAny atyetavA
89 5, 83 | gRbhAyAkar dhanvAny atyetavA u | ~ajIjana oSadhIr bhojanAya
90 5, 85 | shrathayanta vIrAH || ~imAm U Sv Rsurasya shrutasya mahIm
91 5, 85 | pRthivIM sUryeNa || ~imAm U nu kavitamasya mAyAm mahIM
92 6, 1 | vAmA dadhatetvotaH ~asmA u te mahi mahe vidhema namobhiragne
93 6, 24 | HYMN 24~~imA u tvA purutamasya kArorhavyaM
94 6, 24 | savitAramoSadhIH parvatAMshca ~ima u tvA purushAka prayajyo jaritAro
95 6, 26 | jaritAramUtI ~kartA vIrAya suSvaya u lokaM dAtA vasu stuvate
96 6, 26 | barhiryajamAnasya sIdoruM kRdhi tvAyata u lokam ~sa mandasvA hyanu
97 6, 27 | yandhi sutapAvan vAjAn ~sthA U Su Urdhva UtI ariSaNyannaktorvyuSTau
98 6, 50 | shacIbhirapa no varat ~imA u tvA shatakrato.abhi pra
99 6, 50 | mandasvA hyandhaso ... ~imA u tvA sute\-sute nakSante
100 6, 57 | caSTe sUro arya evAn ~stuSa u vo maha Rtasya gopAnaditiM
101 6, 57 | te hi shreSThavarcasasta u nastiro vishvAni duritA
102 6, 81 | roravIti ~janAya cid ya Ivata u lokaM bRhaspatirdevahUtau
103 7, 4 | anyodaryo manasA mantavA u ~adhA cidokaH punarit sa
104 7, 18 | shishIhirAye asmAn ~imA u tvA paspRdhAnAso atra mandrA
105 7, 20 | jaritAramUtI ~kartA sudAse aha vA u lokaM dAtA vasu muhurA dAshuSe
106 7, 30 | pauMsyAya shUra ~havanta u tvA havyaM vivAci tanUSu
107 7, 35 | svarkAH ~shaM no viSNuH shaM u pUSA no astu shaM no bhavitraM
108 7, 44 | pathyAmanaktv Rtasya panthAmanvetavA u ~shRNotu no daivyaM shardho
109 7, 60 | vRNaktUruM sudAse vRSaNA u lokam ~sasvashcid dhi samRtistveSyeSAmapIcyena
110 7, 68 | ayaM ha yad vAM devayA u adrirUrdhvo vivakti somasud
111 7, 74 | HYMN 74~~imA u vAM diviSTaya usrA havante
112 7, 78 | tamAMsi duritApa devI ~etA u tyAH pratyadRshran purastAjjyotiryachantIruSasovibhAtIH ~
113 7, 85 | yAmannuruSyatAmabhIke ~spardhante vA u devahUye atra yeSu dhvajeSu
114 7, 88 | maMsi ~svaryadashmannadhipA u andho.abhi mA vapurdRshaye
115 7, 97 | parAvataH piteva || ~tam u jyeSThaM namasA havirbhiH
116 7, 98 | svabhiSTy asme || ~starIr u tvad bhavati sUta u tvad
117 7, 98 | starIr u tvad bhavati sUta u tvad yathAvashaM tanvaM
118 7, 101| somo.avati hantyAsat ~nA vA u somo vRjinaM hinoti na kSatriyaM
119 7, 101| jahi rakSasaHparvatena ~eta u tye patayanti shvayAtava
120 8, 3 | naH sumneSu yAmaya ~imA u tvA purUvaso giro vardhantu
121 8, 7 | rAye su tasya dhImahi ~imA u vaH sudAnavo ghRtaM na pipyuSIriSaH ~
122 8, 15 | gRNImasi vRSaNaM pRtsu sAsahim ~u lokakRtnumadrivo harishriyam ~
123 8, 20 | yuvAna A vavRdhvam ~yUna U Su naviSThayA vRSNaH pAvakAnabhi
124 8, 22 | vandamAna upa bruve ~tA u namobhirImahe ~tAvid doSA
125 8, 23 | tanaye samatsvA ~yad vA u vishpatiH shitaH suprIto
126 8, 24 | brahmendrAya vajriNe ~stuSa U Suvo nRtamAya dhRSNave ~
127 8, 30 | nastrAdhvaM te.avata ta u no adhi vocata ~mA naH pathaH
128 8, 40 | bharANAmindrAgnI adhikSitaH ~tA u kavitvanA kavI pRchyamAnA
129 8, 41 | HYMN 41~~asmA U Su prabhUtaye varuNAya marudbhyo.
130 8, 43 | dharmaNAmimam ~agnimILe sa u shravat ~agniM vishvAyuvepasaM
131 8, 44 | vibhAvasum ~agnimILe sa u shravat ~pratnaM hotAramIDyaM
132 8, 44 | yajñaM nayaRtuthA ~samidhAna u santya shukrashoca ihA vaha ~
133 8, 45 | tasya no veda A bhara ~ima u tvA vi cakSate sakhAya indra
134 8, 47 | drAsadabhi taM guru ~yasmA u sharma sapratha AdityAso
135 8, 62 | indrasya rAtayaH ~satyamid vA u taM vayamindraM stavAma
136 8, 64 | vRtrahan kaM suvIryA ~ukthe ka u svidantamaH ~ayaM te mAnuSe
137 8, 65 | bibhrataH ~indra gRNISa u stuSe mahAnugra IshAnakRt ~
138 8, 66 | apIpemeha vajriNam ~tasmA u adya samanA sutaM bharA
139 8, 69 | upamA yo amucyata || ~atId u shakra ohata indro vishvA
140 8, 70 | vAjeSv asti havyaH || ~ud U Su No vaso mahe mRshasva
141 8, 70 | mRshasva shUra rAdhase | ~ud U Su mahyai maghavan maghattaya
142 8, 80 | uta yAshca devIH ~tasmA u rAdhaH kRNuta praSastaM
143 8, 81 | adAshUSTarasya vedaH ~indra ya u nu te asti vAjo viprebhiH
144 8, 93 | vidan mRgasya tAnamaH ~A u me nivaro bhuvad vRtrahAdiSTa
145 8, 100| satyamasti ~nendro astIti nema u tva Aha ka IM dadarsha kamabhiSTavAma ~
146 9, 2 | taM tvA madAya ghRSvaya u lokakRtnumImahe ~tava prashastayo
147 9, 3 | hariH pavitrearSati ~eSa u sya puruvrato jajñAno janayanniSaH ~
148 9, 21 | shukrAH pavadhvamarNasA ~eta u tye avIvashan kASThAM vAjino
149 9, 38 | HYMN 38~~eSa u sya vRSA ratho.avyo vArebhirarSati ~
150 9, 61 | sasnirvAjaM dive\-dive ~goSA u ashvasA asi ~sammishlo aruSo
151 9, 107| sUryaM rohayo divi ~soma u SuvANaH sotRbhiradhi SNubhiravInAm ~
152 9, 112| HYMN 112~~nAnAnaM vA u no dhiyo vi vratAni janAnAm ~
153 10, 1 | sacetaso abhyarcantyatra ~ata u tvA pitubhRto janitrIrannAvRdhaM
154 10, 10 | tanvaM sampipRgdhi ~na vA u te tanvA tanvaM saM papRcyAM
155 10, 10 | anyamU Su tvaM yamyanya u tvAM pari SvajAte libujevavRkSam ~
156 10, 14 | naiSa gavyUtirapabhartavA u ~yatrA naH pUrve pitaraH
157 10, 27 | parvate pAdagRhya ~na vA u mAM vRjane vArayante na
158 10, 31 | nityashcAkanyAt svapatirdAmUnA yasmA u devaH savitajajAna ~bhago
159 10, 31 | bharaNebibhramANAH ~kiM svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH ~
160 10, 54 | shatruM nanupurA vivitse ~ka u nu te mahimanaH samasyAsmat
161 10, 56 | HYMN 56~~idaM ta ekaM para U ta ekaM tRtIyena jyotiSA
162 10, 61 | vyadhvaiti payasausriyAyAH ~ta U Su No maho yajatrA bhUta
163 10, 65 | sumedhasamindriyaMsomaM dhanasA u Imahe ~brahma gAmashvaM
164 10, 71 | manojaveSvasamAbabhUvuH ~AdaghnAsa upakakSAsa u tve hradA iva snAtvA utve
165 10, 71 | yajñasyamAtrAM vi mimIta u tvaH ~ ~
166 10, 81 | ekaH ~kiM svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH ~
167 10, 94 | AshavasteSAmAdhAnaM paryetiharyatam ~ta U sutasya somyasyAndhaso.aMshoH
168 10, 95 | parAvataM paramAM gantavA u ~adhA shayIta nir{R}terupasthe.
169 10, 95 | devAn haviSA yajAti svarga u tvamapi mAdayAse ~ ~
170 10, 106| HYMN 106~~ubhA u nUnaM tadidarthayethe vi
171 10, 114| manasApashyamantitastammAtA reLi sa u reLi mAtaram ~suparNaM viprAH
172 10, 117| HYMN 117~~na vA u devAH kSudhamid vadhaM dadurutAshitamupagachanti
173 10, 124| paryAvardrASTraM tadavAmyAyan ~nirmAyA u tye asurA abhUvan tvaM ca
174 10, 126| nayiSthA uno neSaNi parSiSThA u naH parSaNyati dviSaH ~yUyaM
175 10, 126| svastaye.ati dviSaH ~netAra U Su Nastiro varuNo mitro
176 10, 137| yathAyamarapA asat ~Apa id vA u bheSajIrApo amIvacAtanIH ~
177 10, 142| purashcarantipashupA iva tmanA ~uta vA u pari vRNakSi bapsad bahoragna
178 10, 149| saviturgarutmAn pUrvo jAtaH sa u asyAnudharma ~gAva iva grAmaM
179 10, 160| vAjayanto havAmahe tvopagantavA u ~AbhUSantaste sumatau navAyAM
180 10, 173| tasmai somoadhi bravat tasmA u brahmaNas patiH ~dhruvA
181 10, 182| brahmadviSaH sharavehantavA u ~kSipadashastimapa durmatiM
|