Book, Hymn
1 1, 8 | viprAso vA dhiyAyavaH ~yaH kukSiH somapAtamaH samudra
2 1, 30 | siñca indubhiH ~shataM vA yaH shucInAM sahasraM vA samAshirAm ~
3 1, 31 | piparSi vidathe vicarSaNe ~yaH shUrasAtA paritakmye dhane
4 1, 43 | tacchaMyoH sumnamImahe ~yaH shukra iva sUryo hiraNyamiva
5 1, 54 | shUshuvajjano rAtahavyaH prati yaH shAsaminvati ~ukthA vA yo
6 1, 67 | IM ciketa guhA bhavantamA yaH sasAda dhArAM Rtasya ~vi
7 1, 73 | HYMN 73~~rayirna yaH pitRvitto vayodhAH supraNItishcikituSo
8 1, 73 | vidhato vi tArIt ~devo na yaH savitA satyamanmA kratvA
9 1, 73 | didhiSAyyo bhUt ~devo na yaH pRthivIM vishvadhAyA upakSeti
10 1, 74 | vocemAgnaye ~Are asme ca shRNvate ~yaH snIhitISu pUrvyaH saMjagmAnAsu
11 1, 91 | yavaseSvA ~marya iva svaokye ~yaH soma sakhye tava rAraNad
12 1, 101| mandine pitumadarcatA vaco yaH kRSNagarbhA nirahannRjishvanA ~
13 1, 101| vyaMsaM jAhRSANena manyunA yaH shambaraM yo ahan piprumavratam ~
14 1, 101| ahan piprumavratam ~indro yaH shuSNamashuSaM nyAvRNaM
15 1, 101| dasyUnradharAnavAtiran ma... ~yaH shUrebhirhavyo yashca bhIrubhiryo
16 1, 105| dUDhyo vi... ~aham so asmi yaH purA sute vadAmi kAni cit ~
17 1, 105| jAyatAM RtaM vi... ~asau yaH panthA Adityo divi pravAcyaM
18 1, 122| sanema nahuSaH suvIrAH ~jano yaH pajrebhyo vAjinIvAnashvAvato
19 1, 125| pRSThe adhi tiSThati shrito yaH pRNAti sa ha deveSu gachati ~
20 1, 127| agnaye dASTyavase | pra yaH purUNi gAhate takSad vaneva
21 1, 127| pRkSamuparAsu dhImahi naktaM yaH sudarshataro divAtarAdaprAyuSe
22 1, 129| na vedhasAm ~sa shrudhi yaH smA pRtanAsu kAsu cid dakSAyya
23 1, 129| nRbhirasi pratUrtaye nRbhiH | yaH shUraiH svaH sanitA yo viprairvAjaM
24 1, 147| tanvaM duruktaiH ~uta vA yaH sahasya pravidvAn marto
25 1, 149| shravobhirasti jIvapItasargaH ~pra yaH sasrANaH shishrIta yonau ~
26 1, 149| sasrANaH shishrIta yonau ~A yaH puraM nArmiNImadIdedatyaH
27 1, 154| viSNornu kaM vIryANi pra vocaM yaH pArthivAni vimamerajAMsi ~
28 1, 155| traturavRkasya mILhuSaH ~yaH pArthivAni tribhirid vigAmabhiruru
29 1, 156| yajñashcarAdhyo haviSmatA ~yaH pUrvyAya vedhase navIyase
30 1, 161| RbhavastadapRchata kvedabhUd yaH sya dUto na Ajagan ~yadAvAkhyaccamasAñcaturaH
31 1, 161| pitara vaasatuH ~ashapata yaH karasnaM va adade yaH prAbravIt
32 1, 161| ashapata yaH karasnaM va adade yaH prAbravIt protasma abravItana ~
33 1, 164| vAryANi ~yo ratnadhA vasuvid yaH sudatraH sarasvati tamiha
34 1, 173| tamu STuhIndraM yo ha satvA yaH shUro maghavA yo ratheSThAH ~
35 1, 181| javIyAnahampUrvo yajatodhiSNyA yaH ~iheha jAtA samavAvashItAmarepasA
36 1, 182| kRNuthaH kimAsAthe jano yaH kashcidahavirmahIyate ~ati
37 2, 8 | yashastamasya mILhuSaH ~yaH sunItho dadAshuSe.ajuryo
38 2, 8 | yasya vrataM na mIyate ~A yaH svarNa bhAnunA citro vibhAtyarciSA ~
39 2, 12 | mahnA sa janAsa indraH ~yaH pRthivIM vyathamAnAmadRMhad
40 2, 12 | pRthivIM vyathamAnAmadRMhad yaH parvatAn prakupitAnaramNAt ~
41 2, 12 | i. ~yo radhrasya coditA yaH kRshasya yo brahmaNo nAdhamAnasyakIreH ~
42 2, 12 | grAmA yasya vishve rathAsaH ~yaH sUryaM ya uSasaM jajAna
43 2, 12 | yo acyutacyut s. j. i. ~yaH shashvato mahyeno dadhAnAnamanyamAnAñcharvA
44 2, 12 | dadhAnAnamanyamAnAñcharvA jaghAna ~yaH shardhate nAnudadAti shRdhyAM
45 2, 12 | yo dasyorhantAs. j. i. ~yaH shambaraM parvateSu kSiyantaM
46 2, 12 | dAnuM shayAnaMs. j. i. ~yaH saptarashmirvRSabhastuviSmAnavAsRjat
47 2, 12 | shuSmAccidasya parvatA bhayante ~yaH somapA nicito vajrabAhuryo
48 2, 12 | vajrabAhuryo vajrahastaH s. j. i. ~yaH sunvantamavati yaH pacantaM
49 2, 12 | i. ~yaH sunvantamavati yaH pacantaM yaH shaMsantaM
50 2, 12 | sunvantamavati yaH pacantaM yaH shaMsantaM yaH shashamAnamUtI ~
51 2, 12 | pacantaM yaH shaMsantaM yaH shashamAnamUtI ~yasya brahma
52 2, 12 | yasyedaM rAdhaH s. j. i. ~yaH sunvate pacate dudhra A
53 2, 13 | vishvasyaika IshiSe sAsyu. ~yaH puSpiNIshca prasvashca dharmaNAdhi
54 2, 14 | somasyabhRthe hinota ~adhvaryavo yaH svashnaM jaghAna yaH shuSNamashuSaM
55 2, 14 | adhvaryavo yaH svashnaM jaghAna yaH shuSNamashuSaM yo vyaMsam ~
56 2, 14 | shuSNamashuSaM yo vyaMsam ~yaH pipruM namuciM yo rudhikrAM
57 2, 14 | indrAyAndhaso juhota ~adhvaryavo yaH shataM shambarasya puro
58 2, 14 | bharatAsomamasmai ~adhvaryavo yaH shatamA sahasraM bhUmyA
59 2, 14 | adhvaryavo yo divyasya vasvo yaH pArthivasya kSamyasya rAjA ~
60 2, 21 | sakhA shivo narAmastu pAtA ~yaH shaMsantaM yaH shashamAnamUtI
61 2, 21 | narAmastu pAtA ~yaH shaMsantaM yaH shashamAnamUtI pacantaM
62 2, 28 | bharatedhanA nRbhiH ~devAnAM yaH pitaramAvivAsati shraddhAmanA
63 3, 35 | minanti vishve ~dAdhAra yaH pRthivIM dyAmutemAM jajAna
64 3, 37 | svarapashca devIH ~sasAna yaH pRthivIM dyAmutemAmindraM
65 4, 5 | tigmajambhas tapiSThena shociSA yaH surAdhAH | ~pra ye minanti
66 4, 15 | ratnAni dAshuSe || ~ayaM yaH sRñjaye puro daivavAte samidhyate | ~
67 4, 20 | puruhUtam indram || ~girir na yaH svatavAM RSva indraH sanAd
68 4, 38 | vAtam iva dhrajantam || ~yaH smArundhAno gadhyA samatsu
69 4, 44 | ashvinA saMgatiM goH | ~yaH sUryAM vahati vandhurAyur
70 4, 50 | abhi vIryäNa | ~bRhaspatiM yaH subhRtam bibharti valgUyati
71 5, 34 | prataraM dadhAtana || ~A yaH somena jaTharam apipratAmandata
72 5, 34 | Uhati tanUshubhram maghavA yaH kavAsakhaH || ~yasyAvadhIt
73 5, 42 | bRhaspatiM sanitAraM dhanAnAm | ~yaH shaMsate stuvate shambhaviSThaH
74 5, 42 | siSvidAnaH || ~tam u STuhi yaH sviSuH sudhanvA yo vishvasya
75 5, 44 | shriye sudRshIr uparasya yAH svar virocamAnaH kakubhAm
76 5, 46 | nas tujaye vAjasAtaye | ~yAH pArthivAso yA apAm api vrate
77 5, 81 | devasya mahimAnam ojasA | ~yaH pArthivAni vimame sa etasho
78 6, 6 | ajarebhirnAnadadbhiryaviSThaH ~yaH pAvakaH purutamaH purUNi
79 6, 10 | citrAbhistamUtibhishcitrashocirvrajasya sAtA gomato dadhAti ~A yaH paprau jAyamAna urvI dUredRshA
80 6, 12 | takSadanuyAti pRthvIm ~sadyo yaH syandro viSito dhavIyAn
81 6, 19 | IM pAhi ya RjISI tarutro yaH shipravAn vRSabho yo matInAm ~
82 6, 25 | taM gIrbhirabhyarca AbhiH ~yaH patyate vRSabho vRSNyAvAn
83 6, 38 | indre adhyukthArkA ~puruhUto yaH purugUrta RbhvAnekaH puruprashasto
84 6, 48 | te.asti svadhApate madaH ~yaH shagmastuvishagma te rAyo
85 6, 48 | sutAnAmindrAya bhara sa hyasya rAjA ~yaH pUrvyAbhiruta nUtanAbhirgIrbhirvAvRdhe
86 6, 50 | ahUmahi shravasyavaH ~tamu tvA yaH purAsitha yo vA nUnaM hite
87 6, 51 | satrA vAjaM na jigyuSe ~yaH satrAhA vicarSaNirindraM
88 6, 53 | pRthivyA adhi sAnavi ~A yaH paprau bhAnunA rodasI ubhe
89 6, 58 | maruto manyate no brahma vA yaH kriyamANaM ninitsAt ~tapUMSi
90 7, 8 | na rocatebRhad bhAH ~abhi yaH pUruM pRtanAsu tasthau dyutAno
91 7, 15 | haviH ~yo no nediSThamApyam ~yaH pañca carSaNIrabhi niSasAda
92 7, 18 | randhim ~martAnena stuvato yaH kRNoti tigmaM tasmin ni
93 7, 19 | kRSTIshcyAvayati pra vishvAH ~yaH shashvato adAshuSo gayasya
94 7, 20 | nArI naryaM sasUva ~pra yaH senAnIradha nRbhyo astInaH
95 7, 32 | mardhiSad giraH ~sadyashcid yaH sahasrANi shatA dadan nakirditsantamA
96 7, 36 | sarasvatI saptathI sindhumAtA ~yAH suSvayanta sudughAH sudhArA
97 7, 47 | sindhubhyo havyaM ghRtavajjuhota ~yAH sUryo rashmibhirAtatAna
98 7, 49 | sravanti khanitrimA uta vA yAH svayaMjAH ~samudrArthA yAH
99 7, 49 | yAH svayaMjAH ~samudrArthA yAH shucayaH pAvakAstA Apo .. . ~
100 7, 49 | janAnAm ~madhushcutaH shucayo yAH pAvakAstA Apo ... ~yAsu
101 7, 50 | suvantu mA mAM padyena ... ~yAH pravato nivata udvata udanvatIranudakAshca
102 7, 50 | udvata udanvatIranudakAshca yAH ~tA asmabhyaM payasA pinvamAnAH
103 7, 55 | sahasrashRN^go vRSabho yaH samudrAdudAcarat ~tenA sahasyenA
104 7, 55 | nArIryAstalpashIvarIH ~striyo yAH puNyagandhAstAH sarvAH svApayAmasi ~ ~
105 7, 63 | varuNasya devashcarmeva yaH samavivyak tamAMsi ~ud veti
106 7, 63 | me devaH savitA cachanda yaH samAnaM na praminAtidhAma ~
107 7, 91 | vimumuktamasme ~yA vAM shataM niyuto yAH sahasramindravAyU vishvavArAH
108 7, 98 | urugAyAya dAshat | ~pra yaH satrAcA manasA yajAta etAvantaM
109 8, 19 | apAmA sumnaM yakSate divi ~yaH samidhA ya AhutI yo vedena
110 8, 19 | rAjate prayo gAyasyagnaye ~yaH piMshate sUnRtAbhiH suvIryamagnirghRtebhirAhutaH ~
111 8, 32 | gAthayA ~made somasya vocata ~yaH sRbindamanarshaniM pipruM
112 8, 32 | sRprakarasnamUtaye ~sAdhu kRNvantamavase ~yaH saMsthe cicchatakraturAdIM
113 8, 33 | mada indrAya medhyAtithe ~yaH sammishloharyoryaH sute
114 8, 33 | vajrI ratho hiraNyayaH ~yaH suSavyaH sudakSiNa ino yaH
115 8, 33 | yaH suSavyaH sudakSiNa ino yaH sukraturgRNe ~ya AkaraH
116 8, 33 | sukraturgRNe ~ya AkaraH sahasrA yaH shatAmagha indro yaH pUrbhidAritaH ~
117 8, 33 | sahasrA yaH shatAmagha indro yaH pUrbhidAritaH ~yo dhRSito
118 8, 41 | avardhayannabhantAmanyake same ~yaH kakubho nidhArayaH pRthivyAmadhi
119 8, 41 | saptAnAmirajyati nabhantAmanyake same ~yaH shvetAnadhinirNijashcakre
120 8, 45 | tugryAvRdham ~indraM somesacA sute ~yaH kRntadid vi yonyaM trishokAya
121 8, 46 | sukratuH ~ucathye vapuSi yaH svarAL uta vAyo ghRtasnAH ~
122 8, 48 | riSyed dharyashva pItaH ~ayaM yaH somo nyadhAyyasme tasmA
123 8, 50 | surAdhasamarcA shakramabhiSTaye ~yaH sunvate stuvate kAmyaM vasu
124 8, 52 | RjUnasi ~ya ukthA kevalA dadhe yaH somaM dhRSitApibat ~yasmai
125 8, 63 | vRtrahatye bharahUtau sajoSAH ~yaH shaMsate stuvate dhAyi pajra
126 8, 66 | sunvate dAtA jaritra ukthyam ~yaH shakro mRkSo ashvyo yo vA
127 8, 66 | gavyasya vRtrahA ~nikhAtaM cid yaH purusambhRtaM vasUdid vapati
128 8, 68 | indraM codAmi pItaye | ~yaH pUrvyAm anuSTutim Ishe kRSTInAM
129 8, 84 | sAdhubhirnakiryaM ghnanti hanti yaH ~agne suvIra edhate ~ ~
130 8, 96 | ajayodAsapatnIH ~sa sukratU raNitA yaH suteSvanuttamanyuryo aheva
131 8, 101| ayaHshIrSA maderaghuH ~na yaH sampRche na punarhavItave
132 8, 103| hRNItAmatithirvasuragniH puruprashasta eSaH ~yaH suhotA svadhvaraH ~mo te
133 9, 12 | avyo vAre mahIyate ~somo yaH sukratuH kaviH ~yaH somaH
134 9, 12 | somo yaH sukratuH kaviH ~yaH somaH kalasheSvA antaH pavitra
135 9, 19 | vRSaNyantIbhyaH punAno garbhamAdadhat ~yAH shukraM duhate payaH ~upa
136 9, 53 | bhindanto adrivaH ~nudasva yAH parispRdhaH ~ayA nijaghnirojasA
137 9, 67 | naH pavitreNa vicarSaNiH ~yaH potAsa punAtu naH ~yat te
138 9, 67 | AkhuM cideva deva soma ~yaH pAvamAnIradhyety RSibhiH
139 9, 76 | dhItiM RSiSAL avIvashat ~yaH sUryasyAsireNa mRjyate pitA
140 9, 77 | manasA puruSTutaH ~inasya yaH sadane garbhamAdadhe gavAmurubjamabhyarSati
141 9, 97 | svAdiSTho madhumAn RtAvA devo na yaH savitA satyamanmA ~abhi
142 9, 98 | hyavasA pAnto dakSasAdhanam ~yaH sUriSu shravobRhad dadhe
143 9, 101| bhara pavamana shravAyyam ~yaH pañcacarSaNIrabhi rayiM
144 10, 14 | mAdayasva ~vivasvantaM huve yaH pitA te.asmin yajñe barhiSyAniSadya ~
145 10, 17 | dhiSaNAyAupasthAt ~adhvaryorvA pari vA yaH pavitrAt taM te juhomimanasA
146 10, 17 | skanno yaste aMshuravashca yaH paraHsrucA ~ayaM devo bRhaspatiH
147 10, 22 | mitro na shruyate ~RSINAM vA yaH kSaye guhA va carkRSe gira ~
148 10, 35 | svastyagniMsamidhAnamImahe ~pra yAH sisrate sUryasya rashmibhirjyotirbharantIruSaso
149 10, 42 | vayaM dadhimA shaMsamindre yaH shishrAya maghavAkAmamasme ~
150 10, 42 | ArAcchatrumapa bAdhasva dUramugro yaH shambaHpuruhUta tena ~asme
151 10, 61 | shacyA vanuthodravantA ~A yaH sharyabhistuvinRmNoasyAshrINItAdishaM
152 10, 62 | jAyatAmayaM manustokmeva rohatu ~yaH sahasraMshatAshvaM sadyo
153 10, 68 | idamakarma namo abhriyAya yaH pUrvIranvAnonavIti ~bRhaspatiH
154 10, 72 | vipanyayA ~uktheSushasyamAneSu yaH pashyAduttare yuge ~brahmaNas
155 10, 80 | draviNaM vIrapeshA agnir{R}SiM yaH sahasrAsanoti ~agnirdivi
156 10, 85 | saha varcasA ~dIrghAyurasyA yaH patirjIvAti sharadaH shatam ~
157 10, 87 | vishvasyaituprasitiM yAtudhAnaH ~yaH pauruSeyeNa kraviSA samaN^kte
158 10, 89 | vibabAdhe rocanA vi jmoantAn ~A yaH paprau carSaNIdhRd varobhiH
159 10, 89 | asamaM brahmanavyam ~vi yaH pRSTheva janimAnyarya indrashcikAya
160 10, 93 | martyo devAn saparyati ~yaH sumnairdIrghashruttama AvivAsatyenAn ~
161 10, 97 | sarvAHsaMvidAnA idaM me prAvatA vacaH ~yAH phalinIryA aphalA apuSpA
162 10, 100| shucipekrandadiSTaye ~gaurasya yaH payasaH pItimAnasha AsarvatAtimaditiM
163 10, 100| yavase pIvo attana Rtasya yAH sadane kosheaN^gdhve ~tanUreva
164 10, 107| tameva manye nRpatiM janAnAM yaH prathamodakSiNAmAvivAya ~
165 10, 107| shukrasya tanvo veda tisro yaH prathamodakSiNayA rarAdha ~
166 10, 111| prathamA jagmurAsAmindrasya yAH prasavesasrurApaH ~kva svidagraM
167 10, 116| divyaH soma indra mamattu yaH sUyatepArthiveSu ~mamattu
168 10, 121| kasmai devAyahaviSA vidhema ~yaH prANato nimiSato mahitvaika
169 10, 121| vidhema ~mA no hiMsIjjanitA yaH pRthivyA yo vA divaMsatyadharmA
170 10, 125| annamatti yo vipashyati yaH prANiti ya IMshRNotyuktam ~
171 10, 162| hanti patayantaM niSatsnuM yaH sarIsRpam ~jAtaMyaste jighAMsati
172 10, 169| pibantvavasAya padvaterudra mRLa ~yAH sarUpA virUpA ekarUpA yAsAmagniriSTyAnAmAni
173 10, 178| paretauriSAma ~sadyashcid yaH shavasA pañca kRSTIH sUrya
174 10, 187| sa naHparSadati dviSaH ~yaH parasyAH parAvatastiro dhanvAtirocate ~
|