Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rayibhih 1
rayidau 1
rayih 9
rayim 167
rayima 3
rayimabhi 2
rayimad 1
Frequency    [«  »]
174 yah
173 maruto
168 yasya
167 rayim
163 mahi
161 tava
160 rtasya

Rig Veda (Sanskrit)

IntraText - Concordances

rayim

    Book, Hymn
1 1, 8 | HYMN 8~~endra sAnasiM rayiM sajitvAnaM sadAsaham ~varSiSThamUtaye 2 1, 12 | bhara gAyatreNa navIyasA ~rayiM vIravatImiSam ~agne shukreNa 3 1, 30 | vAjebhirduhitardivaH ~asme rayiM nidhAraya ~ ~ 4 1, 34 | akSareva pinvatam || ~trir no rayiM vahatam ashvinA yuvaM trir 5 1, 34 | ashvinA trivRtA rathenArvAñcaM rayiM vahataM suvIram | ~shRNvantA 6 1, 47 | rathe pRkSo vahatamashvinA ~rayiM samudrAduta vA divas paryasme 7 1, 48 | prati bhadrA adRkSata ~sA no rayiM vishvavAraM supeshasamuSA 8 1, 58 | dadhuS TvA bhRgavo mAnuSeSvA rayiM na cAruM suhavaM janebhyaH ~ 9 1, 79 | dhISu vandya ~A no agne rayiM bhara satrAsAhaM vareNyam ~ 10 1, 79 | pRtsuduSTaram ~A no agne sucetunA rayiM vishvAyupoSasam ~mArDIkaM 11 1, 85 | asmabhyaM tAni maruto vi yanta rayiM no dhatta vRSaNaH suvIram ~ ~ 12 1, 97 | shoshucadaghamagne shushugdhyA rayim ~apa naH shoshucadagham ~ 13 1, 116| ha bhujyumashvinodameghe rayiM na kashcin mamRvAnavAhAH ~ 14 1, 116| vRSabhashca shiMshumArashca yuktA ~rayiM sukSatraM svapatyamAyuH 15 1, 117| ashvinA prAvataM me ~asme rayiM nAsatyA bRhantamapatyasAcaM 16 1, 129| dhotrayA citantyA vanema rayiM rayivaH suvIryaM raNvaM 17 1, 133| sunvAnAyendro dadAtyAbhuvaM rayiM dadAtyAbhuvam ~ ~ 18 1, 141| kAremahiratna dhImahi ~asme rayiM na svarthaM damUnasaM bhagaM 19 1, 159| asmabhyaM dyAvApRthivI sucetunA rayiM dhattaM vasumantaM shatagvinam ~ ~ 20 1, 162| puMsaH putrAnuta vishvApuSaM rayim ~anAgAstvaM no aditiH kRNotu 21 1, 169| dadhatiprayAMsi ~tvaM tU na indra taM rayiM dA ojiSThayA dakSiNayeva 22 2, 7 | dyumantamA bhara ~vaso puruspRhaM rayim ~mA no arAtirIshata devasya 23 2, 11 | shuSmintamaM yaM cAkanAma devAsme rayiM rAsi vIravantam ~rAsi kSayaM 24 2, 20 | riNaM martyAya stavAn ~A yad rayiM guhadavadyamasmai bharadaMshaM 25 2, 27 | vanavad vanuSyato gobhI rayiM paprathad bodhati tmanA ~ 26 2, 33 | namasA daivyaM janam ~yathA rayiM sarvavIraM nashAmahA apatyasAcaM 27 2, 44 | pUSA jinvatu vishvaminvo rayiM somo rayipatirdadhAtu ~avatu 28 2, 45 | ripuH ~tA na A voLhamashvinA rayiM pishaN^gasandRsham ~dhiSnyAvarivovidam ~ 29 3, 1 | mahIbhirUtibhiH saraNyan ~asme rayiM bahulaM santarutraM suvAcaM 30 3, 15 | vAjAH ~tvaM dehi sahasriNaM rayiM no.adrogheNa vacasA satyamagne ~ 31 3, 25 | cAyavaH ~agne dA dAshuSe rayiM vIravantaM parINasam ~shishIhi 32 3, 49 | kulyA ivAshata ~A nastujaM rayiM bharAMshaM na pratijAnate ~ 33 3, 55 | indrAya dyAva oSadhIrutApo rayiM rakSanti jIrayo vanAni ~ 34 3, 59 | shRNavan yajñiyAso dhAtA rayiM sahavIraM turAsaH ~viSNuM 35 3, 61 | niSSidhvarIsta oSadhIrutApo rayiM ta indra pRthivI bibharti ~ 36 4, 12 | prati doSAm uSAsam puSyan rayiM sacate ghnann amitrAn || ~ 37 4, 33 | ta A takSantv Rbhavo rayiM naH svavasaH svapasaH suhastAH || ~ 38 4, 34 | sam puraMdhiH suvIrAm asme rayim erayadhvam || ~ayaM vo yajña 39 4, 34 | gomantaM vAjavantaM suvIraM rayiM dhattha vasumantam purukSum | ~ 40 4, 35 | savanam madAya | ~tasmai rayim RbhavaH sarvavIram A takSata 41 4, 36 | vRSashuSmam uttamam A no rayim Rbhavas takSatA vayaH || ~ 42 4, 36 | vayaH || ~iha prajAm iha rayiM rarANA iha shravo vIravat 43 4, 37 | madAya || ~Rbhum RbhukSaNo rayiM vAje vAjintamaM yujam | ~ 44 4, 37 | RbhukSaNa indra nAsatyA rayim | ~sam ashvaM carSaNibhya 45 4, 44 | nAbhiH pUrvyA vAm || ~nU no rayim puruvIram bRhantaM dasrA 46 4, 49 | asme indrAbRhaspatI rayiM dhattaM shatagvinam | ~ashvAvantaM 47 4, 50 | vishantv indavaH svAbhuvo 'sme rayiM sarvavIraM ni yachatam || ~ 48 4, 51 | tanUbhiH shucayo rucAnAH || ~rayiM divo duhitaro vibhAtIH prajAvantaM 49 4, 53 | ahabhish ca jinvatu prajAvantaM rayim asme sam invatu ||~ ~ 50 5, 4 | pAvaka bhadrashoce | ~asme rayiM vishvavAraM sam invAsme 51 5, 4 | putRNaM vIravantaM gomantaM rayiM nashate svasti ||~ ~ 52 5, 9 | taM no agne abhI naro rayiM sahasva A bhara | ~sa kSepayat 53 5, 10 | bhara | ~hotar vibhvAsahaM rayiM stotRbhya stavase ca na 54 5, 20 | vAjasAtama tvaM cin manyase rayim | ~taM no gIrbhiH shravAyyaM 55 5, 23 | bhara dyumnasya prAsahA rayim | ~vishvA yash carSaNIr 56 5, 23 | tam agne pRtanASahaM rayiM sahasva A bhara | ~tvaM 57 5, 24 | vasushravA achA nakSi dyumattamaM rayiM dAH | ~sa no bodhi shrudhI 58 5, 33 | amartaH | ~sa na enIM vasavAno rayiM dAH prArya stuSe tuvimaghasya 59 5, 41 | AshvashvatamAH || ~pra vo rayiM yuktAshvam bharadhvaM rAya 60 5, 42 | supraNItI gamema | ~A no rayiM vahatam ota vIrAn A vishvAny 61 5, 43 | supraNItI gamema | ~A no rayiM vahatam ota vIrAn A vishvAny 62 5, 54 | marutaH sahasriNam || ~yUyaM rayim maruta spArhavIraM yUyam 63 5, 76 | supraNItI gamema | ~A no rayiM vahatam ota vIrAn A vishvAny 64 5, 77 | supraNItI gamema | ~A no rayiM vahatam ota vIrAn A vishvAny 65 5, 80 | aruNebhir yujAnAsredhantI rayim aprAyu cakre | ~patho radantI 66 5, 86 | tA sUriSu shravo bRhad rayiM gRNatsu didhRtam iSaM gRNatsu 67 6, 1 | yantaM bahubhirvasavyaistve rayiM jAgRvAMso anu gman ~rushantamagniM 68 6, 5 | kAmamagne tavotI ashyAma rayiM rayivaH suvIram ~ashyAma 69 6, 6 | citratamaM vayodhAm ~candraM rayiM puruvIraM bRhantaM candra 70 6, 8 | vidathyaM gRNadbhyo.agne rayiM yashasaM dhehi navyasIm ~ 71 6, 10 | nashcitraM puruvAjAbhirUtI agne rayiM maghavadbhyashca dhehi ~ 72 6, 17 | sa hi vishvAti pArthivA rayiM dAshan mahitvanA ~vanvannavAto 73 6, 17 | nyatriNam ~agnirnovanate rayim ~suvIraM rayimA bhara jAtavedo 74 6, 54 | purandhirjinvatu pra rAye ~nu no rayiM rathyaM carSaNiprAM puruvIraM 75 6, 66 | pArthivA ~A na iha prayachataM rayiM vishvAyupoSasam ~indrAgnI 76 6, 71 | na A vaha pRthuyAmannRSve rayiM divo duhitariSayadhyai ~ 77 6, 72 | vidhate maghoni ~suvIraM rayiM gRNate rirIhyurugAyamadhi 78 6, 76 | dviSastared dAsvAn vaMsad rayiM rayivatashca janAn ~yaM 79 6, 76 | yuvaM dAshvadhvarAya devA rayiM dhattho vasumantaM purukSum ~ 80 6, 76 | indrAvaruNA gRNAnA pRN^ktaM rayiM saushravasAya devA ~itthA 81 7, 1 | sujAtAH ~dA no agne dhiyA rayiM suvIraM svapatyaM sahasya 82 7, 1 | no agne suvitasya vidvAn rayiM sUribhya A vahA bRhantam ~ 83 7, 5 | agne maghavadbhyaH purukSuM rayiM ni vAjaM shrutyaM yuvasva ~ 84 7, 16 | vahnirAsA viduSTaraH ~agne rayiM maghavadbhyo na A vaha havyadAtiM 85 7, 20 | dUramA citra citryaM bharA rayiM naH ~yasta indra priyo jano 86 7, 36 | carantyavIvRdhan yujyaM te rayiM naH ~pra vo mahImaramatiM 87 7, 37 | bubodhaH ~astaM tAtyA dhiyA rayiM suvIraM pRkSo no arvA nyuhIta 88 7, 42 | vishvapsnyasya staut ~iSaM rayiM paprathad vAjamasme yUyaM 89 7, 75 | saubhagAya pra yandhi ~citraM rayiM yashasaM dhehyasme devi 90 7, 77 | matibhirvasiSThAH ~sAsmAsu dhA rayiM RSvaM bRhantaM yUyaM pAta .. . ~ ~ 91 7, 84 | indrAvaruNA vishvavAraM rayiM dhattaM vasumantaM purukSum ~ 92 7, 92 | niyudbhirvAyaviSTayeduroNe ~ni no rayiM subhojasaM yuvasva ni vIraM 93 7, 93 | gIrbhirvipraH pramatimichamAna ITTe rayiM yashasaM pUrvabhAjam ~indrAgnI 94 7, 97 | uta pArthivasya | ~dhattaM rayiM stuvate kIraye cid yUyam 95 7, 97 | uta pArthivasya | ~dhattaM rayiM stuvate kIraye cid yUyam 96 8, 3 | shagdhI na indra yat tvA rayiM yAmi suvIryam ~shagdhi vAjAya 97 8, 5 | gomantamashvinA suvIraM surathaM rayim ~voLhamashvAvatIriSaH ~vAvRdhAnA 98 8, 5 | rAtasyadhiSNyA ~asme A vahataM rayiM shatavantaM sahasriNam ~ 99 8, 5 | vRSaNvasU ~tA naHpRN^ktamiSA rayim ~tA me ashvinA sanInAM vidyAtaM 100 8, 6 | pra tamindra nashImahi rayiM gomantamashvinam ~pra brahmapUrvacittaye ~ 101 8, 7 | uta pracetaso made ~A no rayiM madacyutaM purukSuM vishvadhAyasam ~ 102 8, 13 | yat tvA sunvanta Imahe ~rayiM nashcitramA bharA svarvidam ~ 103 8, 13 | indra shaviSTha satpate rayiM gRNatsu dhAraya ~shravaH 104 8, 23 | vRSaNastaviSIyavaH ~sa tvaM na UrjAM pate rayiM rAsva suvIryam ~prAva nastoke 105 8, 24 | dAshasi ~sa na stavAna A bhara rayiM citrashravastamam ~nireke 106 8, 24 | varo suSAmNe sanibhya Avaho rayim ~vyashvebhyaH subhage vajinIvati ~ 107 8, 40 | yuvaM su naH sahantA dAsatho rayim ~yena dRLhA samatsvA vILu 108 8, 43 | sa tvaM viprAya dAshuSe rayiM dehi sahasriNam ~agne vIravatImiSam ~ 109 8, 60 | vRdhe ~A no agne vayovRdhaM rayiM pAvaka shaMsyam ~rAsvA ca 110 8, 71 | Urjo napAd bhadrashoce | ~rayiM dehi vishvavAram || ~na 111 8, 71 | tavotI goSu gantA || ~tvaM rayim puruvIram agne dAshuSe martAya | ~ 112 8, 75 | gaviSTaye.agne saMveSiSo rayim ~urukRduru Nas kRdhi ~mA 113 8, 75 | bhArabhRd yathA ~saMvargaM saM rayiM jaya ~anyamasmad bhiyA iyamagne 114 8, 93 | somapItaye ~abhI Su NastvaM rayiM mandasAnaH sahasriNam ~prayantAbodhi 115 8, 93 | dadAtu na RbhukSaNaM RbhuM rayim ~vAjI dadAtuvAjinam ~ ~ 116 8, 95 | shuddhAbhirUtibhiH ~shuddho rayiM ni dhAraya shuddho mamaddhi 117 8, 95 | somyaH ~indra shuddho hi no rayiM shuddho ratnAni dAshuSe ~ 118 8, 97 | svaiH Sa evairmumurat poSyaM rayiM sanutardhehi taM tataH ~ 119 9, 4 | svAyudha soma dvibarhasaM rayim ~athA ... ~abhyarSAnapacyuto 120 9, 4 | athA ... ~abhyarSAnapacyuto rayiM samatsu sAsahiH ~athA ... ~ 121 9, 4 | pavamAna vidharmaNi ~athA ... ~rayiM nashcitramashvinamindo vishvAyamA 122 9, 7 | shakmabhiH || ~asmabhyaM rodasI rayim madhvo vAjasya sAtaye | ~ 123 9, 11 | patiH || ~pavamAna suvIryaM rayiM soma rirIhi naH | ~indav 124 9, 12 | kaviH ~A pavamAna dhAraya rayiM sahasravarcasam ~asme indo 125 9, 13 | suvIryam ~te naH sahasriNaM rayiM pavantAmA suvIryam ~suvAnA 126 9, 19 | dhehi shatruSu ~pavamAnavidA rayim ~ni shatroH soma vRSNyaM 127 9, 20 | yasho maghavadbhyo dhruvaM rayim ~iSaM stotRbhya A bhara ~ 128 9, 29 | yatramumucmahe ~endo pArthivaM rayiM divyaM pavasva dhArayA ~ 129 9, 31 | svAdhyaH pavamAnAso akramuH ~rayiM kRNvanticetanam ~divas pRthivyA 130 9, 35 | pavasva dhArayA pavamAna rayiM pRthum ~yayA jyotirvidAsi 131 9, 40 | dhruve sadasi sIdati ~nU no rayiM mahAmindo.asmabhyaM soma 132 9, 40 | sahasriNIriSaH ~sa naH punAna A bhara rayiM stotre suvIryam ~jariturvardhayA 133 9, 40 | indavA bhara soma dvibarhasaM rayim ~vRSannindo naukthyam ~ ~ 134 9, 61 | mRLaya ~sa naH punAna A bhara rayiM vIravatImiSam ~IshAnaHsoma 135 9, 62 | dAshuSe ~A pavasva sahasriNaM rayiM gomantamashvinam ~purushcandrampuruspRham ~ 136 9, 63 | 63~~A pavasva sahasriNaM rayiM soma suvIryam ~asme shravAMsidhAraya ~ 137 9, 63 | vanuSyatA ~abhyarSa sahasriNaM rayiM gomantamashvinam ~abhi vAjamuta 138 9, 63 | dharmaNA ~pavamAna ni toshase rayiM soma shravAyyam ~priyaH 139 9, 66 | varcaH suvIryam ~dadhad rayiM mayi poSam ~pavamAno ati 140 9, 67 | gomataH ~A na indo shatagvinaM rayiM gomantamashvinam ~bharA 141 9, 72 | nirbhAg vasunaH sAdanaspRsho rayiM pishaN^gaM bahulaM vasImahi ~ 142 9, 87 | bhara shyenabhRta prayAMsi rayiM tuñjAno abhi vAjamarSa ~ 143 9, 97 | asmabhyaM kAmyaM bRhantaM rayiM dadAtu vIravantamugram ~ 144 9, 97 | svadasvendrAya pavamAna indo rayiM ca na A pavasvA samudrAt ~ 145 9, 98 | dAshuSe ~indo sahasriNaM rayiM shatAtmAnaM vivAsasi ~vayaM 146 9, 100| indavA bhara soma dvibarhasaM rayim ~tvaM vasUnipuSyasi vishvAni 147 9, 101| shravAyyam ~yaH pañcacarSaNIrabhi rayiM yena vanAmahai ~somAH pavanta 148 9, 102| tritasya dhArayA pRSTheSverayA rayim ~mimIte asya yojanA vi sukratuH ~ 149 9, 106| sutAsa indavaH punAnA dhAvatA rayim ~vRSTidyAvorItyApaH svarvidaH ~ 150 9, 107| suhastya samudre vAcaminvasi ~rayiM pishangaM bahulaM puruspRhaM 151 10, 15 | AsInAso aruNInAmupasthe rayiM dhatta dAshuSe martyAya ~ 152 10, 19 | agnISomApunarvasU asme dhArayataM rayim ~punarenA ni vartaya punarenA 153 10, 21 | dhiSevivakSase ~yamagne manyase rayiM sahasAvannamartya ~tamA 154 10, 40 | manuSo duroNa A dhattaM rayiM sahavIraMvacasyave ~kRtaM 155 10, 47 | gonAmasmabhyaMcitraM vRSaNaM rayiM dAH ~svAyudhaM svavasaM 156 10, 47 | bhUrivAramasmabhyaMcitraM vRSaNaM rayiM dAH ~subrahmANaM devavantaM 157 10, 47 | shrutaRSimugramabhimAtiSAhamasmabhyaM citraMvRSaNaM rayiM dAH ~sanadvAjaM vipravIraM 158 10, 47 | satyamasmabhyaMcitraM vRSaNaM rayiM dAH ~ashvAvantaM rathinaM 159 10, 47 | svarSAmasmabhyaMcitraM vRSaNaM rayiM dAH ~pra saptaguM RtadhItiM 160 10, 47 | asmabhyaM citraMvRSaNaM rayiM dAH ~vanIvAno mama dUtAsa 161 10, 47 | asmabhyaM citraMvRSaNaM rayiM dAH ~yat tvA yAmi daddhi 162 10, 47 | gRNItAmasmabhyaMcitraM vRSaNaM rayiM dAH ~ ~ 163 10, 76 | R}tiMsedhatAmatim ~A no rayiM sarvavIraM sunotana devAvyambharata 164 10, 85 | gandharvAya gandharvo dadadagnaye ~rayiM caputrAMshcAdAdagnirmahyamatho 165 10, 156| hinvamaghattaye ~Agne sthUraM rayiM bhara pRthuM gomantamashvinam ~ 166 10, 167| sutasya kalashasyarAjasi ~tvaM rayiM puruvIrAmu nas kRdhi tvaM 167 10, 183| tapasovibhUtam ~iha prajAmiha rayiM rarANaH pra jAyasvaprajayA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License