Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
taugryamuhathuradbhyas 1
taugryaya 1
taugryo 4
tava 161
tavad 1
tavadha 1
tavaduso 1
Frequency    [«  »]
168 yasya
167 rayim
163 mahi
161 tava
160 rtasya
160 vishve
155 indro

Rig Veda (Sanskrit)

IntraText - Concordances

tava

    Book, Hymn
1 1, 2 | sutasomA aharvidaH ~vAyo tava prapRñcatI dhenA jigAti 2 1, 2 | cetathaH sutAnAM vAjinIvasU ~tAvA yAtamupa dravat ~vAyavindrashca 3 1, 31 | devAnAmabhavaH shivaH sakhA ~tava vrate kavayo vidmanApaso. 4 1, 31 | pitAsi nastvaM vayaskRt tava jAmayo vayam ~saM tvA rAyaH 5 1, 31 | mamakasya jAyate ~tvaM no agne tava deva pAyubhirmaghono rakSa 6 1, 51 | vishvA taviSI sadhryag ghitA tava rAdhaH somapIthAya harSate ~ 7 1, 51 | rAdhaH somapIthAya harSate ~tava vajrashcikite bAhvorhito 8 1, 52 | nyRSantyUrmayo brahmANIndra tava yAni vardhanA ~tvaSTA cit 9 1, 57 | vacaH ~bhUri ta indra vIryaM tava smasyasya stoturmaghavan 10 1, 62 | shavasAvanmanISAH ~sanAdeva tava rAyo gabhastau na kSIyante 11 1, 63 | svarmILhe nara AjA havante ~tava svadhAva iyamA samarya UtirvAjeSvatasAyyA 12 1, 80 | jaghanvAnasRjadarcann... ~ime cit tava manyave vepete bhiyasA mahI ~ 13 1, 80 | sahasrabhRSTirAyatArcann... ~yad vRtraM tava cashaniM vajreNa samayodhayaH ~ 14 1, 80 | jagacca rejate ~tvaSTA cit tava manyava indra vevijyate 15 1, 81 | bhajA bhUri te vasu bhakSIya tava rAdhasaH ~made\-made hi 16 1, 91 | rajiSThamanu neSi panthAm ~tava praNItI pitaro na indo deveSu 17 1, 91 | varuNasya vratAni bRhad gabhIraM tava soma dhAma ~shuciS Tvamasi 18 1, 91 | svaokye ~yaH soma sakhye tava rAraNad deva martyaH ~taM 19 1, 94 | saMsadyagne sakhye mA riSAmA vayaM tava ~yasmai tvamAyajase sa sAdhatyanarvA 20 1, 94 | cAruradhvare ~sharman syAma tava saprathastame.agne ... ~ 21 1, 98 | pAtu naktam ~vaishvAnara tava tat satyamastvasmAn rAyo 22 1, 105| tAtAna sUryo vi... ~agne tava tyadukthyaM deveSvastyApyam ~ 23 1, 114| devayajyayA kSayadvIrasya tava rudra mIDhvaH ~sumnAyannid 24 1, 150| tva dAshvAn voce.ariragne tava svidA ~todasyeva sharaNa 25 1, 163| yadAkSiSurdivyamajmamashvAH ~tava sharIraM patayiSNvarvan 26 1, 163| sharIraM patayiSNvarvan tava cittaM vAta iva dhrajImAn ~ 27 1, 163| cittaM vAta iva dhrajImAn ~tava shRN^gANi viSThitA purutrAraNyeSu 28 1, 169| marutAM cikitvAn sumnA vanuSva tava hi preSThA ~ayujran ta indra 29 1, 187| mayobhuradviSeNyaH sakhA sushevo advayAH ~tava tye pito rasa rajAMsyanu 30 1, 187| divi vAtA iva shritAH ~tava tye pito dadatastava svAdiSTha 31 2, 1 | jAyase shuciH ~tavAgne hotraM tava potraM RtviyaM tava neSTraM 32 2, 1 | hotraM tava potraM RtviyaM tava neSTraM tvamagnid RtAyataH ~ 33 2, 1 | neSTraM tvamagnid RtAyataH ~tava prashAstraM tvamadhvarIyasi 34 2, 1 | tvaSTA vidhate suvIryaM tava gnAvo mitramahaH sajAtyam ~ 35 2, 13 | abhavaH s. u. ~supravAcanaM tava vIra vIryaM yadekena kratunA 36 2, 23 | kAmyaM vasu sainaM ... ~tava tyan naryaM nRto.apa indra 37 2, 25 | hantA maha Rtasya dhartari ~tava shriye vyajihIta parvato 38 2, 26 | no mIDhvAn stavate sakhA tava bRhaspatesISadhaH sota no 39 2, 30 | bhikSe varuNasya bhUreH ~tava vrate subhagAsaH syAma svAdhyo 40 2, 30 | gomatInAmagnayo na jaramANA anu dyUn ~tava syAma puruvIrasya sharmannurushaMsasya 41 3, 2 | yajñAnAMsAdhadiSTimapasAm ~pAvakashoce tava hi kSayaM pari hotaryajñeSu 42 3, 3 | suvRktibhiH ~vaishvAnara tava dhAmAnyA cake yebhiH svarvidabhavo 43 3, 6 | vratA te agne mahato mahAni tava kratvA rodasI A tatantha ~ 44 3, 9 | yadyajñAnabhipAsi mAnuSa tava kratvA yaviSThya ~tad bhadraM 45 3, 9 | kratvA yaviSThya ~tad bhadraM tava daMsanA pAkAya cicchadayati ~ 46 3, 18 | tiremamadya ~trINyAyUMSi tava jAtavedastisra AjAnIruSasaste 47 3, 21 | aprayuchan ~agne bhUrINi tava jAtavedo deva svadhAvo.amRtasya 48 3, 30 | kave juSasva ~agne yahvasya tava bhAgadheyaM na pra minanti 49 3, 32 | vRtrA carasi jighnamAnaH ~tava dyAvApRthivI parvatAso.anu 50 3, 35 | sudaMsAH ~adrogha satyaM tava tan mahitvaM sadyo yajjAto 51 3, 39 | vRSadhUtasya vRSNaH ~pibA vardhasva tava ghA sutAsa indra somAsaH 52 3, 44 | vishpate ~indra somAH sutA ime tava pra yanti satpate ~kSayaM 53 3, 44 | sutaM somamindra vareNyam ~tava dyukSAsa indavaH ~girvaNaH 54 3, 55 | shAryAte apibaH sutasya ~tava praNItI tava shUra sharmannA 55 3, 55 | apibaH sutasya ~tava praNItI tava shUra sharmannA vivAsanti 56 4, 3 | bhujema || ~rakSA No agne tava rakSaNebhI rArakSANaH sumakha 57 4, 4 | rakSasas tapiSThaiH || ~tava bhramAsa AshuyA patanty 58 4, 4 | pAyavaH sadhryañco niSadyAgne tava naH pAntv amUra || ~ye pAyavo 59 4, 4 | tvayA vayaM sadhanyas tvotAs tava praNIty ashyAma vAjAn | ~ 60 4, 6 | svAsam parashuM na tigmam || ~tava tye agne harito ghRtasnA 61 4, 10 | na stanayanti shuSmAH || ~tava svAdiSThAgne saMdRSTir idA 62 4, 12 | dyumnair abhy astu prasakSat tava kratvA jAtavedash cikitvAn || ~ 63 4, 17 | sindhUMr ahinA jagrasAnAn || ~tava tviSo janiman rejata dyau 64 4, 28 | HYMN 28~~tvA yujA tava tat soma sakhya indro apo 65 5, 3 | dampatI samanasA kRNoSi || ~tava shriye maruto marjayanta 66 5, 3 | pAsi guhyaM nAma gonAm || ~tava shriyA sudRsho deva devAH 67 5, 6 | iSaM stotRbhya A bhara || ~tava tye agne arcayo mahi vrAdhanta 68 5, 10 | sukIrtir bodhati tmanA || ~tava tye agne arcayo bhrAjanto 69 5, 25 | rayis tvad vAjA ud Irate || ~tava dyumanto arcayo grAvevocyate 70 5, 28 | shardha mahate saubhagAya tava dyumnAny uttamAni santu | ~ 71 5, 28 | samiddhasya pramahaso 'gne vande tava shriyam | ~vRSabho dyumnavAM 72 5, 38 | asya kasya cid dakSasya tava vRtrahan | ~asmabhyaM nRmNam 73 5, 38 | nU ta Abhir abhiSTibhis tava sharmañ chatakrato | ~indra 74 5, 40 | brahmaNAvindad atriH || ~mA mAm imaM tava santam atra irasyA drugdho 75 6, 7 | na devA abhi saM navante ~tava kratubhiramRtatvamAyan vaishvAnara 76 6, 7 | pitroradIdeH ~vaishvAnara tava tAni vratAni mahAnyagne 77 6, 11 | vahnirAsAgne yajasva tanvaM tava svAm ~dhanyA cid dhi tve 78 6, 17 | vItaye ~yajñeSu devamILate ~tava pra yakSi sandRshamuta kratuM 79 6, 19 | acyutaM sadasas pari svAt ~tava kratvA tava tad daMsanAbhirAmAsu 80 6, 19 | sadasas pari svAt ~tava kratvA tava tad daMsanAbhirAmAsu pakvaM 81 6, 23 | napAtam ~tvaM dhunirindra ... ~tava ha tyadindra viSvamAjau 82 6, 24 | jajñAnamabhi tat su tiSTha ~tava pratnena yujyena sakhyA 83 6, 30 | cana tat sUribhirAnashyAM tava jyAya indra sumnamojaH ~ 84 6, 32 | RSabhasya retasyupendra tava vIrye ~ ~ 85 6, 50 | mAtaraH ~dUNAshaM sakhyaM tava gaurasi vIra gavyate ~ashvo 86 6, 53 | devAn yajasi yakSyAnuSak tava kratvota daMsanA ~arvAcaH 87 6, 55 | syAmahaM te sadamid rAtau tava syAmagne.avasA suvIraH ~ 88 6, 61 | IshAnaMrAya Imahe ~pUSan tava vrate vayaM na riSyema kadA 89 7, 3 | yo martyeSu nidhruvir{R}tAvA tapurmUrdhA ghRtAnnaH pAvakaH ~ 90 7, 5 | yadagne darayannadIdeH ~tava tridhAtu pRthivI uta dyaurvaishvAnara 91 7, 19 | cAsvApayo dabhItaye suhantu ~tava cyautnAni vajrahasta tAni 92 7, 28 | kratvA janiSThA aSALaH ~tava praNItIndra johuvAnAn saM 93 7, 55 | tvaM sUkarasya dardRhi tava dardartu sUkaraH ~stotR^Inindrasya ... ~ 94 7, 60 | vayaM devatrAdite syAma tava priyAso aryaman gRNantaH ~ 95 7, 89 | manuSyAshcarAmasi ~acittI yat tava dharmA yuyopima mA nastasmAdenaso 96 7, 95 | stomaM sarasvati juSasva ~tava sharman priyatame dadhAnA 97 8, 4 | mA shramiSmograsya sakhye tava ~mahat te vRSNo abhicakSyaM 98 8, 13 | svara ~abhi svarantu ye tava rudrAsaH sakSata shriyam ~ 99 8, 15 | vRSapatnIrapo jayA dive\-dive ~tava tyadindriyaM bRhat tava 100 8, 15 | tava tyadindriyaM bRhat tava shuSmamuta kratum ~vajraM 101 8, 15 | shishAti dhiSaNA vareNyam ~tava dyaurindra pauMsyaM pRthivI 102 8, 17 | astu saMsude madhumAn tanve tava ~somaH shamastu te hRde ~ 103 8, 19 | vaso ~sadA devasya martyaH ~tava kratvA saneyaM tava rAtibhiragne 104 8, 19 | martyaH ~tava kratvA saneyaM tava rAtibhiragne tava prashastibhiH ~ 105 8, 19 | saneyaM tava rAtibhiragne tava prashastibhiH ~tvAmidAhuH 106 8, 19 | yasya tvaM sakhyamAvaraH ~tava drapso nIlavAn vAsha Rtviya 107 8, 19 | na dyumnA ni yuve janAnAM tava kSatrANi vardhayan ~yamAdityAso 108 8, 23 | vikSvA yashastamaH ~agne tava tye ajarendhAnAso bRhad 109 8, 24 | jagmurashasaH ~maghavañchagdhi tava tan na utibhiH ~nahyaN^ga 110 8, 26 | pibAsmAkaM savanA gahi ~tava vAyav Rtaspate tvaSTurjAmAtaradbhuta ~ 111 8, 43 | ArokA iva ghedaha tigmA agne tava tviSaH ~dadbhirvanAni bapsati ~ 112 8, 43 | rocate ~apsvagne sadhiS Tava saushadhIranu rudhyase ~ 113 8, 43 | sañjAyase punaH ~udagne tava tad ghRtAdarcI rocata Ahutam ~ 114 8, 44 | shukrA bhrAjanta Irate ~tava jyotIMSyarcayaH ~ISiSe vAryasya 115 8, 44 | dAtrasyAgne svarpatiH ~stotA syAM tava sharmaNi ~tvAmagne manISiNastvAM 116 8, 48 | rAjan mRLayA naH svasti tava smasi vratyAstasya viddhi ~ 117 8, 61 | yathA vashaH ~sanema vAjaM tava shiprinnavasA makSU cid 118 8, 62 | siSAsati ~pravAcyamindra tat tava vIryANi kariSyato bhadrA 119 8, 62 | ujjAtamindra te shava ut tvAmut tava kratum ~bhUrigo bhUri vAvRdhurmaghavan 120 8, 62 | bhUrigo bhUri vAvRdhurmaghavan tava sharmaNi bhadrA indrasya 121 8, 66 | abhishasterava spRdhi ~tvaM na utI tava citrayA dhiyA shikSA shaciSTha 122 8, 79 | yantAsivarUtham ~tvaM cittI tava dakSairdiva A pRthivyA RjISin ~ 123 8, 92 | bruvImahi spRdhaH ~tvamasmAkaM tava smasi ~tvAmid dhi tvAyavo. 124 8, 93 | manyase ~uto tat satyamit tava ~ye somAsaH parAvati ye 125 8, 99 | tve A bhUSanti vedhasaH ~tava shravAMsyupamAnyukthyA suteSvindra 126 9, 2 | ghRSvaya u lokakRtnumImahe ~tava prashastayo mahIH ~asmabhyamindavindrayurmadhvaH 127 9, 4 | tvaM sUrye na A bhaja tava kratvA tavotibhiH ~athA ... ~ 128 9, 4 | kratvA tavotibhiH ~athA ... ~tava kratvA tavotibhirjyok pashyema 129 9, 9 | A dadhuH | ~indum indra tava vrate || ~abhi vahnir amartyaH 130 9, 18 | jAtamandhasaH ~madeSu... ~tava vishve sajoSaso devAsaH 131 9, 51 | vajriNe ~sunotA madhumattamam ~tava tya indo andhaso devA madhorvyashnate ~ 132 9, 52 | andhasA ~suvAnoarSa pavitra A ~tava pratnebhiradhvabhiravyo 133 9, 55 | ca saubhagA ~Indo yathA tava stavo yathA te jAtamandhasaH ~ 134 9, 66 | sakhA sakhibhya Utaye ~tava shukrAso arcayo divas pRSThe 135 9, 82 | pavasva suvitAya navyase tava vratamanvApaH sacante ~ ~ 136 9, 86 | sasAra pavamAna UrmiNA ~tava kratvA rodasI antarA kave 137 9, 86 | ca pRthivIM cAti jabhriSe tava jyotIMSi pavamAna sUryaH ~ 138 9, 92 | janAn yatate pañca dhIraH ~tava tye soma pavamAna niNye 139 9, 97 | payasAbhi gonAmindrasya tvaM tava vayaM sakhAyaH ~madhvaH 140 9, 106| madhumAn soma naH sadaH ~tava drapsA udapruta indraM madAya 141 10, 7 | yajathAya deva ~sacemahi tava dasma praketairuruSyA Na 142 10, 25 | dharayA camasAniva vivakSase ~tava tye soma shaktibhirnikAmAso 143 10, 44 | sAsminnA satsi barhiSyanAdhRSyA tava pAtrANi dharmaNA ~pRthak 144 10, 51 | cauSadhInAmagneshca dIrghamAyurastu devAH ~tava prayAjA anuyAjAshca kevala 145 10, 57 | vrAtaMsacemahi ~vayaM soma vrate tava manastanUSu bibhrataH ~prajAvantaH 146 10, 72 | aditirhyajaniSTa dakSa yA duhitA tava ~tAM devAanvajAyanta bhadrA 147 10, 83 | abhAgaH sannapa pareto asmi tava kratvA taviSasyapracetaH ~ 148 10, 91 | puSyataH ~prajAnannagne tava yoniM RtviyamiLAyAs pade 149 10, 91 | arepasaH sUryasyevarashmayaH ~tava shriyo varSyasyeva vidyutashcitrAshcikitra 150 10, 91 | vRktabarhiSaH ~tavAgne hotraM tava potraM RtviyaM tava neSTraM 151 10, 91 | hotraM tava potraM RtviyaM tava neSTraM tvamagnid RtAyataH ~ 152 10, 91 | neSTraM tvamagnid RtAyataH ~tava prashAstraM tvamadhvarIyasi 153 10, 96 | harikeshayajvabhiH ~tvaM haryasi tava vishvamukthyamasAmi rAdhoharijAta 154 10, 97 | saneyamashvaMgAM vAsa AtmAnaM tava pUruSa ~ashvatthe vo niSadanaM 155 10, 97 | dhanaMsaniSyantInAmAtmAnaM tava pUruSa ~iSkRtirnAma vo mAtAtho 156 10, 97 | pArayAmasi ~tvamuttamAsyoSadhe tava vRkSA upastayaH ~upastirastuso. 157 10, 104| vitire dadhAnA stotAraindra tava sUnRtAbhiH ~upa brahmANi 158 10, 122| ghRtanirNig brahmaNe gAtumeraya tava devAajanayannanu vratam ~ 159 10, 131| shUrAdharAca urau yathA tava sharmanmadema ~kuvidaN^ga 160 10, 138| HYMN 138~~tava tya indra sakhyeSu vahnaya 161 10, 140| HYMN 140~~agne tava shravo vayo mahi bhrAjante


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License