Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vishvayuryo 1
vishvayushavase 1
vishvayuvepasam 1
vishve 160
vishvebhih 10
vishvebhir 5
vishvebhiragne 3
Frequency    [«  »]
163 mahi
161 tava
160 rtasya
160 vishve
155 indro
153 somam
150 indram

Rig Veda (Sanskrit)

IntraText - Concordances

vishve

    Book, Hymn
1 1, 3 | dadhiSvanashcanaH ~omAsashcarSaNIdhRto vishve devAsa A gata ~dAshvAMso 2 1, 3 | dAshvAMso dAshuSaH sutam ~vishve devAso apturaH sutamA ganta 3 1, 3 | tUrNayaH ~usrA ivasvasarANi ~vishve devAso asridha ehimAyAso 4 1, 23 | marudgaNA devAsaH pUSarAtayaH ~vishve mama shrutA havam ~hata 5 1, 43 | yathA rudrashciketati ~yathA vishve sajoSasaH ~gAthapatiM medhapatiM 6 1, 52 | Arcannatra marutaH sasminnAjau vishve devAso amadannanutvA ~vRtrasya 7 1, 59 | idagne agnayaste anye tve vishve amRtA mAdayante ~vaishvAnara 8 1, 68 | devAnAM mahitvA ~Adit te vishve kratuM juSanta shuSkAd yad 9 1, 68 | jIvo janiSThAH ~bhajanta vishve devatvaM nAma RtaM sapanto 10 1, 69 | vahanto duro vy RNvan navanta vishve svardRshIke ~ ~ 11 1, 70 | prashastiM vaneSu dhiSe bharanta vishve baliM svarNaH ~vi tvA naraH 12 1, 72 | SantaM na vindannichanto vishve amRtA amUrAH ~shramayuvaH 13 1, 89 | agnijihvA manavaH sUracakSaso vishve no devA avasA gamanniha ~ 14 1, 89 | aditirdyauraditirantarikSamaditirmAtA sa pitA sa putraH ~vishve devA aditiH pañca janA aditirjAtamaditirjanitvam ~ ~ 15 1, 103| tvA patnIrhRSitaM vayashca vishve devAso amadannanu tvA ~shuSNaM 16 1, 116| kArSmevAtiSThadarvatAjayantI ~vishve devA anvamanyata hRdbhiH 17 1, 122| shishItamindrAparvatA yuvaM nastan no vishve varivasyantudevAH ~uta tyA 18 1, 122| dyumnAni yeSu vasutAtI rAran vishve sanvantu prabhRtheSu vAjam ~ 19 1, 122| hiraNyakarNaM maNigrIvamarNastan no vishve varivasyantu devAH ~aryo 20 1, 127| smAsya harSato hRSIvato vishve juSanta panthAM naraH shubhe 21 1, 127| piturna yasyAsayA ~amI ca vishve amRtAsa A vayo havyAdeveSvA 22 1, 131| varImabhirdyumnasAtA varImabhiH | indraM vishve sajoSaso devAso dadhire 23 1, 136| deveSvAbhagaH | taM devAso juSerata vishve adya sajoSasaH ~tathA rAjAnA 24 1, 164| nivishante suvate cAdhi vishve ~tasyedAhuH pippalaM svAdvagre 25 1, 164| vyoman yasmin devA adhi vishve niSeduH ~yastan na veda 26 1, 186| sajoSAH ~bhuvan yathA no vishve vRdhAsaH karan suSAhA vithuraM 27 2, 1 | haviradantyAhutam ~tve agne vishve anRtAso adruha AsA devA 28 2, 3 | ghRtenAktaM vasavaH sIdatedaM vishve devA AdityA yajñiyAsaH ~ 29 2, 12 | yasya gAvo yasya grAmA yasya vishve rathAsaH ~yaH sUryaM ya 30 2, 16 | yadAshubhiH patasi yojanA puru ~vishve hyasmai yajatAya dhRSNave 31 2, 26 | patirmadhudhAramabhi yamojasAtRNat ~tameva vishve papire svardRsho bahu sAkaM 32 2, 27 | anibhRSTataviSirhantyojasA yaM\-yaM ... ~tasmA id vishve dhunayanta sindhavo.achidrA 33 2, 45 | jetA shatrUn vicarshaNiH ~vishve devAsa A gata shRNutA ma 34 3, 15 | tubhyaM varuNaH sahasvo.agne vishve marutaH sumnamarcan ~yacchociSA 35 3, 32 | yAmannaktorvivasvatyA mahi citramanIkam ~vishve jAnanti mahinA yadAgAdindrasya 36 3, 35 | vratAni devA na minanti vishve ~dAdhAra yaH pRthivIM dyAmutemAM 37 3, 42 | dhAyase dhuH ~AtiSThantaM pari vishve abhUSañchriyo vasAnashcarati 38 3, 42 | gopAjihvasya tasthuSo virUpA vishve pashyanti mAyinaH kRtAni ~ 39 3, 55 | abhUSan mahe bharAya puruhUta vishve ~aptUrye maruta ApireSo. 40 3, 63 | prItAH shashayaM duduhre ~vishve yadasyAM raNayanta devAH 41 4, 1 | devabhaktaM yad asya | ~dhiyA yad vishve amRtA akRNvan dyauS pitA 42 4, 1 | dhArayanta dyubhaktam | ~vishve vishvAsu duryAsu devA mitra 43 4, 17 | indraH | ~satyam enam anu vishve madanti rAtiM devasya gRNato 44 4, 17 | satrA somA abhavann asya vishve satrA madAso bRhato madiSThAH | ~ 45 4, 18 | purANo yato devA udajAyanta vishve | ~atash cid A janiSISTa 46 4, 19 | tvAm indra vajrinn atra vishve devAsaH suhavAsa UmAH | ~ 47 4, 30 | satrA mahAM asi shrutaH || ~vishve caned anA tvA devAsa indra 48 4, 34 | jujuSANAso asthur abhUta vishve agriyota vAjAH || ~abhUd 49 4, 42 | rASTraM kSatriyasya vishvAyor vishve amRtA yathA naH | ~kratuM 50 4, 56 | iSayantI sajoSAH | ~urUcI vishve yajate ni pAtaM dhiyA syAma 51 5, 3 | bhavasi yat samiddhaH | ~tve vishve sahasas putra devAs tvam 52 5, 21 | sujAta sarpirAsute || ~tvAM vishve sajoSaso devAso dUtam akrata | ~ 53 5, 23 | dAtA vAjasya gomataH || ~vishve hi tvA sajoSaso janAso vRktabarhiSaH | ~ 54 5, 29 | maghavan tubhyaM devA anu vishve adaduH somapeyam | ~yat 55 5, 29 | maghavA somyApAH | ~kAraM na vishve ahvanta devA bharam indrAya 56 5, 31 | cid eSo ajagann avasyuH | ~vishve te atra marutaH sakhAya 57 5, 36 | gIrbhir madema puruhUta vishve || ~cakraM na vRttam puruhUta 58 5, 43 | giro jarituH suSTutiM ca vishve ganta maruto vishva UtI || ~ 59 5, 45 | satyAN^girAsh cakAra || ~vishve asyA vyuSi mAhinAyAH saM 60 5, 51 | AdityAso bhavantu naH || ~vishve devA no adyA svastaye vaishvAnaro 61 5, 52 | stomaM yajñaM ca dhRSNuyA | ~vishve ye mAnuSA yugA pAnti martyaM 62 5, 58 | yantUdavAhAso adya vRSTiM ye vishve maruto junanti | ~ayaM yo 63 5, 67 | yantaM sumnaM rishAdasA || ~vishve hi vishvavedaso varuNo mitro 64 6, 7 | rAjan spRhayAyyANi ~tvAM vishve amRta jAyamAnaM shishuM 65 6, 9 | javiSThaM patayatsvantaH ~vishve devAH samanasaH saketA ekaM 66 6, 9 | vakSyAmikimu nU maniSye ~vishve devA anamasyan bhiyAnAstvAmagne 67 6, 17 | sandRshamuta kratuM sudAnavaH ~vishve juSanta kAminaH ~tvaM hotA 68 6, 19 | mAtarA yahvI Rtasya ~adha tvA vishve pura indra devA ekaM tavasaM 69 6, 19 | piNagRjISin ~vardhAn yaM vishve marutaH sajoSAH pacacchataM 70 6, 20 | tvAhighne adha deva devA madan vishve kavitamaM kavInAm ~karo 71 6, 50 | dAnAya maMhate ~tat su no vishve arya A sadA gRNanti kAravaH ~ 72 6, 56 | ekapAt pRthivI samudraH ~vishve devA RtAvRdho huvAnA stutA 73 6, 56 | gnA hutAso vasavo.adhRSTA vishve stutAso bhUtA yajatrAH ~ ~ 74 6, 58 | sushaMsaH suhavaH piteva ~vishve devAsa A gata shRNutA ma 75 6, 58 | sumRLIkA bhavantu naH ~vishve devA RtAvRdha RtubhirhavanashrutaH ~ 76 6, 58 | cikitvAn daivyaM janam ~vishve devAH shRNutemaM havaM me 77 6, 58 | AsadyAsmin barhiSi mAdayadhvam ~vishve devA mama shRNvantu yajñiyA 78 6, 58 | no adya vidathe yajatrA vishve devA haviSi mAdayadhvam ~ ~ 79 6, 65 | vAjapastyo dhiyaMjinvo bhuvane vishve arpitaH ~aSTrAM pUSA shithirAmudvarIvRjat 80 6, 74 | martAyaripave ni dIdhaH ~vishve yad vAM maMhanA mandamAnAH 81 6, 76 | yan narashca vAvRdhanta vishve devAso narAM svagUrtAH ~ 82 7, 6 | sahobhiH ~yasya sharmannupa vishve janAsa evaistasthuH sumatiM 83 7, 28 | vidvAnarvAñcaste harayaH santu yuktAH ~vishve cid dhi tvA vihavanta martA 84 7, 33 | skannaM brahmaNA daivyena vishve devAH puSkare tvAdadanta ~ 85 7, 34 | dyukSo varuNa indrasakhA ~anu vishve maruto ye sahAso rAyaH syAma 86 7, 38 | savitA devo astu yamA cid vishve vasavo gRNanti ~sa na stomAn 87 7, 39 | yajñiyAsa UmAH sadhasthaM vishve abhi santi devAH ~tAnadhvara 88 7, 44 | shardho agniH shRNvantu vishve mahiSAamUrAH ~ ~ 89 7, 48 | varivaH kartanA no bhUta no vishve.avase sajoSAH ~samasme iSaM 90 7, 49 | yAsu rAjA varuNo yAsu somo vishve devA yAsUrjaM madanti ~vaishvAnaro 91 7, 50 | yadoSadhIbhyaH pari jAyate viSam ~vishve devA niritastat suvantu 92 7, 51 | somamavase no adya ~AdityA vishve marutashca vishve devAshca 93 7, 51 | AdityA vishve marutashca vishve devAshca vishva Rbhavashca 94 7, 51 | devAshca vishva Rbhavashca vishve ~indro agnirashvinA tuSTuvAnA 95 7, 52 | ca tan no mahAn yajatro vishve devAH samanaso juSanta ~ ~ 96 7, 59 | asmAkamadya marutaH sute sacA vishve pibata kAminaH ~nahi va 97 7, 78 | aceti divo duhitA maghonI vishve pashyantyuSasaM vibhAtIm ~ 98 7, 82 | mahAntAvindrAvaruNA mahAvasU ~vishve devAsaH parame vyomani saM 99 8, 4 | saho babhañja manyumojasA ~vishve ta indra pRtanAyavo yaho 100 8, 6 | kaNvAsa indra te matiM vishve vardhanti pauMsyam ~uto 101 8, 23 | AyajiM tvA manavejAtavedasam ~vishve hi tvA sajoSaso devAso dUtamakrata ~ 102 8, 27 | vanaspatInuSAsA naktamoSadhIH ~vishve ca no vasavo vishvavedaso 103 8, 27 | dhRtavrate marutsu vishvabhAnuSu ~vishve hi SmA manave vishvavedaso 104 8, 27 | A no adya samanaso gantA vishve sajoSasaH ~RcA girA maruto 105 8, 27 | hi SmA manave samanyavo vishve sAkaM sarAtayaH ~te no adya 106 8, 30 | astyarbhako devAso na kumArakaH ~vishve satomahAnta it ~iti stutAso 107 8, 30 | parAvataH ~ye devAsa iha sthana vishve vaishvAnarA uta ~asmabhyaM 108 8, 41 | marmRshad varuNasya puro gaye vishve devA anu vrataM nabhantAmanyake 109 8, 46 | veda janimA puruSTutaH ~taM vishve mAnuSA yugendraM havante 110 8, 48 | svAdhyo varivovittarasya ~vishve yaM devA uta martyAso madhu 111 8, 53 | dveSAMsi jahi cAva cA kRdhi vishve sanvantvA vasu ~shISTeSu 112 8, 54 | evAsme indra matsva ~A no vishve sajoSaso devAso gantanopa 113 8, 62 | bhadrA indrasya rAtayaH ~vishve ta indra vIryaM devA anu 114 8, 69 | apAd indro apAd agnir vishve devA amatsata | ~varuNa 115 8, 93 | payaH ~vi yadaheradha tviSo vishve devAso akramuH ~vidan mRgasya 116 8, 94 | yasyA devA upasthe vratA vishve dhArayanti ~sUryAmAsAdRshe 117 8, 94 | sUryAmAsAdRshe kam ~tat su no vishve arya A sadA gRNanti kAravaH ~ 118 8, 96 | vRtrasya tvA shvasathAdISamANA vishve devA ajahurye sakhAyaH ~ 119 8, 100| ayaM ta emi tanvA purastAd vishve devA abhi mA yanti pashcAt ~ 120 9, 5 | bhrAjamAnaM hiraNyayam ~vishve devAH svAhAkRtiM pavamAnasyA 121 9, 14 | dharNasim ~Adasya shuSmiNo rase vishve devA amatsata ~yadI gobhirvasAyate ~ 122 9, 18 | jAtamandhasaH ~madeSu... ~tava vishve sajoSaso devAsaH pItimAshata ~ 123 9, 67 | devajanAH punantu vasavo dhiyA ~vishve devAH punIta mA jAtavedaH 124 9, 81 | bhago nRshaMsa urvantarikSaM vishve devAH pavamAnaMjuSanta ~ ~ 125 9, 92 | tye soma pavamAna niNye vishve devAstraya ekAdashAsaH ~ 126 9, 92 | satyaM pavamAnasyAstu yatra vishve kAravaH saMnasanta ~jyotiryadahne 127 9, 102| yat ~asya vrate sajoSaso vishve devAso adruhaH ~spArhA bhavanti 128 9, 109| sutasya peyAH kratve dakSAya vishve ca devAH || ~evAmRtAya mahe 129 9, 109| jaghAna || ~pibanty asya vishve devAso gobhiH shrItasya 130 10, 12 | gorato jAtAso dhArayantaurvI ~vishve devA anu tat te yajurgurduhe 131 10, 13 | pathyevasUreH ~shRNvantu vishve amRtasya putrA A ye dhAmAnidivyAni 132 10, 24 | vimadenayadiLita nasatya niramanthatam ~vishve devA akRpanta samicyorniSpatantyoH ~ 133 10, 27 | yadajñAteSu vRjaneSvAsaM vishve sato maghavAno maAsan ~jinAmi 134 10, 33 | vahAmi sma puSaNamantareNa ~vishve devAso adha mAmarakSan duHshAsurAgAditi 135 10, 35 | svastyagniMsamidhAnamImahe ~vishve adya maruto vishva UtI vishve 136 10, 35 | vishve adya maruto vishva UtI vishve bhavantvagnayaHsamiddhAH ~ 137 10, 35 | bhavantvagnayaHsamiddhAH ~vishve no devA avasA gamantu vishvamastudraviNaM 138 10, 36 | ye savituH satyasavasya vishve mitrasya vrate varuNasyadevAH ~ 139 10, 52 | HYMN 52~~vishve devAH shAstana mA yatheha 140 10, 52 | ahaM hotA nyasIdaM yajIyAn vishve devA maruto mAjunanti ~ahar\- 141 10, 63 | stomaM rAdhati yaM jujoSatha vishve devAso manuSoyati SThana ~ 142 10, 63 | svaritrAmanAgasamasravantImA ruhemA svastaye ~vishve yajatrA adhi vocatotaye 143 10, 64 | arvanto havanashruto havaM vishve shRNvantu vAjinomitadravaH ~ 144 10, 65 | dhartA sindhurApaHsamudriyaH ~vishve devAsaH shRNavan vacAMsi 145 10, 65 | sarasvatIsaha dhIbhiH purandhyA ~vishve devAH saha dhIbhiH purandhyA 146 10, 66 | ahirbudhnyaH shRNavad vacAMsi me vishve devAsauta sUrayo mama ~syAma 147 10, 82 | yatra devAHsamapashyanta vishve ~tamid garbhaM prathamaM 148 10, 82 | yatra devAHsamagachanta vishve ~ajasya nAbhAvadhyekamarpitaMyasmin 149 10, 85 | tricakreNa vahatuMsUryAyAH ~vishve devA anu tad vAmajAnan putraHpitarAvavRNIta 150 10, 85 | adhi devRSu ~samañjantu vishve devAH samApo hRdayAni nau ~ 151 10, 93 | vishveSAmirajyavo devAnAM vArmahaH ~vishve hivishvamahaso vishve yajñeSu 152 10, 93 | vArmahaH ~vishve hivishvamahaso vishve yajñeSu yajñiyAH ~te ghA 153 10, 93 | rudrA cin mRLatAmashvinA vishve devAso rathaspatirbhagaH ~ 154 10, 113| samasthithA yudhayeshaMsamAvide ~vishve te atra marutaH saha tmanAvardhannugra 155 10, 113| mahnApUrvahUtAvapatyata ~vishve devAso adha vRSNyAni te. 156 10, 120| tve kratumapi vRñjanti vishve dviryadete trirbhavantyUmAH ~ 157 10, 128| mA ni gAM katamaccanAhaM vishve devAso adhivocatA naH ~devIH 158 10, 128| SaL urvIruru naH kRNota vishve devAsa ihavIrayadhvam ~mA 159 10, 130| kimukthaMyad devA devamayajanta vishve ~agnergAyatryabhavat sayugvoSNihayA 160 10, 157| bhuvanA sISadhAmendrashca vishve ca devAH ~yajñaM ca nastanvaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License