Book, Hymn
1 1, 1 | rAjantamadhvarANAM gopAM Rtasya dIdivim ~vardhamAnaMsve
2 1, 23 | pUtadakSasA ~Rtena yAv RtAvRdhAv Rtasya jyotiSas patI ~tA mitrAvaruNA
3 1, 65 | tvA sIdan vishveyajatrAH ~Rtasya devA anu vratA gurbhuvat
4 1, 65 | vardhantImApaH panvA sushishviM Rtasya yonA garbhe sujAtam ~puSTirna
5 1, 67 | bhavantamA yaH sasAda dhArAM Rtasya ~vi ye cRtanty RtA sapanta
6 1, 68 | RtaM sapanto amRtamevaiH ~Rtasya preSA Rtasya dhItirvishvAyurvishve
7 1, 68 | amRtamevaiH ~Rtasya preSA Rtasya dhItirvishvAyurvishve apAMsi
8 1, 73 | deveSu shravasedadhAnAH ~Rtasya hi dhenavo vAvashAnAH smadUdhnIH
9 1, 79 | mihaH stanayantyabhrA ~yadIM Rtasya payasA piyAno nayannRtasya
10 1, 84 | shukrasya tvAbhyakSaran dhArA Rtasya sAdane ~indrAya nUnamarcatokthAni
11 1, 84 | ko adya yuN^kte dhuri gA Rtasya shimIvato bhAmino durhRNAyUn ~
12 1, 105| pratnA va Ahutirvi... ~kad va Rtasya dharNasi kad varuNasya cakSaNam ~
13 1, 123| kRSNAdajaniSTa shvitIcI ~Rtasya yoSA na minAti dhAmAhar\
14 1, 123| bhadrA nAma vahamAnAuSAsaH ~Rtasya rashmimanuyachamAnA bhadram\-
15 1, 124| jyotirvasAnA samanA purastAt ~Rtasya panthAmanveti sAdhu prajAnatIva
16 1, 128| yajñasAdhamapi vAtayAmasy Rtasya pathA namasA haviSmatA devatAtA
17 1, 132| yajñe vAramakRNvata kSayaM Rtasya vArasi kSayam | vi tad voceradha
18 1, 136| gAtururave varIyasI panthA Rtasya samayaMsta rashmibhishcakSurbhagasya
19 1, 143| dhiyA gRNe ~ghRtapratIkaM va Rtasya dhUrSadamagniM mitraM na
20 1, 144| prathamaM ha niMsate ~abhIM Rtasya dohanA anUSata yonau devasya
21 1, 147| yat toke tanaye dadhAnA Rtasya sAman raNayantadevAH ~bodhA
22 1, 156| stotAraH pUrvyaM yathA vida Rtasya garbhaM januSApipartana ~
23 1, 156| ajinvat triSadhastha AryaM Rtasya bhAge yajamAnamAbhajat ~ ~
24 1, 163| bhadrA rashanA apashyaM Rtasya yA abhirakSantigopAH ~AtmAnaM
25 1, 164| varvarti cakraM pari dyAM Rtasya ~A putrA agne mithunAso
26 2, 24 | parirApastamAMsi ca jyotiSmantaM rathaM Rtasya tiSThasi ~bRhaspate bhImamamitradambhanaM
27 2, 25 | brahmaNas patirdruho hantA maha Rtasya dhartari ~tava shriye vyajihIta
28 2, 30 | rashanAmivAga RdhyAma te varuNa khAM Rtasya ~mA tantushchedi vayato
29 2, 38 | kSoNIbhiraruNebhirnAñjibhI rudrA Rtasya sadaneSuvAvRdhuH ~nimeghamAnA
30 3, 1 | yashasaH saM hi pUrvIH ~Rtasya yonAvashayad damUnA jAmInAmagnirapasisvasR^INAm ~
31 3, 6 | netA vRSabha carSaNInAm ~Rtasya vA keshinA yogyAbhirghRtasnuvA
32 3, 7 | tasthau madhumad vahantIH ~Rtasya tvA sadasi kSemayantaM paryekA
33 3, 10 | Rtvijamagne hotAramILate ~gopA Rtasya dIdihi sve dame ~sa ghA
34 3, 13 | paryupa pra yanti dhItayaH ~Rtasya pathyA anu ~indrAgnI taviSANi
35 3, 29 | 29~~agniM yanturamapturaM Rtasya yoge vanuSaH ~viprA vAjaiH
36 3, 33 | vahnirduhiturnaptyaM gAd vidvAn Rtasya dIdhitiMsaparyan ~pitA yatra
37 3, 33 | vishvAmavindan pathyAM Rtasya prajAnannit tAnamasA vivesha ~
38 3, 59 | kavirnRcakSA abhi SImacaSTa Rtasya yonA vighRte madantI ~nAnA
39 3, 61 | sabardughe dhApayete samIcI ~Rtasya te sadasILe antarma... ~
40 3, 61 | bhuvA ni dadhe dhenurUdhaH ~Rtasya sA payasApinvateLA ma... ~
41 3, 61 | tasthau tryaviM rerihANA ~Rtasya sadma vi carAmi vidvAn ma... ~
42 3, 67 | vAmameSi draviNaM bhikSamANaH ~Rtasya budhna uSasAmiSaNyan vRSA
43 3, 69 | gAtuvid devAnAmeti niSkRtam ~Rtasya yonimAsadam ~somo asmabhyaM
44 3, 69 | gRNAnA jamadagninA yonAv Rtasya sIdatam ~pAtaM somaM RtAvRdhA~ ~
45 4, 1 | Arta prathamaM vipanyaM Rtasya yonA vRSabhasya nILe | ~
46 4, 2 | vRdhasnU rohitA ghRtasnU Rtasya manye manasA javiSThA | ~
47 4, 3 | cin naH shamyA agne asyA Rtasya bodhy Rtacit svAdhIH | ~
48 4, 5 | usriyA sacata pUrvyaM gauH | ~Rtasya pade adhi dIdyAnaM guhA
49 4, 7 | yad viyutA sasminn Udhann Rtasya dhAman raNayanta devAH | ~
50 4, 10 | dakSasya sAdhoH | ~rathIr Rtasya bRhato babhUtha || ~ebhir
51 4, 21 | marutvAn parAvato vA sadanAd Rtasya || ~sthUrasya rAyo bRhato
52 4, 23 | ajñAtA uSaso babAdhe || ~Rtasya hi shurudhaH santi pUrvIr
53 4, 23 | hi shurudhaH santi pUrvIr Rtasya dhItir vRjinAni hanti | ~
54 4, 23 | dhItir vRjinAni hanti | ~Rtasya shloko badhirA tatarda karNA
55 4, 23 | budhAnaH shucamAna AyoH || ~Rtasya dRLhA dharuNAni santi purUNi
56 4, 23 | RtaM yemAna Rtam id vanoty Rtasya shuSmas turayA u gavyuH | ~
57 4, 42 | ukSamANA dhArayaM divaM sadana Rtasya | ~Rtena putro aditer RtAvota
58 4, 44 | vA sutapeyAya vArkaiH | ~Rtasya vA vanuSe pUrvyAya namo
59 4, 51 | samAnataH samanA paprathAnAH | ~Rtasya devIH sadaso budhAnA gavAM
60 4, 57 | madhushcutaM ghRtam iva supUtam Rtasya naH patayo mRLayantu || ~
61 5, 5 | supratIke vayovRdhA yahvI Rtasya mAtarA | ~doSAm uSAsam Imahe || ~
62 5, 7 | uta dyumnasya shavasa Rtasya rashmim A dade || ~sa smA
63 5, 12 | prAgnaye bRhate yajñiyAya Rtasya vRSNe asurAya manma | ~ghRtaM
64 5, 12 | cikitva Rtam ic cikiddhy Rtasya dhArA anu tRndhi pUrvIH | ~
65 5, 21 | samiddhaH shukra dIdihy Rtasya yonim AsadaH sasasya yonim
66 5, 41 | mahaH pArthivasya vA de | ~Rtasya vA sadasi trAsIthAM no yajñAyate
67 5, 45 | utsa AsAm parame sadhastha Rtasya pathA saramA vidad gAH || ~
68 5, 63 | HYMN 63~~Rtasya gopAv adhi tiSThatho rathaM
69 5, 80 | AviSkRNvAnA tanvam purastAt | ~Rtasya panthAm anv eti sAdhu prajAnatIva
70 6, 19 | devaputre pratne mAtarA yahvI Rtasya ~adha tvA vishve pura indra
71 6, 48 | pAyurabhavat sakhibhyaH ~Rtasya pathi vedhA apAyi shriye
72 6, 53 | yamApo adrayo vanA garbhaM Rtasya piprati ~sahasA yo mathito
73 6, 54 | carSaNiprAM puruvIraM maha Rtasya gopAm ~kSayaM dAtAjaraM
74 6, 57 | priyaM varuNayoradabdham ~Rtasya shuci darshatamanIkaM rukmo
75 6, 57 | arya evAn ~stuSa u vo maha Rtasya gopAnaditiM mitraM varuNaM
76 6, 57 | kRtaM cideno namasAvivAse ~Rtasya vo rathyaH pUtadakSAn Rtasya
77 6, 57 | Rtasya vo rathyaH pUtadakSAn Rtasya pastyasado adabdhAn ~tAnA
78 7, 36 | 36~~pra brahmaitu sadanAd Rtasya vi rashmibhiH sasRje sUryo
79 7, 36 | vayashca namasvinaH sva Rtasya dhAman ~vi pRkSo bAbadhe
80 7, 38 | shrudhyasya hiraNyapANe prabhRtAv Rtasya ~vyurvIM pRthvImamatiM sRjAna
81 7, 40 | paryetAsti ~ayaM hi netA varuNa Rtasya mitro rAjAno aryamApo dhuH ~
82 7, 43 | sISapanta joSamA yajatrA Rtasya dhArAH sudughA duhAnAH ~
83 7, 44 | dadhikrAH pathyAmanaktv Rtasya panthAmanvetavA u ~shRNotu
84 7, 53 | navyasIbhirgIrbhiH kRNudhvaM sadane Rtasya ~A no dyAvApRthivI daivyena
85 7, 60 | aryamA varuNo hi santi ~ima Rtasya vAvRdhurduroNe shagmAsaH
86 7, 64 | varuNo juSanta ~A rAjAnA maha Rtasya gopA sindhupatI kSatriyA
87 7, 65 | duratyetU ripave martyAya ~Rtasya mitrAvaruNA pathA vAmapo
88 7, 66 | varuNo mitro aryamA yUyaM Rtasya rathyaH ~RtAvAna RtajAtA
89 7, 95 | sarasvati vasiSTho dvArAv Rtasya subhage vyAvaH ~vardha shubhre
90 8, 6 | stomairvatsasya vAvRdhe ~prajAM Rtasya piprataH pra yad bharanta
91 8, 6 | bharanta vahnayaH ~viprA Rtasya vAhasA ~kaNvA indraM yadakrata
92 8, 6 | ahamid dhi pituS pari medhAM Rtasya jagrabha ~ahaM sUrya ivAjani ~
93 8, 6 | ghRtaM duhata Ashiram ~enAM Rtasya pipyuSIH ~yA indra prasvastvAsA
94 8, 7 | stomebhirvRktabarhiSaH ~shardhAn Rtasya jinvatha ~samu tye mahatIrapaH
95 8, 8 | padAnyashvinorAviH sAnti guhA paraH ~kavI Rtasya patmabhirarvAg jIvebhyas
96 8, 12 | rathAniva pracodayaH ~panthAM Rtasya yAtave tamImahe ~imaM stomamabhiSTaye
97 8, 12 | abhipramandurAyavaH ~ghRtaM na pipya Asany Rtasya yat ~uta svarAje aditi stomamindrAya
98 8, 12 | jIjanat ~puruprashastamUtaya Rtasya yat ~abhi vahnaya Utaye.
99 8, 12 | prashastaye ~na deva vivratA harI Rtasya yat ~yat somamindra viSNavi
100 8, 19 | varuNa mitrAryaman syAmed Rtasya rathyaH ~adAn me paurukutsyaH
101 8, 22 | upa no vajinIvasU yAtaM Rtasya pathibhiH ~yebhistRkSiM
102 8, 59 | jIradAnavaH sapta svasAraH sadana Rtasya ~yA ha vAmindrAvaruNA ghRtashcutastAbhirdhattaM
103 8, 86 | Rtena devaH savitA shamAyata Rtasya shRN^gamurviyA vi paprathe ~
104 8, 95 | cikitvinmanasaM dhiyaM pratnAM Rtasya pipyuSIm ~tamu STavAma yaM
105 8, 100| vishvA jAtAnyabhyasmi mahnA ~Rtasya mA pradisho vardhayantyAdardiro
106 9, 7 | asRgram indavaH pathA dharmann Rtasya sushriyaH | ~vidAnA asya
107 9, 8 | rAdhase punAno hArdi codaya | ~Rtasya yonim Asadam || ~mRjanti
108 9, 12 | somA asRgramindavaH sutA Rtasya sAdane ~indrAya madhumattamAH ~
109 9, 13 | pavamAnAH svardRshaH ~yonAv Rtasya sIdata ~ ~
110 9, 33 | droNAni babhravaH shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~
111 9, 34 | rUpairajyate hariH ~abhIM Rtasya viSTapaM duhate pRshnimAtaraH ~
112 9, 39 | hinvantyadribhiH ~yonAv Rtasya sIdata ~ ~
113 9, 48 | sAdhAraNaM rajasturam ~gopAM Rtasya virbharat ~adhA hinvAna
114 9, 63 | hvarAMsi babhravaH ~somA Rtasya dhArayA ~indraM vardhanto
115 9, 63 | ete dhAmAnyAryA shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~
116 9, 63 | vRSaNaM dhIbhirapturaM somaM Rtasya dhArayA ~matI viprAH samasvaran ~
117 9, 64 | marutvate pavasva madhumattamaH ~Rtasya yonimAsadam ~taM tvA viprA
118 9, 72 | gAvo matayo yanti saMyata Rtasya yonA sadane punarbhuvaH ~
119 9, 73 | apAnakSAso badhirA ahAsata Rtasya panthAM na taranti duSkRtaH ~
120 9, 73 | svañcaH sudRsho nRcakSasaH ~Rtasya gopA na dabhAya sukratustrI
121 9, 73 | vidhyati karte avratAn ~Rtasya tanturvitataH pavitra A
122 9, 74 | nabho duhyate ghRtaM paya Rtasya nAbhiramRtaM vijAyate ~samIcInAH
123 9, 75 | viSvañcamaruhad vicakSaNaH ~Rtasya jihvA pavate madhu priyaM
124 9, 75 | kosha A hiraNyaye ~abhIM Rtasya dohanA anUSatAdhi tripRSTha
125 9, 76 | vishvasya rAjA pavate svardRsha Rtasya dhItiM RSiSAL avIvashat ~
126 9, 77 | vapuSo vapuSTaraH ~abhIM Rtasya sudughA ghRtashcuto vAshrA
127 9, 86 | apAmupasthe adhyAyavaH kaviM Rtasya yonA mahiSA aheSata ~induH
128 9, 86 | sindhUnAM pavate patirdiva Rtasya yAti pathibhiH kanikradat ~
129 9, 89 | rAjA sindhUnAmavasiSTa vAsa Rtasya nAvamAruhad rajiSThAm ~apsu
130 9, 97 | arkaiH ~kanikradadanu panthAM Rtasya shukro vi bhAsyamRtasya
131 9, 102| samIcIne abhi tmanA yahvI Rtasya mAtarA ~tanvAnA yajñamAnuSag
132 9, 110| ajIjano amRta martyeSvA Rtasya dharmannamRtasya cAruNaH ~
133 9, 111| mAtRbhirmarjayasi sva A dama Rtasya dhItibhirdame | parAvato
134 10, 5 | jagmire mahiSAarvatIbhiH ~Rtasya padaM kavayo ni pAnti guhA
135 10, 5 | kaveshcittantuM manasA viyantaH ~Rtasya hi vartanayaH sujAtamiSo
136 10, 5 | agnirha naH pra thamajA Rtasya pUrva Ayuni vRSabhashcadhenuH ~ ~
137 10, 8 | patmannaruSIrashvabhudhnA Rtasya yonautanvo juSanta ~uSa\-
138 10, 8 | svAyai ~bhuvashcakSurmaha Rtasya gopA bhuvo varuNo yad RtAyaveSi ~
139 10, 13 | akSareNa prati mima etAM Rtasya nAbhAvadhi saM punAmi ~devebhyaH
140 10, 30 | hinota brahma sanayedhanAnAm ~Rtasya yoge vi shyadhvamUdhaH shruSTIvarIrbhUtanAsmabhyamApaH ~
141 10, 31 | marto draviNaM mamanyAd Rtasya pathA namasAvivAset ~ata
142 10, 35 | samidhAnamImahe ~pipartu mA tad Rtasya pravAcanaM devAnAM yan manuSyAamanmahi ~
143 10, 43 | parashurjyotiSA saha bhUyA Rtasya sudughApurANavat ~vi rocatAmaruSo
144 10, 59 | rodasI subandhave yahvI Rtasya mAtarA ~bharatAmapa yad
145 10, 65 | divakSaso agnijihvA RtAvRdha Rtasya yoniM vimRshanta Asate ~
146 10, 65 | parikSitA pitarA pUrvajAvarI Rtasya yonA kSayataHsamokasA ~dyAvApRthivI
147 10, 66 | hotArA prathamA purohita Rtasya panthAmanvemisAdhuyA ~kSetrasya
148 10, 68 | sthivibhyaH ~ApruSAyan madhuna Rtasya yonimavakSipannarka ulkAmivadyoH ~
149 10, 70 | narAshaMso vishvarUpebhirashvaiH ~Rtasya pathA namasA miyedho devebhyo
150 10, 85 | tvAbadhnAt savitAsushevaH ~Rtasya yonau sukRtasya loke.ariSTAM
151 10, 92 | amRtatvamAshatAdijjanasyadaivyasya carkiran ~Rtasya hi prasitirdyaururu vyaco
152 10, 100| gAvo yavase pIvo attana Rtasya yAH sadane kosheaN^gdhve ~
153 10, 110| kavirasipracetAH ~tanUnapAt patha Rtasya yAnAn madhvA samañjan svadayAsujihva ~
154 10, 110| yajñamagnirdevAnAmabhavatpurogAH ~asya hotuH pradishy Rtasya vAci svAhAkRtaMhaviradantu
155 10, 111| hivIro girvaNasyurvidAnaH ~Rtasya hi sadaso dhItiradyaut saM
156 10, 123| pRSThaMharyatasya darshi ~Rtasya sAnAvadhi viSTapi bhrATsamAnaM
157 10, 123| vatsasyamAtaraH sanILAH ~Rtasya sAnAvadhi cakramANArihanti
158 10, 124| pashyannanyasyA atithiM vayAyA Rtasya dhAma vi mimepurUNi ~shaMsAmi
159 10, 133| tvAyavaH sakhitvamA rabhAmahe ~Rtasya naHpathA nayAti vishvAni
160 10, 177| dyotamAnAM svaryaM manISAM Rtasya padekavayo ni pAnti ~apashyaM
|