Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rtasprsham 1
rtasprsho 1
rtastubham 1
rtasya 160
rtasyadid 2
rtasyadidihi 1
rtasyagnergavyutirghrta 1
Frequency    [«  »]
167 rayim
163 mahi
161 tava
160 rtasya
160 vishve
155 indro
153 somam

Rig Veda (Sanskrit)

IntraText - Concordances

rtasya

    Book, Hymn
1 1, 1 | rAjantamadhvarANAM gopAM Rtasya dIdivim ~vardhamAnaMsve 2 1, 23 | pUtadakSasA ~Rtena yAv RtAvRdhAv Rtasya jyotiSas patI ~tA mitrAvaruNA 3 1, 65 | tvA sIdan vishveyajatrAH ~Rtasya devA anu vratA gurbhuvat 4 1, 65 | vardhantImApaH panvA sushishviM Rtasya yonA garbhe sujAtam ~puSTirna 5 1, 67 | bhavantamA yaH sasAda dhArAM Rtasya ~vi ye cRtanty RtA sapanta 6 1, 68 | RtaM sapanto amRtamevaiH ~Rtasya preSA Rtasya dhItirvishvAyurvishve 7 1, 68 | amRtamevaiH ~Rtasya preSA Rtasya dhItirvishvAyurvishve apAMsi 8 1, 73 | deveSu shravasedadhAnAH ~Rtasya hi dhenavo vAvashAnAH smadUdhnIH 9 1, 79 | mihaH stanayantyabhrA ~yadIM Rtasya payasA piyAno nayannRtasya 10 1, 84 | shukrasya tvAbhyakSaran dhArA Rtasya sAdane ~indrAya nUnamarcatokthAni 11 1, 84 | ko adya yuN^kte dhuri gA Rtasya shimIvato bhAmino durhRNAyUn ~ 12 1, 105| pratnA va Ahutirvi... ~kad va Rtasya dharNasi kad varuNasya cakSaNam ~ 13 1, 123| kRSNAdajaniSTa shvitIcI ~Rtasya yoSA na minAti dhAmAhar\ 14 1, 123| bhadrA nAma vahamAnAuSAsaH ~Rtasya rashmimanuyachamAnA bhadram\- 15 1, 124| jyotirvasAnA samanA purastAt ~Rtasya panthAmanveti sAdhu prajAnatIva 16 1, 128| yajñasAdhamapi vAtayAmasy Rtasya pathA namasA haviSmatA devatAtA 17 1, 132| yajñe vAramakRNvata kSayaM Rtasya vArasi kSayam | vi tad voceradha 18 1, 136| gAtururave varIyasI panthA Rtasya samayaMsta rashmibhishcakSurbhagasya 19 1, 143| dhiyA gRNe ~ghRtapratIkaM va Rtasya dhUrSadamagniM mitraM na 20 1, 144| prathamaM ha niMsate ~abhIM Rtasya dohanA anUSata yonau devasya 21 1, 147| yat toke tanaye dadhAnA Rtasya sAman raNayantadevAH ~bodhA 22 1, 156| stotAraH pUrvyaM yathA vida Rtasya garbhaM januSApipartana ~ 23 1, 156| ajinvat triSadhastha AryaM Rtasya bhAge yajamAnamAbhajat ~ ~ 24 1, 163| bhadrA rashanA apashyaM Rtasya yA abhirakSantigopAH ~AtmAnaM 25 1, 164| varvarti cakraM pari dyAM Rtasya ~A putrA agne mithunAso 26 2, 24 | parirApastamAMsi ca jyotiSmantaM rathaM Rtasya tiSThasi ~bRhaspate bhImamamitradambhanaM 27 2, 25 | brahmaNas patirdruho hantA maha Rtasya dhartari ~tava shriye vyajihIta 28 2, 30 | rashanAmivAga RdhyAma te varuNa khAM Rtasya ~mA tantushchedi vayato 29 2, 38 | kSoNIbhiraruNebhirnAñjibhI rudrA Rtasya sadaneSuvAvRdhuH ~nimeghamAnA 30 3, 1 | yashasaH saM hi pUrvIH ~Rtasya yonAvashayad damUnA jAmInAmagnirapasisvasR^INAm ~ 31 3, 6 | netA vRSabha carSaNInAm ~Rtasya vA keshinA yogyAbhirghRtasnuvA 32 3, 7 | tasthau madhumad vahantIH ~Rtasya tvA sadasi kSemayantaM paryekA 33 3, 10 | Rtvijamagne hotAramILate ~gopA Rtasya dIdihi sve dame ~sa ghA 34 3, 13 | paryupa pra yanti dhItayaH ~Rtasya pathyA anu ~indrAgnI taviSANi 35 3, 29 | 29~~agniM yanturamapturaM Rtasya yoge vanuSaH ~viprA vAjaiH 36 3, 33 | vahnirduhiturnaptyaM gAd vidvAn Rtasya dIdhitiMsaparyan ~pitA yatra 37 3, 33 | vishvAmavindan pathyAM Rtasya prajAnannit tAnamasA vivesha ~ 38 3, 59 | kavirnRcakSA abhi SImacaSTa Rtasya yonA vighRte madantI ~nAnA 39 3, 61 | sabardughe dhApayete samIcI ~Rtasya te sadasILe antarma... ~ 40 3, 61 | bhuvA ni dadhe dhenurUdhaH ~Rtasya sA payasApinvateLA ma... ~ 41 3, 61 | tasthau tryaviM rerihANA ~Rtasya sadma vi carAmi vidvAn ma... ~ 42 3, 67 | vAmameSi draviNaM bhikSamANaH ~Rtasya budhna uSasAmiSaNyan vRSA 43 3, 69 | gAtuvid devAnAmeti niSkRtam ~Rtasya yonimAsadam ~somo asmabhyaM 44 3, 69 | gRNAnA jamadagninA yonAv Rtasya sIdatam ~pAtaM somaM RtAvRdhA~ ~ 45 4, 1 | Arta prathamaM vipanyaM Rtasya yonA vRSabhasya nILe | ~ 46 4, 2 | vRdhasnU rohitA ghRtasnU Rtasya manye manasA javiSThA | ~ 47 4, 3 | cin naH shamyA agne asyA Rtasya bodhy Rtacit svAdhIH | ~ 48 4, 5 | usriyA sacata pUrvyaM gauH | ~Rtasya pade adhi dIdyAnaM guhA 49 4, 7 | yad viyutA sasminn Udhann Rtasya dhAman raNayanta devAH | ~ 50 4, 10 | dakSasya sAdhoH | ~rathIr Rtasya bRhato babhUtha || ~ebhir 51 4, 21 | marutvAn parAvato vA sadanAd Rtasya || ~sthUrasya rAyo bRhato 52 4, 23 | ajñAtA uSaso babAdhe || ~Rtasya hi shurudhaH santi pUrvIr 53 4, 23 | hi shurudhaH santi pUrvIr Rtasya dhItir vRjinAni hanti | ~ 54 4, 23 | dhItir vRjinAni hanti | ~Rtasya shloko badhirA tatarda karNA 55 4, 23 | budhAnaH shucamAna AyoH || ~Rtasya dRLhA dharuNAni santi purUNi 56 4, 23 | RtaM yemAna Rtam id vanoty Rtasya shuSmas turayA u gavyuH | ~ 57 4, 42 | ukSamANA dhArayaM divaM sadana Rtasya | ~Rtena putro aditer RtAvota 58 4, 44 | vA sutapeyAya vArkaiH | ~Rtasya vA vanuSe pUrvyAya namo 59 4, 51 | samAnataH samanA paprathAnAH | ~Rtasya devIH sadaso budhAnA gavAM 60 4, 57 | madhushcutaM ghRtam iva supUtam Rtasya naH patayo mRLayantu || ~ 61 5, 5 | supratIke vayovRdhA yahvI Rtasya mAtarA | ~doSAm uSAsam Imahe || ~ 62 5, 7 | uta dyumnasya shavasa Rtasya rashmim A dade || ~sa smA 63 5, 12 | prAgnaye bRhate yajñiyAya Rtasya vRSNe asurAya manma | ~ghRtaM 64 5, 12 | cikitva Rtam ic cikiddhy Rtasya dhArA anu tRndhi pUrvIH | ~ 65 5, 21 | samiddhaH shukra dIdihy Rtasya yonim AsadaH sasasya yonim 66 5, 41 | mahaH pArthivasya vA de | ~Rtasya vA sadasi trAsIthAM no yajñAyate 67 5, 45 | utsa AsAm parame sadhastha Rtasya pathA saramA vidad gAH || ~ 68 5, 63 | HYMN 63~~Rtasya gopAv adhi tiSThatho rathaM 69 5, 80 | AviSkRNvAnA tanvam purastAt | ~Rtasya panthAm anv eti sAdhu prajAnatIva 70 6, 19 | devaputre pratne mAtarA yahvI Rtasya ~adha tvA vishve pura indra 71 6, 48 | pAyurabhavat sakhibhyaH ~Rtasya pathi vedhA apAyi shriye 72 6, 53 | yamApo adrayo vanA garbhaM Rtasya piprati ~sahasA yo mathito 73 6, 54 | carSaNiprAM puruvIraM maha Rtasya gopAm ~kSayaM dAtAjaraM 74 6, 57 | priyaM varuNayoradabdham ~Rtasya shuci darshatamanIkaM rukmo 75 6, 57 | arya evAn ~stuSa u vo maha Rtasya gopAnaditiM mitraM varuNaM 76 6, 57 | kRtaM cideno namasAvivAse ~Rtasya vo rathyaH pUtadakSAn Rtasya 77 6, 57 | Rtasya vo rathyaH pUtadakSAn Rtasya pastyasado adabdhAn ~tAnA 78 7, 36 | 36~~pra brahmaitu sadanAd Rtasya vi rashmibhiH sasRje sUryo 79 7, 36 | vayashca namasvinaH sva Rtasya dhAman ~vi pRkSo bAbadhe 80 7, 38 | shrudhyasya hiraNyapANe prabhRtAv Rtasya ~vyurvIM pRthvImamatiM sRjAna 81 7, 40 | paryetAsti ~ayaM hi netA varuNa Rtasya mitro rAjAno aryamApo dhuH ~ 82 7, 43 | sISapanta joSamA yajatrA Rtasya dhArAH sudughA duhAnAH ~ 83 7, 44 | dadhikrAH pathyAmanaktv Rtasya panthAmanvetavA u ~shRNotu 84 7, 53 | navyasIbhirgIrbhiH kRNudhvaM sadane Rtasya ~A no dyAvApRthivI daivyena 85 7, 60 | aryamA varuNo hi santi ~ima Rtasya vAvRdhurduroNe shagmAsaH 86 7, 64 | varuNo juSanta ~A rAjAnA maha Rtasya gopA sindhupatI kSatriyA 87 7, 65 | duratyetU ripave martyAya ~Rtasya mitrAvaruNA pathA vAmapo 88 7, 66 | varuNo mitro aryamA yUyaM Rtasya rathyaH ~RtAvAna RtajAtA 89 7, 95 | sarasvati vasiSTho dvArAv Rtasya subhage vyAvaH ~vardha shubhre 90 8, 6 | stomairvatsasya vAvRdhe ~prajAM Rtasya piprataH pra yad bharanta 91 8, 6 | bharanta vahnayaH ~viprA Rtasya vAhasA ~kaNvA indraM yadakrata 92 8, 6 | ahamid dhi pituS pari medhAM Rtasya jagrabha ~ahaM sUrya ivAjani ~ 93 8, 6 | ghRtaM duhata Ashiram ~enAM Rtasya pipyuSIH ~yA indra prasvastvAsA 94 8, 7 | stomebhirvRktabarhiSaH ~shardhAn Rtasya jinvatha ~samu tye mahatIrapaH 95 8, 8 | padAnyashvinorAviH sAnti guhA paraH ~kavI Rtasya patmabhirarvAg jIvebhyas 96 8, 12 | rathAniva pracodayaH ~panthAM Rtasya yAtave tamImahe ~imaM stomamabhiSTaye 97 8, 12 | abhipramandurAyavaH ~ghRtaM na pipya Asany Rtasya yat ~uta svarAje aditi stomamindrAya 98 8, 12 | jIjanat ~puruprashastamUtaya Rtasya yat ~abhi vahnaya Utaye. 99 8, 12 | prashastaye ~na deva vivratA harI Rtasya yat ~yat somamindra viSNavi 100 8, 19 | varuNa mitrAryaman syAmed Rtasya rathyaH ~adAn me paurukutsyaH 101 8, 22 | upa no vajinIvasU yAtaM Rtasya pathibhiH ~yebhistRkSiM 102 8, 59 | jIradAnavaH sapta svasAraH sadana Rtasya ~yA ha vAmindrAvaruNA ghRtashcutastAbhirdhattaM 103 8, 86 | Rtena devaH savitA shamAyata Rtasya shRN^gamurviyA vi paprathe ~ 104 8, 95 | cikitvinmanasaM dhiyaM pratnAM Rtasya pipyuSIm ~tamu STavAma yaM 105 8, 100| vishvA jAtAnyabhyasmi mahnA ~Rtasya mA pradisho vardhayantyAdardiro 106 9, 7 | asRgram indavaH pathA dharmann Rtasya sushriyaH | ~vidAnA asya 107 9, 8 | rAdhase punAno hArdi codaya | ~Rtasya yonim Asadam || ~mRjanti 108 9, 12 | somA asRgramindavaH sutA Rtasya sAdane ~indrAya madhumattamAH ~ 109 9, 13 | pavamAnAH svardRshaH ~yonAv Rtasya sIdata ~ ~ 110 9, 33 | droNAni babhravaH shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~ 111 9, 34 | rUpairajyate hariH ~abhIM Rtasya viSTapaM duhate pRshnimAtaraH ~ 112 9, 39 | hinvantyadribhiH ~yonAv Rtasya sIdata ~ ~ 113 9, 48 | sAdhAraNaM rajasturam ~gopAM Rtasya virbharat ~adhA hinvAna 114 9, 63 | hvarAMsi babhravaH ~somA Rtasya dhArayA ~indraM vardhanto 115 9, 63 | ete dhAmAnyAryA shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~ 116 9, 63 | vRSaNaM dhIbhirapturaM somaM Rtasya dhArayA ~matI viprAH samasvaran ~ 117 9, 64 | marutvate pavasva madhumattamaH ~Rtasya yonimAsadam ~taM tvA viprA 118 9, 72 | gAvo matayo yanti saMyata Rtasya yonA sadane punarbhuvaH ~ 119 9, 73 | apAnakSAso badhirA ahAsata Rtasya panthAM na taranti duSkRtaH ~ 120 9, 73 | svañcaH sudRsho nRcakSasaH ~Rtasya gopA na dabhAya sukratustrI 121 9, 73 | vidhyati karte avratAn ~Rtasya tanturvitataH pavitra A 122 9, 74 | nabho duhyate ghRtaM paya Rtasya nAbhiramRtaM vijAyate ~samIcInAH 123 9, 75 | viSvañcamaruhad vicakSaNaH ~Rtasya jihvA pavate madhu priyaM 124 9, 75 | kosha A hiraNyaye ~abhIM Rtasya dohanA anUSatAdhi tripRSTha 125 9, 76 | vishvasya rAjA pavate svardRsha Rtasya dhItiM RSiSAL avIvashat ~ 126 9, 77 | vapuSo vapuSTaraH ~abhIM Rtasya sudughA ghRtashcuto vAshrA 127 9, 86 | apAmupasthe adhyAyavaH kaviM Rtasya yonA mahiSA aheSata ~induH 128 9, 86 | sindhUnAM pavate patirdiva Rtasya yAti pathibhiH kanikradat ~ 129 9, 89 | rAjA sindhUnAmavasiSTa vAsa Rtasya nAvamAruhad rajiSThAm ~apsu 130 9, 97 | arkaiH ~kanikradadanu panthAM Rtasya shukro vi bhAsyamRtasya 131 9, 102| samIcIne abhi tmanA yahvI Rtasya mAtarA ~tanvAnA yajñamAnuSag 132 9, 110| ajIjano amRta martyeSvA Rtasya dharmannamRtasya cAruNaH ~ 133 9, 111| mAtRbhirmarjayasi sva A dama Rtasya dhItibhirdame | parAvato 134 10, 5 | jagmire mahiSAarvatIbhiH ~Rtasya padaM kavayo ni pAnti guhA 135 10, 5 | kaveshcittantuM manasA viyantaH ~Rtasya hi vartanayaH sujAtamiSo 136 10, 5 | agnirha naH pra thamajA Rtasya pUrva Ayuni vRSabhashcadhenuH ~ ~ 137 10, 8 | patmannaruSIrashvabhudhnA Rtasya yonautanvo juSanta ~uSa\- 138 10, 8 | svAyai ~bhuvashcakSurmaha Rtasya gopA bhuvo varuNo yad RtAyaveSi ~ 139 10, 13 | akSareNa prati mima etAM Rtasya nAbhAvadhi saM punAmi ~devebhyaH 140 10, 30 | hinota brahma sanayedhanAnAm ~Rtasya yoge vi shyadhvamUdhaH shruSTIvarIrbhUtanAsmabhyamApaH ~ 141 10, 31 | marto draviNaM mamanyAd Rtasya pathA namasAvivAset ~ata 142 10, 35 | samidhAnamImahe ~pipartu mA tad Rtasya pravAcanaM devAnAM yan manuSyAamanmahi ~ 143 10, 43 | parashurjyotiSA saha bhUyA Rtasya sudughApurANavat ~vi rocatAmaruSo 144 10, 59 | rodasI subandhave yahvI Rtasya mAtarA ~bharatAmapa yad 145 10, 65 | divakSaso agnijihvA RtAvRdha Rtasya yoniM vimRshanta Asate ~ 146 10, 65 | parikSitA pitarA pUrvajAvarI Rtasya yonA kSayataHsamokasA ~dyAvApRthivI 147 10, 66 | hotArA prathamA purohita Rtasya panthAmanvemisAdhuyA ~kSetrasya 148 10, 68 | sthivibhyaH ~ApruSAyan madhuna Rtasya yonimavakSipannarka ulkAmivadyoH ~ 149 10, 70 | narAshaMso vishvarUpebhirashvaiH ~Rtasya pathA namasA miyedho devebhyo 150 10, 85 | tvAbadhnAt savitAsushevaH ~Rtasya yonau sukRtasya loke.ariSTAM 151 10, 92 | amRtatvamAshatAdijjanasyadaivyasya carkiran ~Rtasya hi prasitirdyaururu vyaco 152 10, 100| gAvo yavase pIvo attana Rtasya yAH sadane kosheaN^gdhve ~ 153 10, 110| kavirasipracetAH ~tanUnapAt patha Rtasya yAnAn madhvA samañjan svadayAsujihva ~ 154 10, 110| yajñamagnirdevAnAmabhavatpurogAH ~asya hotuH pradishy Rtasya vAci svAhAkRtaMhaviradantu 155 10, 111| hivIro girvaNasyurvidAnaH ~Rtasya hi sadaso dhItiradyaut saM 156 10, 123| pRSThaMharyatasya darshi ~Rtasya sAnAvadhi viSTapi bhrATsamAnaM 157 10, 123| vatsasyamAtaraH sanILAH ~Rtasya sAnAvadhi cakramANArihanti 158 10, 124| pashyannanyasyA atithiM vayAyA Rtasya dhAma vi mimepurUNi ~shaMsAmi 159 10, 133| tvAyavaH sakhitvamA rabhAmahe ~Rtasya naHpathA nayAti vishvAni 160 10, 177| dyotamAnAM svaryaM manISAM Rtasya padekavayo ni pAnti ~apashyaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License