Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
adhehyasme 1
adhenum 1
adhenva 1
adhi 143
adhid 1
adhigartyasya 1
adhijajñe 1
Frequency    [«  »]
153 somam
150 indram
148 adha
143 adhi
139 ayam
133 ratham
133 sham

Rig Veda (Sanskrit)

IntraText - Concordances

adhi

    Book, Hymn
1 1, 16 | ime somAsa indavaH sutAso adhi barhiSi ~tAnindra sahasepiba ~ 2 1, 35 | pathibhiH sugebhI rakSA ca no adhi ca brUhi deva ~ ~ 3 1, 39 | nahi vaH shatrur vivide adhi dyavi na bhUmyAM rishAdasaH | ~ 4 1, 47 | nAsatyA parAvati yad vA stho adhi turvashe ~ato rathena suvRtA 5 1, 51 | mAyino.adhamaH svadhAbhirye adhi shuptAvajuhvata ~tvaM piprornRmaNaH 6 1, 56 | vidathasya nU saho giriM na venA adhi roha tejasA ~sa turvaNirmahAnareNu 7 1, 72 | putrairaditirdhAyase veH ~adhi sriyaM ni dadhushcArumasmin 8 1, 73 | sacanta kSitiSu dhruvAsu ~adhi dyumnaM ni dadhurbhUryasmin 9 1, 73 | shakema rAyaH sudhuro yamaM te.adhi shravo devabhaktaM dadhAnAH ~ ~ 10 1, 80 | arcann... ~nirindra bhUmyA adhi vRtraM jaghantha nirdivaH ~ 11 1, 80 | sarmAya codayannarcann... ~adhi sAnau ni jighnate vajreNa 12 1, 83 | brahmapriyaM joSayante varA iva ~adhi dvayoradadhA ukthyaM vaco 13 1, 84 | kastokAya ka ibhAyota rAye.adhi bravat tanve ko janAya ~ 14 1, 85 | mahimAnamAshata divi rudrAso adhi cakrire sadaH ~arcanto arkaM 15 1, 88 | jaN^ghananta bhUma ~shriye kaM vo adhi tanUSu vAshIrmedhA vanA 16 1, 92 | vishvedaha yajamAnAya sunvate ~adhi peshAMsi vapate nRtUrivAporNute 17 1, 114| sumnamasme teastu ~mRLA ca no adhi ca brUhi devAdhA ca naH 18 1, 123| gRhamahanA yAtyachA dive\-dive adhi nAmA dadhAnA ~siSAsantI 19 1, 125| vishvataH ~nAkasya pRSThe adhi tiSThati shrito yaH pRNAti 20 1, 139| havyAbhy AyavaH | ~yuvor vishvA adhi shriyaH pRkSash ca vishvavedasA | ~ 21 1, 139| adhvasmAno diviSTiSu | ~adhi vAM sthAma vandhure rathe 22 1, 140| stanayanneti nAnadat ~bhUSan na yo.adhi babhrUSu namnate vRSeva 23 1, 164| nihitA padAni ~vatse baSkaye.adhi sapta tantUn vi tatnire 24 1, 164| pra vocad devaM manaH kuto adhi prAjAtam ~ye arvAñcastAnu 25 1, 164| yaHpitaraM na veda ~yad gAyatre adhi gAyatramAhitaM traiSTubhAd 26 1, 164| parame vyoman yasmin devA adhi vishve niSeduH ~yastan na 27 1, 164| parame vyoman ~tasyAH samudrA adhi vi kSaranti tena jIvanti 28 1, 166| aMseSvetAH paviSu kSurA adhi vayo na pakSAn vyanu shriyo 29 2, 3 | samañjato nAbhA pRthivyA adhi sAnuSu triSu ~sarasvatI 30 2, 8 | svarAjyamagnimukthAni vAvRdhuH ~vishvA adhi shriyo dadhe ~agnerindrasya 31 2, 29 | varuNa sAdhurasti ~tenAdityA adhi vocatA no yachatA no duSparihantu 32 3, 5 | yahvo adyaud varSman divo adhi nAbhA pRthivyAH ~mitro agnirIDyo 33 3, 8 | vanaspate varSman pRthivyA adhi ~sumitI mIyamAno varco dhA 34 3, 8 | didhiSantu ratnam ~ye vRkNAso adhi kSami nimitAso yatasrucaH ~ 35 3, 22 | shcotanti te vaso stokA adhi tvaci prati tAn devasho 36 3, 31 | pade vayaM nAbhA pRthivyA adhi ~jAtavedo ni dhImahyagne 37 3, 58 | sasarparIrabharat tUyamebhyo.adhi shravaH pAñcajanyAsu kRSTiSu ~ 38 4, 5 | ashyAH | ~sasasya carmann adhi cAru pRshner agre rupa ArupitaM 39 4, 5 | pUrvyaM gauH | ~Rtasya pade adhi dIdyAnaM guhA raghuSyad 40 4, 17 | rAjA januSAM dhehy asme adhi shravo mAhinaM yaj jaritre || ~ 41 4, 18 | carantam | ~kas te devo adhi mArDIka AsId yat prAkSiNAH 42 4, 27 | bhujyuM shyeno jabhAra bRhato adhi SNoH | ~antaH patat patatry 43 4, 28 | cakraM sahasA sadya indo | ~adhi SNunA bRhatA vartamAnam 44 4, 30 | sindhuM vibAlyaM vitasthAnAm adhi kSami | ~pari SThA indra 45 4, 30 | kaulitaram bRhataH parvatAd adhi | ~avAhann indra shambaram || ~ 46 4, 30 | sahasrANi shatAvadhIH | ~adhi pañca pradhIMr iva || ~uta 47 4, 35 | abhavatA sukRtyA shyenA ived adhi divi niSeda | ~te ratnaM 48 4, 36 | shreSThaM vaH pesho adhi dhAyi darshataM stomo vAjA 49 4, 45 | pRkSAso asmin mithunA adhi trayo dRtis turIyo madhuno 50 4, 58 | dhAman te vishvam bhuvanam adhi shritam antaH samudre hRdy 51 5, 33 | yad asan | ~tiSThA ratham adhi taM vajrahastA rashmiM deva 52 5, 36 | amater id adrivaH | ~rathAd adhi tvA jaritA sadAvRdha kuvin 53 5, 52 | shatA daduH | ~yamunAyAm adhi shrutam ud rAdho gavyam 54 5, 55 | sharma bahulaM vi yantana | ~adhi stotrasya sakhyasya gAtana 55 5, 56 | hvaye divash cid rocanAd adhi || ~yathA cin manyase hRdA 56 5, 57 | RSTayo vo maruto aMsayor adhi saha ojo bAhvor vo balaM 57 5, 57 | ratheSu vo vishvA vaH shrIr adhi tanUSu pipishe || ~gomad 58 5, 60 | vishvavedaso divo vahadhva uttarAd adhi SNubhiH | ~te mandasAnA 59 5, 63 | HYMN 63~~Rtasya gopAv adhi tiSThatho rathaM satyadharmANA 60 5, 78 | mAsAñ chashayAnaH kumAro adhi mAtari | ~niraitu jIvo akSato 61 5, 78 | jIvo akSato jIvo jIvantyA adhi ||~ ~ 62 5, 83 | modate yat kiM ca pRthivyAm adhi || ~avarSIr varSam ud u 63 5, 87 | yadAyukta tmanA svAd adhi SNubhir viSpardhaso vimahaso 64 6, 6 | urviyA vi bhAti yAtayamAno adhi sAnu pRshneH ~adha jihvA 65 6, 39 | nILayAse jayAjIn ~tridhAtu gA adhi jayAsi goSvindra dyumnaMsvarvad 66 6, 39 | ashvashcandrA vAjashravaso adhi dhehi pRkSaH ~pIpihISaH 67 6, 42 | samasmin mahAMshca stomo adhi vardhadindre ~vardhAd yaM 68 6, 50 | antamaH ~asmAn rAye mahe hinu ~adhi bRbuH paNInAM varSiSThe 69 6, 53 | mathito jAyate nRbhiH pRthivyA adhi sAnavi ~A yaH paprau bhAnunA 70 6, 70 | ayukta yo nAsatyA havIman ~adhi shriye duhitA sUryasya rathaM 71 6, 84 | ashmA bhavatu nastanUH ~somo adhi bravItu no.aditiH sharma 72 7, 18 | SaT sahasrA ~SaSTirvIrAso adhi SaD duvoyu vishvedindrasya 73 7, 33 | vasiSThorvashyA brahman manaso.adhi jAtaH ~drapsaM skannaM brahmaNA 74 7, 68 | bhUccyavAnAya pratItyaM havirde ~adhi yad varpa itaUti dhatthaH ~ 75 7, 76 | ajanayannuSAsam ~samAna Urve adhi saMgatAsaH saM jAnate na 76 7, 88 | samudramIrayAvamadhyam ~adhi yadapAM snubhishcarAva pra 77 8, 2 | tisrashcamvaH supUrNAH ~samAne adhi bhArman ~shucirasi puruniSThAH 78 8, 4 | ratheSThAyAdhvaryavaH somamindrAya sotana ~adhi bradhnasyAdrayo vi cakSate 79 8, 12 | shakra parAvati samudre adhi mandase ~asmAkamit sute 80 8, 17 | ayaM ta indra somo nipUto adhi barhiSi ~ehImasya dravApiba ~ 81 8, 19 | prayiyorvayiyoH suvAstvA adhi tugvani ~tisR^INAMsaptatInAM 82 8, 20 | samAnamañjyeSAM vi bhrAjante rukmAso adhi bAhuSu ~davidyutaty RSTayaH ~ 83 8, 20 | bibhRthA tanUSvA tenA no adhi vocata ~kSamA rapo maruta 84 8, 25 | nabhasvatIrA vAM carantu vRSTayaH ~adhi yA bRhato divo.abhi yUtheva 85 8, 28 | sapta dyumnAnyeSAm ~sapto adhi shriyo dhire ~ ~ 86 8, 30 | nastrAdhvaM te.avata ta u no adhi vocata ~mA naH pathaH pitryAn 87 8, 45 | dhi tvAvataH kRtaM shRNve adhi kSami ~jigAtvindra te manaH ~ 88 8, 47 | suUtayo va UtayaH ~vyasme adhi sharma tat pakSA vayo na 89 8, 48 | patayo rayINAm ~trAtAro devA adhi vocatA no mA no nidrA Ishata 90 8, 67 | varUthamasti yacchardiH ~tenA no adhi vocata ~asti devA aMhorurvasti 91 8, 68 | cana martyaH | ~avadyam adhi dIdharat || ~ ~ 92 8, 69 | harayaH sasRjrire 'ruSIr adhi barhiSi | ~yatrAbhi saMnavAmahe || ~ 93 8, 75 | ghedagnirvRdhAvati ~parasyA adhi saMvato.avarAnabhyA tara ~ 94 8, 83 | adhvannA ~devA vRdhAya hUmahe ~adhi na indraiSAM viSNo sajAtyAnAm ~ 95 8, 91 | karambhiNamapUpavantamukthinam ~A cana tvA cikitsAmo.adhi cana tvA nemasi ~shanairiva 96 8, 92 | arkamarcantu kAravaH ~yasmin vishvA adhi shriyo raNanti sapta saMsadaH ~ 97 9, 8 | pari srava dyumnam pRthivyA adhi | ~saho naH soma pRtsu dhAH || ~ 98 9, 27 | kavirabhiSTutaH pavitre adhi toshate ~punAno ghnannapa 99 9, 27 | sUryeNa hAsate pavamAno adhi dyavi ~pavitre matsaro madaH ~ 100 9, 28 | dhAmAnyAvishan ~eSa devaH shubhAyate.adhi yonAvamartyaH ~vRtrahA devavItamaH ~ 101 9, 31 | kRNvanticetanam ~divas pRthivyA adhi bhavendo dyumnavardhanaH ~ 102 9, 31 | duduhre akSitam ~varSiSThe adhi sAnavi ~svAyudhasya te sato 103 9, 57 | vishvA divo vasUto pRthivyA adhi ~punAna indavAbhara ~ ~ 104 9, 63 | paryantarikSAdasRkSata ~pRthivyA adhi sAnavi ~punAnaH soma dhArayendo 105 9, 66 | punAna indurindramA ~eSa somo adhi tvaci gavAM krILatyadribhiH ~ 106 9, 72 | mAsva bRhatI revatIriSo.adhi stotrasya pavamAna no gahi ~ ~ 107 9, 75 | pavate canohito nAmAni yahvo adhi yeSu vardhate ~A sUryasya 108 9, 85 | jayema tvayAdhanaM\-dhanam ~adhi dyAmasthAd vRSabho vicakSaNo. 109 9, 85 | sthAm ~Urdhvo gandharvo adhi nAke asthAd vishvA rUpA 110 9, 86 | adrimAtaram ~vRSA pavitre adhi sAno avyaye somaH punAna 111 9, 86 | yanti ketavaH ~yadI pavitre adhi mRjyate hariH sattA ni yonA 112 9, 86 | gobhirAvRtaM tRtIye pRSThe adhi rocane divaH ~tavemAH prajA 113 9, 91 | prathamo manISI ~dasha svasAro adhi sAno avye.ajanti vahniM 114 9, 94 | HYMN 94~~adhi yadasmin vAjinIva shubha 115 9, 96 | madhumAn RtAvApo vasAno adhi sAno avye ~ava droNAni ghRtavAnti 116 9, 97 | bhuvanasyarAjA ~vRSA pavitre adhi sAno avye bRhat somo vAvRdhe 117 9, 101| vArebhiH pavate somo gavye adhi tvaci ~kanikradad vRSA haririndrasyAbhyeti 118 10, 10 | piturnapAtamA dadhIta vedhA adhi kSamiprataraM didhyAnaH ~ 119 10, 21 | kRSNArUpANyarjunA vi vo made vishvA adhi shriyo dhiSevivakSase ~yamagne 120 10, 33 | kSetraM naraNvamUcuSe ~adhi putropamashravo napAn mitrAtitherihi ~ 121 10, 43 | puruhUtashishraya ~rAjeva dasma ni Sado.adhi barhiSyasmin su some'vapAnamastu 122 10, 49 | dravitnvaH pRthivyAMsIrA adhi ~ahamarNAMsi vi tirAmi sukraturyudhA 123 10, 63 | svastaye ~vishve yajatrA adhi vocatotaye trAyadhvaM no 124 10, 64 | payaseva dhenuM kuvid giro adhi rathevahAtha ~kuvidaN^ga 125 10, 65 | sudAnava AryAvratA visRjanto adhi kSami ~bhujyumaMhasaH pipRtho 126 10, 75 | vAjAnabhyadravastvam ~bhUmyA adhi pravatA yAsi sAnunA yadeSAmagraM 127 10, 78 | stotR^In marutovAvRdhAnAH ~adhi stotrasya sakhyasya gAta 128 10, 85 | RtenAdityAstiSThanti divi somo adhi shritaH ~somenAdityA balinaH 129 10, 85 | samrAjñI bhava samrAjñI adhi devRSu ~samañjantu vishve 130 10, 90 | tasmAd virAL ajAyata virAjo adhi pUruSaH ~sa jAtoatyaricyata 131 10, 94 | vadantyavidannanA madhu nyUN^khayante adhi pakvaAmiSi ~vRkSasya shAkhAmaruNasya 132 10, 94 | minanti bapsataH ~sute adhvare adhi vAcamakratA krILayo na mAtarantudantaH ~ 133 10, 105| nadayorvivratayoH shUra indraH ~adhi yastasthau keshavantA vyacasvantA 134 10, 110| divye yoSaNe bRhatI surukme adhi shriyaMshukrapishaM dadhAne ~ 135 10, 123| mahiSasya higman ~Rtena yanto adhi sindhumasthurvidad gandharvoamRtAni 136 10, 123| bhuraNyum ~Urdhvo gandharvo adhi nAke asthAt pratyaM citrA 137 10, 130| ut kRNatti pumAn vi tatne adhi nAkeasmin ~ime mayUkhA upa 138 10, 133| coditAnabhantAmanyakeSAM jyAkA adhi dhanvasu ~tvaM sindhUnravAsRjo. 139 10, 133| SvajAmahenabhantAmanyakeSAM jyAkA adhi dhanvasu ~vi Su vishvA arAtayo. 140 10, 133| nabhantAmanyakeSAM jyAkA adhi dhanvasu ~yo na indrAbhito 141 10, 133| nabhantAmanyakeSAMjyAkA adhi dhanvasu ~vayamindra tvAyavaH 142 10, 133| nabhantAmanyakeSAMjyAkA adhi dhanvasu ~asmabhyaM su tvamindra 143 10, 138| ekamakRNorayajñam ~mAsAM vidhAnamadadhA adhi dyavi tvayA vibhinnambharati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License