Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ayajvano 1
ayajyavah 2
ayaksma 1
ayam 139
ayama 1
ayamadya 1
ayamagad 1
Frequency    [«  »]
150 indram
148 adha
143 adhi
139 ayam
133 ratham
133 sham
133 tad

Rig Veda (Sanskrit)

IntraText - Concordances

ayam

    Book, Hymn
1 1, 16 | barhiSi ~tAnindra sahasepiba ~ayaM te stomo agriyo hRdispRgastu 2 1, 20 | HYMN 20~~ayaM devAya janmane stomo viprebhirAsayA ~ 3 1, 45 | janamagne yakSva sahUtibhiH ~ayaM somaH sudAnavastaM pAta 4 1, 47 | HYMN 47~~ayaM vAM madhumattamaH sutaH 5 1, 94 | tAvakebhyo rathebhyo.agne ... ~ayaM mitrasya varuNasya dhAyase. 6 1, 108| yadabravaM prathamaM vAM vRNAno.ayaM somo asurairno vihavyaH ~ 7 1, 110| dhItirucathAya shasyate ~ayaM samudra iha vishvadevyaH 8 1, 120| vAjinAvatoH ~tenAhaM bhUri cAkana ~ayaM samaha mA tanUhyAte janAnanu ~ 9 1, 128| HYMN 128~~ayaM jAyata manuSo dharImaNi 10 1, 136| yAtayajjano.aryamA yAtayajjanaH ~ayaM mitrAya varuNAya shantamaH 11 1, 137| no 'rvAñcA somapItaye | ~ayaM vAm mitrAvaruNA nRbhiH sutaH 12 1, 149| yajiSTho apAM sadhasthe ~ayaM sa hota yo dvijanmA vishvA 13 1, 160| shukraM payo asya dukSata ~ayaM devAnAmapasAmapastamo yo 14 1, 164| mimAti mAyuM payate payobhiH ~ayaM sa shiN^kte yena gaurabhIvRtA 15 1, 164| vediH paro antaH pRthivyA ayaM yajño bhuvanasya nAbhiH ~ 16 1, 164| yajño bhuvanasya nAbhiH ~ayaM somo vRSNo ashvasya reto 17 1, 177| haribhyAM yAhi pravatopa madrik ~ayaM yajño devayA ayaM miyedha 18 1, 177| madrik ~ayaM yajño devayA ayaM miyedha imA brahmaNyayamindra 19 1, 181| rayINAmadhvaryantA yadunninIthoapAm ~ayaM vAM yajño akRta prashastiM 20 1, 183| varktamutamAti dhaktam ~ayaM vAM bhAgo nihita iyaM gIrdasrAvime 21 2, 19 | shatena haribhiruhyamAnaH ~ayaM hi te shunahotreSu soma 22 2, 42 | Apashcidasya vrata A nimRgrA ayaM cid vAto ramate parijman ~ 23 2, 45 | niyutvataH ~A yAtaM pibataM narA ~ayaM vAM mitrAvaruNA sutaH soma 24 3, 23 | HYMN 23~~ayaM so agniryasmin somamindraH 25 3, 31 | devAso asahanta dasyUn ~ayaM te yonirRtviyo yato jAto 26 3, 48 | HYMN 48~~ayaM te astu haryataH soma A 27 3, 65 | mitrasya sumatau syAma ~ayaM mitro namasyaH sushevo rAjA 28 4, 3 | dhiraNyarUpam avase kRNudhvam || ~ayaM yonish cakRmA yaM vayaM 29 4, 7 | HYMN 7~~ayam iha prathamo dhAyi dhAtRbhir 30 4, 15 | dadhad ratnAni dAshuSe || ~ayaM yaH sRñjaye puro daivavAte 31 4, 17 | maghAni maghavA surAdhAH || ~ayaM vRtash cAtayate samIcIr 32 4, 17 | AjiSu maghavA shRNva ekaH | ~ayaM vAjam bharati yaM sanoty 33 4, 17 | priyAsaH sakhye syAma || ~ayaM shRNve adha jayann uta ghnann 34 4, 17 | shRNve adha jayann uta ghnann ayam uta pra kRNute yudhA gAH | ~ 35 4, 17 | stotAram maghavA vasau dhAt || ~ayaM cakram iSaNat sUryasya ny 36 4, 18 | HYMN 18~~ayam panthA anuvittaH purANo 37 4, 34 | asme rayim erayadhvam || ~ayaM vo yajña Rbhavo 'kAri yam 38 4, 46 | ihA gatam || ~indravAyU ayaM sutas taM devebhiH sajoSasA | ~ 39 4, 49 | uktham madash ca shasyate || ~ayaM vAm pari Sicyate soma indrAbRhaspatI | ~ 40 5, 30 | sasvar ugraM nidhAtur anv Ayam ichan | ~apRcham anyAM uta 41 5, 31 | saniSyati kratuM naH || ~AyaM janA abhicakSe jagAmendraH 42 5, 40 | grAvA vRSA mado vRSA somo ayaM sutaH | ~vRSann indra vRSabhir 43 5, 44 | sAmAni yanti | ~yo jAgAra tam ayaM soma Aha tavAham asmi sakhye 44 5, 44 | yanti | ~agnir jAgAra tam ayaM soma Aha tavAham asmi sakhye 45 5, 51 | devebhiH somapItaye || ~ayaM somash camU suto 'matre 46 5, 58 | vishve maruto junanti | ~ayaM yo agnir marutaH samiddha 47 6, 9 | avashcaran paro anyena pashyan ~ayaM hotA prathamaH pashyatemamidaM 48 6, 9 | pashyatemamidaM jyotiramRtaM martyeSu ~ayaM sa jajñe dhruva A niSatto. 49 6, 12 | agnistodasya rodasI yajadhyai ~ayaM sa sUnuH sahasa RtAvA dUrAt 50 6, 43 | paNInrvacobhirabhi yodhadindraH ~ayaM dyotayadadyuto vyaktUn doSA 51 6, 43 | shucijanmana uSasashcakAra ~ayaM rocayadaruco rucAno.ayaM 52 6, 43 | ayaM rocayadaruco rucAno.ayaM vAsayad vy Rtena pUrvIH ~ 53 6, 47 | made divodAsAya randhayaH ~ayaM sa soma indra te sutaH piba ~ 54 6, 47 | madhyamantaM ca rakSase ~ayaM sa... ~yasya gA antarashmano 55 6, 47 | antarashmano made dRLhA avAsRjaH ~ayaM sa .. . ~yasya mandAno andhaso 56 6, 47 | mAghonaM dadhiSe shavaH ~ayaM sa... ~ ~ 57 6, 49 | svAdU raso madhupeyo varAya ~ayaM devaH sahasA jAyamAna indreNa 58 6, 49 | indreNa yujA paNimastabhAyat ~ayaM svasya piturAyudhAnInduramuSNAdashivasya 59 6, 49 | sUrye adadhAjjyotirantaH ~ayaM tridhAtu divi rocaneSu triteSu 60 6, 49 | triteSu vindadamRtaM nigULham ~ayaM dyAvApRthivI vi SkabhAyadayaM 61 6, 49 | rathamayunak saptarashmim ~ayaM goSu shacyA pakvamantaH 62 6, 52 | kashcanasahata AhaveSu ~ayaM svAduriha madiSTha Asa yasyendro 63 6, 52 | navatiM nava ca dehyo han ~ayaM me pIta udiyarti vacamayaM 64 6, 52 | vacamayaM manISAmushatImajIgaH ~ayaM SaL urvIramimIta dhIro na 65 6, 52 | yAbhyo bhuvanaM kaccanAre ~ayaM sa yo varimANaM pRthivyA 66 6, 52 | varSmANaM divo akRNodayaM saH ~ayaM pIyUSaM tisRSu pravatsu 67 6, 52 | somo dAdhArorvantarikSam ~ayaM vidaccitradRshIkamarNaH 68 6, 52 | shukrasadmanAmuSasAmanIke ~ayaM mahAn mahatA skambhanenod 69 6, 76 | devAya varuNAya saprathaH ~ayaM ya urvI mahinA mahivrataH 70 7, 1 | sujAtAsaH pari caranti vIrAH ~ayaM so agnirAhutaH purutrA yamIshAnaH 71 7, 4 | durokamagnirAyave shushoca ~ayaM kavirakaviSu pracetA marteSvagniramRto 72 7, 29 | HYMN 29~~ayaM soma indra tubhyaM sunva 73 7, 40 | tasya rAyaH paryetAsti ~ayaM hi netA varuNa Rtasya mitro 74 7, 68 | asmabhyaM sUryAvasU iyAnaH ~ayaM ha yad vAM devayA u adrirUrdhvo 75 7, 74 | diviSTaya usrA havante ashvinA ~ayaM vAmahve.avase shacIvasU 76 7, 86 | gRtsaM rAye kavitaro junAti ~ayaM su tubhyaM varuNa svadhAvo 77 8, 3 | vipashcito.abhi stomairanUSata ~ayaM sahasraM RSibhiH sahaskRtaH 78 8, 9 | evet kANvasya bodhatam ~ayaM vAM gharmo ashvinA stomena 79 8, 9 | ashvinA stomena pari Sicyate ~ayaM somo madhumAn vAjinIvasU 80 8, 9 | yad vA deva bhiSajyathaH ~ayaM vAM vatso matibhirna vindhate 81 8, 13 | yajñasya saM dadhuryathA vide ~ayaM dIrghAya cakSase prAci prayatyadhvare ~ 82 8, 13 | grAvA vRSA mado vRSA somo ayaM sutaH ~vRSAyajño yaminvasi 83 8, 17 | prayachasi ~yajamAnAya sunvate ~ayaM ta indra somo nipUto adhi 84 8, 22 | mahe kSatrAya jinvathaH ~ayaM vAmadribhiH sutaH somo nara 85 8, 33 | pibantaM kad vayo dadhe ~ayaM yaHpuro vibhinattyojasA 86 8, 44 | divaH kakut patiH pRthivyA ayam ~apAM retAMsi jinvati ~udagne 87 8, 48 | riSyed dharyashva pItaH ~ayaM yaH somo nyadhAyyasme tasmA 88 8, 57 | sarvAnit tAnupa yAtA pibadhyai ~ayaM vAM bhAgo nihito yajatremA 89 8, 64 | ukthe ka u svidantamaH ~ayaM te mAnuSe jane somaH pUruSu 90 8, 64 | tasyehi pra dravA piba ~ayaM te sharyaNAvati suSomAyAmadhi 91 8, 76 | vRtramairayat ~sRjan samudriyAapaH ~ayaM ha yena vA idaM svarmarutvatA 92 8, 79 | HYMN 79~~ayaM kRtnuragRbhIto vishvajidudbhidit 93 8, 85 | madhvaH somasyapItaye ~ayaM vAM kRSNo ashvinA havate 94 8, 94 | marutaH somapItaye ~asti somo ayaM sutaH pibantyasya marutaH ~ 95 8, 100| HYMN 100~~ayaM ta emi tanvA purastAd vishve 96 8, 101| antaH pavitra upari shrINAno.ayaM shukro ayAmi te ~vetyadhvaryuH 97 8, 102| achA naptre sahasvate ~ayaM yathA na Abhuvat tvaSTA 98 8, 102| asya kratvA yashasvataH ~ayaM vishvA abhi shriyo.agnirdeveSu 99 9, 39 | ojasA ~vicakSANo virocayan ~ayaM sa yo divas pari raghuyAmA 100 9, 44 | viprasya dhArayA kaviH ~ayaM deveSu jAgRviH suta eti 101 9, 54 | payaH sahasrasAM RSim ~ayaM sUrya ivopadRgayaM sarAMsi 102 9, 54 | dhAvati ~sapta pravataA divam ~ayaM vishvAni tiSThati punAno 103 9, 62 | varivovid ghRtaM payaH ~ayaM vicarSaNirhitaH pavamAnaH 104 9, 67 | A bhakSat kanyAsu naH ~ayaM somaH kapardine ghRtaM na 105 9, 67 | A bhakSat kanyAsu naH ~ayaM ta AghRNe suto ghRtaM na 106 9, 68 | vAcaM rayiSAL amartyaH ~ayaM diva iyarti vishvamA rajaH 107 9, 77 | ye jujuSurhavir\ haviH ~ayaM no vidvAn vanavad vanuSyata 108 9, 86 | svAyudhaH sotRbhiH pUyate vRSA ~ayaM matavAñchakuno yathA hito. 109 9, 86 | vAyoH sakhyAya kartave ~ayaM punAna uSaso vi rocayadayaM 110 9, 86 | sindhubhyo abhavadu lokakRt ~ayaM triH sapta duduhAna AshiraM 111 9, 88 | HYMN 88~~ayaM soma indra tubhyaM sunve 112 9, 101| sakhendrasya dive\-dive ~ayaM pUSA rayirbhagaH somaH punAno 113 9, 102| mAtaro vedhAmashAsata shriye ~ayaM dhruvo rayINAM ciketa yat ~ 114 9, 105| devAvIrmadomatibhiH pariSkRtaH ~ayaM dakSAya sAdhano.ayaM shardhAya 115 9, 105| pariSkRtaH ~ayaM dakSAya sAdhano.ayaM shardhAya vItaye ~ayaM devebhyo 116 9, 105| sAdhano.ayaM shardhAya vItaye ~ayaM devebhyo madhumattamaH sutaH ~ 117 9, 106| jAtAsa indavaH svarvidaH ~ayaM bharAya sAnasirindrAya pavate 118 10, 6 | HYMN 6~~ayaM sa yasya sharmannavobhiragneredhate 119 10, 17 | aMshuravashca yaH paraHsrucA ~ayaM devo bRhaspatiH saM taM 120 10, 25 | yudhyamanastokasAtauvivakSase ~ayaM gha sa turo mada indrasya 121 10, 25 | viprasya vardhayadvivakSase ~ayaM vipraya dashuSe vajaniyarti 122 10, 27 | nemo nahi pakSadardhaH ~ayaM me devaH savitA tadAha drvanna 123 10, 27 | sUrashca markauparo babhUvAn ~ayaM yo vajraH purudhA vivRtto. 124 10, 52 | samid bhavatisAhutirvAm ~ayaM yo hotA kiru sa yamasya 125 10, 60 | vishvAn rAjannarAdhasaH ~ayaM mAtAyaM pitAyaM jIvAturAgamat ~ 126 10, 60 | nIcInamaghnyAduhe nyag bhavatu te rapaH ~ayaM me hasto bhagavAnayaM me 127 10, 60 | bhagavAnayaM me bhagavattaraH ~ayaM mevishvabheSajo.ayaM shivAbhimarshanaH ~ ~ 128 10, 60 | bhagavattaraH ~ayaM mevishvabheSajo.ayaM shivAbhimarshanaH ~ ~ 129 10, 61 | mandUhitaprayasA vikSu yajyU ~ayaM stuto rAjA vandi vedhA apash 130 10, 62 | gRbhNIta mAnavaMsumedhasaH ~ayaM nAbhA vadati valgu vo gRhe 131 10, 83 | svA tanUrbaladeyAya mehi ~ayaM te asmyupa mehyarvAM pratIcInaH 132 10, 99 | kutsAya shuSNaM kRpaNeparAdAt ~ayaM kavimanayacchasyamAnamatkaM 133 10, 99 | kavimanayacchasyamAnamatkaM vo asyasanitota nRNAm ~ayaM dashasyan naryebhirasya 134 10, 99 | dasmo devebhirvaruNo namAyI ~ayaM kanIna RtupA avedyamimItAraruM 135 10, 108| bRhaspatirva ubhayA namRLAt ~ayaM nidhiH sarame adribudhno 136 10, 123| HYMN 123~~ayaM venashcodayat pRshnigarbhA 137 10, 144| HYMN 144~~ayaM hi te amartya induratyo 138 10, 144| kAvya Rbhurvajro dAsvate ~ayaM bibhartyUrdhvakRshanaM madaM 139 10, 189| HYMN 189~~AyaM gauH pRshnirakramIdasadan


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License