Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yuvaku 3
yuvakuh 4
yuvakurhuve 1
yuvam 133
yuvamadhvaraya 1
yuvamagnim 1
yuvamahe 1
Frequency    [«  »]
133 sham
133 tad
133 vrsa
133 yuvam
130 agnim
125 syama
122 yajñam

Rig Veda (Sanskrit)

IntraText - Concordances

yuvam

    Book, Hymn
1 1, 15 | taved dhi sakhyamastRtam ~yuvaM dakSaM dhRtavrata mitrAvaruNa 2 1, 34 | trir vAjavatIr iSo ashvinA yuvaM doSA asmabhyam uSasash ca 3 1, 34 | nAndyaM vahatam ashvinA yuvaM triH pRkSo asme akSareva 4 1, 34 | no rayiM vahatam ashvinA yuvaM trir devatAtA trir utAvataM 5 1, 47 | kaNvAso vAM sutasomA abhidyavo yuvAM havante ashvinA ~yAbhiH 6 1, 89 | mayobhuvastadashvinA shRNutaM dhiSNyA yuvam ~tamIshAnaM jagatastasthuSas 7 1, 92 | A naUrjaM vahatamashvinA yuvam ~eha devA mayobhuvA dasrA 8 1, 93 | rocanAnyagnishca soma sakratU adhattam ~yuvaM sindhUnrabhishasteravadyAdagnISomAvamuñcataM 9 1, 93 | bRhat ~agnISomAvimAni no yuvaM havyA jujoSatam ~A yAtamupanaH 10 1, 112| avathaHkarmanniSTaye tAbhir... ~yuvaM tAsAM divyasya prashAsane 11 1, 116| vAjIsadamid dhavyo aryaH ~yuvaM narA stuvate pajriyAya kakSIvate 12 1, 116| Asno vRkasya vartikAmabhIke yuvaM narA nAsatyAmumuktam ~uto 13 1, 116| nAsatyAmumuktam ~uto kaviM purubhujA yuvaM ha kRpamANamakRNutaM vicakSe ~ 14 1, 117| kumbhAnasiñcataM madhUnAm ~yuvaM narA stuvate kRSNiyAya viSNApvaM 15 1, 117| jUryantyA ashvinAvadattam ~yuvaM shyAvAya rushatImadattaM 16 1, 117| nikhAtamudUpathurdashame ashvinAhan ~yuvaM cyavAnamashvinA jarantaM 17 1, 117| saha shriyA nAsatyAvRNIta ~yuvaM tugrAya pUrvyebhirevaiH 18 1, 117| punarmanyAvabhavataM yuvAnA ~yuvaM bhujyumarNaso niH samudrAd 19 1, 117| viSakTAmapinvataM shayave ashvinAgAm ~yuvaM shacIbhirvimadAya jAyAM 20 1, 118| taptamUrjamomAnamashvinAvadhattam ~yuvaM kaNvAyApiriptAya cakSuH 21 1, 118| pratyadhattaM suSTutiM jujuSANA ~yuvaM dhenuM shayave nAdhitAyApinvatamashvinA 22 1, 118| jaN^ghAM vishpalAyA adhattam ~yuvaM shvetaM pedava indrajUtamahihanamashvinAdattamashvam ~ 23 1, 119| yadashvinA vahathaH sUrimA varam ~yuvaM bhujyuM bhuramANaM vibhirgataM 24 1, 119| jagmuSI yoSAvRNItajenyA yuvAM patI ~yuvaM rebhaM pariSUteruruSyatho 25 1, 119| yoSAvRNItajenyA yuvAM patI ~yuvaM rebhaM pariSUteruruSyatho 26 1, 119| gharmaM paritaptamatraye ~yuvaM shayoravasaM pipyathurgavi 27 1, 119| dIrgheNa vandanastAryAyuSA ~yuvaM vandanaM nirRtaM jaraNyayA 28 1, 119| somasyaushijo huvanyati ~yuvaM dadhIco mana A vivAsatho. 29 1, 119| prati vAmashvyaM vadat ~yuvaM pedave puruvAramashvinA 30 1, 120| dasrA ~pAtaM ca sahyaso yuvaM ca rabhyaso naH ~pra yA 31 1, 120| AkSI shubhas patI dan ~yuvaM hyAstaM maho ran yuvaM vA 32 1, 120| yuvaM hyAstaM maho ran yuvaM vA yan niratataMsatam ~tAno 33 1, 122| vRSaNvAn ~shishItamindrAparvatA yuvaM nastan no vishve varivasyantudevAH ~ 34 1, 132| dhItayo devAnachA na dhItayaH ~yuvaM tamindrAparvatA puroyudhA 35 1, 135| sutAnAmadribhiryuvaM madAya vAjadA yuvam ~ime vAM somA apsvA sutA 36 1, 139| somasya svebhir akSabhiH || ~yuvAM stomebhir devayanto ashvinAshrAvayanta 37 1, 139| ashvinAshrAvayanta iva shlokam Ayavo yuvAM havyAbhy AyavaH | ~yuvor 38 1, 151| RtAvAnAv RtamA ghoSatho bRhat ~yuvaM divo bRhato dakSamabhuvaM 39 1, 151| tmana sRjataM pinvataM dhiyo yuvaM viprasya manmanamirajyathaH ~ 40 1, 151| giraH sumatiM gantamasmayu ~yuvAM yajñaiH prathamA gobhirañjata 41 1, 152| HYMN 152~~yuvaM vastraNi puvasA vasAthe 42 1, 157| na UrjaM vahatamashvinA yuvaM madhumatyA naH kashayA mimikSatam ~ 43 1, 157| dveSo bhavataM sacAbhuvA ~yuvaM ha garbhaM jagatISu dhattho 44 1, 157| garbhaM jagatISu dhattho yuvaM vishveSu bhuvaneSvantaH ~ 45 1, 157| vanaspatInrashvinAvairayethAm ~yuvaM ha stho bhiSajA bheSajebhiratho 46 1, 180| vAjAyeTTe madhupAviSe ca ~yuvaM paya usriyAyAmadhattaM pakvamAmAyAmava 47 1, 180| na shuciryajate haviSmAn ~yuvaM ha gharmaM madhumantamatraye. 48 1, 180| hi SmAvRSaNAvantidevam ~yuvaM cid dhi SmAshvinAvanu dyUn 49 1, 181| gorna seke manuSodashasyan ~yuvAM pUSevAshvinA purandhiragnimuSAM 50 1, 183| gIrdasrAvime vAM nidhayo madhUnAm ~yuvAM gotamaH purumILho atrirdasrA 51 3, 42 | apIva yoSA janimAni vavre ~yuvaM pratnasya sAdhatho maho 52 3, 59 | sajAtyamashvinoshcAru nAma ~yuvaM hi stho rayidau no rayINAM 53 3, 64 | samAnAH ~ashvinA vAyunA yuvaM sudakSA niyudbhiS ca sajoSasA 54 4, 15 | dIrghAyur astu somakaH || ~taM yuvaM devAv ashvinA kumAraM sAhadevyam | ~ 55 4, 28 | evA satyam maghavAnA yuvaM tad indrash ca somorvam 56 4, 41 | suprayasA mAdayaite || ~indrA yuvaM varuNA didyum asminn ojiSTham 57 4, 41 | abhibhUty ojaH || ~indrA yuvaM varuNA bhUtam asyA dhiyaH 58 4, 41 | dasmA paritakmyAyAm || ~yuvAm id dhy avase pUrvyAya pari 59 4, 42 | tAM dhenum indrAvaruNA yuvaM no vishvAhA dhattam anapasphurantIm ||~ ~ 60 4, 43 | vAjaratnA | ~uruSyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA 61 4, 44 | girvAhasam purutamaM vasUyum || ~yuvaM shriyam ashvinA devatA tAM 62 4, 44 | vAjaratnA | ~uruSyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA 63 4, 47 | somAnAm pItim arhathaH | ~yuvAM hi yantIndavo nimnam Apo 64 5, 63 | yam atra mitrAvaruNAvatho yuvaM tasmai vRSTir madhumat pinvate 65 5, 64 | sakhInAM ca vRdhase || ~yuvaM no yeSu varuNa kSatram bRhac 66 5, 65 | satrA varuNasheSasaH || ~yuvam mitremaM janaM yatathaH 67 5, 66 | manAmahe || ~adhA hi kAvyA yuvaM dakSasya pUrbhir adbhutA | ~ 68 5, 73 | satyam id vA u ashvinA yuvAm Ahur mayobhuvA | ~tA yAman 69 5, 75 | bibhratAv ashvinA gachataM yuvam | ~rudrA hiraNyavartanI 70 5, 75 | patI | ~avasyum ashvinA yuvaM gRNantam upa bhUSatho mAdhvI 71 5, 78 | saptavadhraye | ~mAyAbhir ashvinA yuvaM vRkSaM saM ca vi cAcathaH || ~ 72 6, 66 | devashatrava indrAgnI jIvatho yuvam ~baL itthA mahimA vAmindrAgnI 73 6, 66 | samAno vAM janitA bhrAtarA yuvaM yamAvihehamAtarA ~okivAMsA 74 6, 67 | yAtaM namobhiragne arvAk ~yuvaM rAdhobhirakavebhirindrAgne 75 6, 70 | nRtU janiman yajñiyAnAm ~yuvaM shrIbhirdarshatAbhirAbhiH 76 6, 75 | vAM mahitvaM ghRtAnnAvastu yuvaM dAshuSevi cayiSTamaMhaH ~ 77 6, 76 | rayivatashca janAn ~yaM yuvaM dAshvadhvarAya devA rayiM 78 6, 80 | indrAsomA mahi tad vAM mahitvaM yuvaM mahAni prathamAni cakrathuH ~ 79 6, 80 | mahAni prathamAni cakrathuH ~yuvaM sUryaM vividathuryuvaM svarvishvA 80 6, 80 | tarutramapatyasAcaM shrutyaM rarAthe ~yuvaM shuSmaM naryaM carSaNibhyaH 81 7, 69 | vAmanye ni yaman devayantaH ~yuvaM bhujyumavaviddhaM samudra 82 7, 71 | vAM vishvapsnyo jigAti ~yuvaM cyavAnaM jaraso.amumuktaM 83 7, 74 | vishaM\-vishaM hi gachathaH ~yuvaM citraM dadathurbhojanaM 84 7, 74 | ye vAmupa dAshuSo gRhaM yuvAM dIyanti bibhrataH ~makSUyubhirnarA 85 7, 82 | yuvAmid yutsu pRtanAsu vahnayo yuvAM kSemasya prasave mitajñavaH ~ 86 7, 83 | HYMN 83~~yuvAM narA pashyamAnAsa ApyaM 87 7, 83 | mAghAnyaryo vanuSAmarAtayaH ~yuvaM hi vasva ubhayasya rAjatho. 88 7, 83 | smA no.avataM pArye divi ~yuvAM havanta ubhayAsa AjiSvindraM 89 7, 85 | dhvajeSu didyavaH patanti ~yuvaM tAnindrAvaruNAvamitrAn hataM 90 7, 97 | vanuSAm arAtIH || ~bRhaspate yuvam indrash ca vasvo divyasyeshAthe 91 7, 97 | prayatasya vasvaH || ~bRhaspate yuvam indrash ca vasvo divyasyeshAthe 92 8, 5 | SvanyAnupAratam ~asya pibatamashvinA yuvaM madasya cAruNaH ~madhvo 93 8, 5 | vRktabarhiSo haviSmanto araMkRtaH ~yuvAM havante ashvinA ~asmAkamadya 94 8, 5 | vAM ratho vibhiS patAt ~yuvaM kaNvAya nAsatyApiriptAya 95 8, 5 | dravatpANibhirashvaiH ~dhIjavanA nAsatyA ~yuvaM mRgaM jAgRvAMsaM svadatho 96 8, 8 | vishvAbhirUtibhirashvinA gachataM yuvam ~dasrA hiraNyavartanI pibataM 97 8, 8 | vAjinIvasU ~vishvAnyashvinA yuvaM pra dhItAnyagachatam ~ataH 98 8, 8 | ghRtashcutamashvinA yachataM yuvam ~yo vAM sumnAya tuSTavad 99 8, 8 | mayobhuvAshvinA shambhuvA yuvam ~yo vAM vipanyU dhItibhirgIrbhirvatso 100 8, 9 | HYMN 9~~A nUnamashvinA yuvaM vatsasya gantamavase ~prAsmai 101 8, 26 | aturtadakSAvRSaNA vRSaNvasU ~yuvaM varo suSAmNe mahe tane nAsatyA ~ 102 8, 26 | cidashvinA manyethAM vRSaNvasU ~yuvaM hi rudrA parSatho ati dviSaH ~ 103 8, 40 | HYMN 40~~indrAgnI yuvaM su naH sahantA dAsatho rayim ~ 104 8, 57 | HYMN 57~~yuvaM devA kratunA pUrvyeNa yuktA 105 8, 57 | tRtIyaM savanaM pibAthaH ~yuvAM devAstraya ekAdashAsaH satyAH 106 8, 85 | havaM nAsatyAshvinA gachataM yuvam ~madhvaH somasya pItaye ~ 107 8, 85 | giro nAsatyAshvinA prAvataM yuvam ~madhvaH somasya pItaye ~ ~ 108 8, 86 | nUnaM vAM vimanA upa stavad yuvaM dhiyaM dadathurvasyaiStaye ~ 109 8, 86 | dadathurvasyaiStaye ~tA vAM vishvako ... ~yuvaM hi SmA purubhujemamedhatuM 110 9, 19 | tan naH punAna A bhara ~yuvaM hi sthaH svarpatI indrashca 111 10, 24 | naH pAhyaMhasovivakSase ~yuvaM shakrA mAyAvinA samIcI nIramanthatam ~ 112 10, 24 | punarayanam ~ta no devadevataya yuvaM madhumatas kRtam ~ ~ 113 10, 39 | kRtam ~amAjurashcid bhavatho yuvaM bhago.anAshoshcidavitArApamasya 114 10, 39 | yuvAmidAhurbhiSajA rutasya cit ~yuvaM cyavAnaM sanayaM yathA rathaM 115 10, 39 | tasyAabhishasterava spRtam ~yuvaM rathena vimadAya shundhyuvaM 116 10, 39 | nyUhathuH purumitrasyayoSaNAm ~yuvaM havaM vadhrimatyA agachataM 117 10, 39 | yuvaMsuSutiM cakrathuH purandhaye ~yuvaM viprasya jaraNAmupeyuSaH 118 10, 39 | kalerakRNutaMyuvad vayaH ~yuvaM vandanaM RshyadAdudUpathuryuvaMsadyo 119 10, 39 | RshyadAdudUpathuryuvaMsadyo vishpalAmetave kRthaH ~yuvaM ha rebhaM vRSaNA guhA hitamudairayatammamRvAMsamashvinA ~ 120 10, 39 | hitamudairayatammamRvAMsamashvinA ~yuvaM RbIsamuta taptamatrayaomanvantaM 121 10, 39 | cakrathuH saptavadhraye ~yuvaM shvetaM pedave.ashvinAshvaM 122 10, 40 | rAjaputrevasavanAva gachathaH ~yuvAM mRgeva vAraNA mRgaNyavo 123 10, 40 | vastorhaviSA nihvayAmahe ~yuvaM hotrAM RtuthA juhvate nareSaM 124 10, 40 | janAyavahathaH shubhas patI ~yuvAM ha ghoSA paryashvinA yatI 125 10, 40 | shvAvate rathine shaktamarvate ~yuvaM kavI SThaH paryashvinA rathaM 126 10, 40 | bharata niSkRtaM na yoSaNA ~yuvaM ha bhujyuM yuvamashvinA 127 10, 40 | bhujyuM yuvamashvinA vashaM yuvaM shiñjAramushanAmupArathuH ~ 128 10, 40 | yuvorahamavasA sumnamA cake ~yuvaM ha kRshaM yuvamashvinA shayuM 129 10, 40 | kRshaM yuvamashvinA shayuM yuvaM vidhantaMvidhavAmuruSyathaH ~ 130 10, 40 | vidhantaMvidhavAmuruSyathaH ~yuvaM sanibhya stanayantamashvinApavrajamUrNuthaH 131 10, 131| ashvAyantovRSaNaM vAjayantaH ~yuvaM surAmamashvinA namucAvAsure 132 10, 132| sUro ninikta rashmibhiH ~yuvaM hyapnarAjAvasIdataM tiSThad 133 10, 143| pRthau samane parSatho narA ~yuvaM bhujyuM samudra A rajasaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License