Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrnve 1
vrn^kta 1
vrn^ktecaritraih 1
vrsa 133
vrsabha 26
vrsabhacarsaninam 1
vrsabhah 14
Frequency    [«  »]
133 ratham
133 sham
133 tad
133 vrsa
133 yuvam
130 agnim
125 syama

Rig Veda (Sanskrit)

IntraText - Concordances

vrsa

    Book, Hymn
1 1, 7 | na vindheasya suSTutim ~vRSA yUtheva vaMsagaH kRSTIriyartyojasA ~ 2 1, 36 | kSayAya cakrire ~bhuvat kaNve vRSA dyumnyAhutaH krandadashvo 3 1, 36 | medhyAtithirdhanaspRtaM yaM vRSA yamupastutaH ~yamagniM medhyAtithiH 4 1, 54 | dhRSNunA shavasA rodasI ubhe vRSA vRSatvA vRSabho nyRñjate ~ 5 1, 55 | janeSu prabruvANa indriyam ~vRSA chandurbhavati haryato vRSA 6 1, 55 | vRSA chandurbhavati haryato vRSA kSemeNa dhenAmmaghavA yadinvati ~ 7 1, 80 | ahimarcannanu svarAjyam ~sa tvAmadad vRSA madaH somaH shyenAbhRtaH 8 1, 87 | RNayAvAnedyo.asyA dhiyaH prAvitAthA vRSA gaNaH ~pituH pratnasya janmanA 9 1, 91 | sudakSo vishvavedAH ~tvaM vRSA vRSatvebhirmahitvA dyumnebhirdyumnyabhavo 10 1, 100| HYMN 100~~sa yo vRSA vRSNyebhiH samokA maho divaH 11 1, 100| aN^girobhiraN^girastamo bhUd vRSA vRSabhiH sakhibhiH sakhA 12 1, 104| manye shrat te asmA adhAyi vRSA codasva mahate dhanAya ~ 13 1, 131| yadindra hantave mRdho vRSA vajriñciketasi ~A me asya 14 1, 140| anyasyAsA jihvaya jenyo vRSA nyanyena vaninomRSTa varaNaH ~ 15 1, 149| dhrajantamadrayo vidhannit ~sa yo vRSA narAM na rodasyoH shravobhirasti 16 1, 173| sadmAnaM divyaM vivAsAn ~arcad vRSA vRSabhiH sveduhavyairmRgo 17 1, 175| pAtrasyeva harivo matsaro madaH ~vRSA te vRSNa indurvAjI sahasrasAtamaH ~ 18 1, 175| sahasrasAtamaH ~A naste gantu matsaro vRSA mado vareNyaH ~sahAvAnindrasAnasiH 19 1, 176| no vasyaiSTaya indramindo vRSA visha ~RghAyamANainvasi 20 1, 176| svadhAyamupyate yavaM na carkRSad vRSA ~yasya vishvAni hastayoH 21 1, 177| A tiSTha rathaM vRSaNaM vRSA te sutaH somaH pariSiktA 22 1, 181| gIstribarhiSi sadasi pinvatenR^In ~vRSA vAM megho vRSaNA pIpAya 23 2, 16 | bharanti vRSabhAya sashcate ~vRSA yajasva haviSA viduSTaraH 24 2, 16 | somaM vRSabhAya suSvati ~vRSA te vajra uta te vRSA ratho 25 2, 16 | suSvati ~vRSA te vajra uta te vRSA ratho vRSaNA harI vRSabhANyAyudhA ~ 26 2, 19 | so anyebhiH sacate jenyo vRSA ~harI nu kaM ratha indrasya 27 3, 1 | shcotanti dhArA madhuno ghRtasya vRSA yatra vAvRdhe kAvyena ~pitushcidUdharjanuSA 28 3, 2 | jinvate jaThareSu prajajñivAn vRSA citreSu nAnadan na siMhaH ~ 29 3, 29 | darshataH ~samagniridhyat ~e vRSA ~vRSo agniH samidhyate.ashvo 30 3, 48 | yayorantarharishcarat ~jajñAno harito vRSA vishvamA bhAti rocanam ~ 31 3, 67 | Rtasya budhna uSasAmiSaNyan vRSA mahI rodasI A vivesha ~mahI 32 4, 3 | aspandamAno acarad vayodhA vRSA shukraM duduhe pRshnir UdhaH || ~ 33 4, 16 | niNyaM vidathAni sAdhan vRSA yat sekaM vipipAno arcAt | ~ 34 4, 22 | shavasA bibhrad eti || ~vRSA vRSandhiM caturashrim asyann 35 4, 30 | ni yat sIM shishnathad vRSA || ~etad asyA anaH shaye 36 5, 33 | tatakSe sUryAya cid okasi sve vRSA samatsu dAsasya nAma cit || ~ 37 5, 35 | AbhUbhir indra turvaNiH || ~vRSA hy asi rAdhase jajñiSe vRSNi 38 5, 36 | dharivo mA vi venaH || ~vRSA tvA vRSaNaM vardhatu dyaur 39 5, 36 | tvA vRSaNaM vardhatu dyaur vRSA vRSabhyAM vahase haribhyAm | ~ 40 5, 36 | vahase haribhyAm | ~sa no vRSA vRSarathaH sushipra vRSakrato 41 5, 36 | vRSarathaH sushipra vRSakrato vRSA vajrin bhare dhAH || ~yo 42 5, 40 | vRSabhir vRtrahantama || ~vRSA grAvA vRSA mado vRSA somo 43 5, 40 | vRtrahantama || ~vRSA grAvA vRSA mado vRSA somo ayaM sutaH | ~ 44 5, 40 | vRSA grAvA vRSA mado vRSA somo ayaM sutaH | ~vRSann 45 5, 40 | vRSabhir vRtrahantama || ~vRSA tvA vRSaNaM huve vajriñ 46 5, 44 | prasarsrANo anu barhir vRSA shishur madhye yuvAjaro 47 5, 87 | svano na vo 'mavAn rejayad vRSA tveSo yayis taviSa evayAmarut | ~ 48 6, 3 | na yasya vidhato navInod vRSA rukSa oSadhISu nUnot ~ghRNA 49 6, 17 | purandaram ~tamu tvA pAthyo vRSA samIdhe dasyuhantamam ~dhanaMjayaM 50 6, 27 | HYMN 27~~vRSA mada indre shloka ukthA 51 6, 49 | vRSAsi divo vRSabhaH pRthivyA vRSA sindhUnAM vRSabhastiyAnAm ~ 52 6, 53 | vRdha uta trAtA tanUnAm ~vRSA hyagne ajaro mahAn vibhAsyarciSA ~ 53 6, 53 | dadRsha UrmyAsvA shyAvAsvaruSo vRSA shyAvA aruSo vRSA ~bRhadbhiragne 54 6, 53 | shyAvAsvaruSo vRSA shyAvA aruSo vRSA ~bRhadbhiragne arcibhiH 55 7, 10 | davidyutad dIdyacchoshucAnaH ~vRSA hariH shucirA bhAti bhAsA 56 7, 20 | samandhasA madeSu vAuvoca ~vRSA jajAna vRSaNaM raNAya tamu 57 7, 20 | nRpItau ~eSa stomo acikradad vRSA ta uta stAmurmaghavannakrapiSTa ~ 58 7, 95 | sa vAvRdhe naryo yoSaNAsu vRSA shishurvRSabho yajñiyAsu ~ 59 8, 4 | savyAmanu sphigyaM vAvase vRSA na dAno asya roSati ~madhvA 60 8, 6 | matI ~vAvRdhAna upa dyavi vRSA vajryaroravIt ~vRtrahA somapAtamaH ~ 61 8, 13 | ratha uto te vRSaNA harI ~vRSA tvaMshatakrato vRSA havaH ~ 62 8, 13 | harI ~vRSA tvaMshatakrato vRSA havaH ~vRSA grAvA vRSA mado 63 8, 13 | tvaMshatakrato vRSA havaH ~vRSA grAvA vRSA mado vRSA somo 64 8, 13 | tvaMshatakrato vRSA havaH ~vRSA grAvA vRSA mado vRSA somo ayaM sutaH ~ 65 8, 13 | havaH ~vRSA grAvA vRSA mado vRSA somo ayaM sutaH ~vRSAyajño 66 8, 13 | sutaH ~vRSAyajño yaminvasi vRSA havaH ~vRSA tvA vRSaNaM 67 8, 13 | vRSAyajño yaminvasi vRSA havaH ~vRSA tvA vRSaNaM huve vajriñcitrAbhirutibhiH ~ 68 8, 13 | vAvantha hi pratiSTutiM vRSA havaH ~ ~ 69 8, 15 | madatyanu mArutam ~tvaM vRSA janAnAM maMhiSTha indra 70 8, 33 | vRSedasi vRSajUtirno.avRtaH ~vRSA hyugra shRNviSe parAvati 71 8, 33 | shrutaH ~vRSaNaste abhIshavo vRSA kashA hiraNyayI ~vRSA ratho 72 8, 33 | abhIshavo vRSA kashA hiraNyayI ~vRSA ratho maghavan vRSaNA harI 73 8, 33 | ratho maghavan vRSaNA harI vRSA tvaM satakrato ~vRSA sotA 74 8, 33 | harI vRSA tvaM satakrato ~vRSA sotA sunotu te vRSannRjIpinnA 75 8, 33 | te vRSannRjIpinnA bhara ~vRSA dadhanve vRSaNaM nadISvA 76 8, 64 | saparyati ~kasya svit savanaM vRSA jujuSvAnava gachati ~indraM 77 8, 93 | mahe vRtrAya hantave ~sa vRSA vRSabho bhuvat ~indraH sa 78 8, 93 | stotRbhya A bhara ~kasya vRSA sute sacA niyutvAn vRSabho 79 9, 2 | soma raMhyA ~indramindo vRSA visha ~A vacyasva mahi psaro 80 9, 2 | pavitre asmayuH ~acikradad vRSA harirmahAn mitro na darshataH ~ 81 9, 5 | pavamAno vi rAjati ~prINan vRSA kanikradat ~tanUnapAt pavamAnaH 82 9, 5 | puroyAvAnamA huve ~indurindro vRSA hariH pavamAnaH prajApatiH ~ 83 9, 6 | 6~~mandrayA soma dhArayA vRSA pavasva devayuH ~avyo vAreSvasmayuH ~ 84 9, 15 | dodhuvacchishIte yUthyo vRSA ~nRmNA dadhAna ojasA ~eSa 85 9, 19 | IshAnApipyataM dhiyaH ~vRSA punAna AyuSu stanayannadhi 86 9, 25 | visha ~saM devaiH shobhate vRSA kaviryonAvadhi priyaH ~vRtrahA 87 9, 27 | nRbhirvi nIyate divo mUrdhA vRSA sutaH ~somo vaneSu vishvavit ~ 88 9, 27 | shuSmyasiSyadadantarikSe vRSA hariH ~punAna indurindramA ~ ~ 89 9, 28 | vRtrahA devavItamaH ~eSa vRSA kanikradad dashabhirjAmibhiryataH ~ 90 9, 37 | HYMN 37~~sa sutaH pItaye vRSA somaH pavitre arSati ~vighnan 91 9, 37 | sUryaM saha ~sa vRtrahA vRSA suto varivovidadAbhyaH ~ 92 9, 38 | HYMN 38~~eSa u sya vRSA ratho.avyo vArebhirarSati ~ 93 9, 40 | yonimaruNo ruhad gamadindraM vRSA sutaH ~dhruve sadasi sIdati ~ 94 9, 61 | punAno makhasyase ~pavasvendo vRSA sutaH kRdhI no yashaso jane ~ 95 9, 62 | hinvAna ApyaM bRhat ~eSa vRSA vRSavrataH pavamAno ashastihA ~ 96 9, 63 | dhIbhirviprA avasyavaH ~vRSA kanikradarSati ~vRSaNaM 97 9, 64 | HYMN 64~~vRSA soma dyumAnasi vRSA deva 98 9, 64 | 64~~vRSA soma dyumAnasi vRSA deva vRSavrataH ~vRSA dharmANi 99 9, 64 | dyumAnasi vRSA deva vRSavrataH ~vRSA dharmANi dadhiSe ~vRSNaste 100 9, 64 | vRSNaste vRSNyaM shavo vRSA vanaM vRSA madaH ~satyaM 101 9, 64 | vRSNyaM shavo vRSA vanaM vRSA madaH ~satyaM vRSan vRSedasi ~ 102 9, 64 | vRSedasi ~ashvo na cakrado vRSA saM gA indo samarvataH ~ 103 9, 65 | duvaH ~iSe pavasva saMyatam ~vRSA hyasi bhAnunA dyumantaM 104 9, 65 | jigyuSaH ~sakhitvamA vRNImahe ~vRSA pavasva dhArayA marutvate 105 9, 70 | antA rodasI harSate hitaH ~vRSA shuSmeNa bAdhate vi durmatIrAdedishAnaH 106 9, 80 | shrava indrAya somapavase vRSA madaH ~endrasya kukSA pavate 107 9, 80 | krILan hariratyaH syandate vRSA ~taM tvA devebhyo madhumattamaM 108 9, 82 | HYMN 82~~asAvi somo aruSo vRSA harI rAjeva dasmo abhi gA 109 9, 86 | koshaM divo adrimAtaram ~vRSA pavitre adhi sAno avyaye 110 9, 86 | sahasradhAraH pari koshamarSati vRSA pavitramatyeti roruvat ~ 111 9, 86 | svAyudhaH sotRbhiH pUyate vRSA ~ayaM matavAñchakuno yathA 112 9, 86 | vAjavan madhumad suvIryam ~vRSA matInAM pavate vicakSaNaH 113 9, 86 | rebha etyati vAramavyayaM vRSA vaneSvava cakradaddhariH ~ 114 9, 86 | tvacamatyo na krILannasarad vRSA hariH ~agrego rAjApyastaviSyate 115 9, 87 | sya te madhumAnindra somo vRSA vRSNe pari pavitre akSAH ~ 116 9, 91 | martyebhirmarmRjAno.avibhirgobhiradbhiH ~vRSA vRSne roruvadaMshurasmai 117 9, 93 | mAtRbhirna shishurvAvashAno vRSA dadhanve puruvAroadbhiH ~ 118 9, 97 | kSipo avyata sAno avye ~vRSA shoNo abhikanikradad gA 119 9, 97 | janayan prajA bhuvanasyarAjA ~vRSA pavitre adhi sAno avye bRhat 120 9, 101| gavye adhi tvaci ~kanikradad vRSA haririndrasyAbhyeti niSkRtam ~ ~ 121 9, 108| vishvA vasUni bibhratam ~vRSA vi jajñe janayannamartyaH 122 10, 11 | HYMN 11~~vRSA vRSNe duduhe dohasA divaH 123 10, 26 | veda suSTutInAmindurna pUSa vRSA ~abhi psuraHpruSAyati vrajaM 124 10, 43 | janAnAM dhenAavacAkashad vRSA ~yasyAha shakraH savaneSu 125 10, 43 | navRSTirdivyena dAnunA ~vRSA na kruddhaH patayad rajassvA 126 10, 49 | ahaM sapta sravato dhArayaM vRSA dravitnvaH pRthivyAMsIrA 127 10, 61 | vratapAM niratakSan ~sa IM vRSA na phenamasyadAjau smadA 128 10, 66 | noyaMsan trivarUthamaMhasaH ~vRSA yajño vRSaNaH santu yajñiyA 129 10, 94 | vardhateprathate vRSAyate ~vRSA vo aMshurna kilA riSAthanelAvantaH 130 10, 115| ino naprothamAno yavase vRSA ~taM vo viM na druSadaM 131 10, 115| sahasAvanniti tvopastutasya vandate vRSA vAk ~tvAM stoSAma tvayA 132 10, 116| dvibarhA amino yAtvindro vRSA haribhyAM pariSiktamandhaH ~ 133 10, 187| dviSaH ~yo rakSAMsi nijUrvati vRSA shukreNa shociSA ~sa naHparSadati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License