Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shakyamupamamradho 1
shalmalim 1
shalyanashanibhirdihanah 1
sham 133
shamabhisacah 1
shamadhvañchamasad 1
shamadityebhirvarunah 1
Frequency    [«  »]
143 adhi
139 ayam
133 ratham
133 sham
133 tad
133 vrsa
133 yuvam

Rig Veda (Sanskrit)

IntraText - Concordances

sham

    Book, Hymn
1 1, 5 | vishantvAshavaH somAsa indra girvaNaH ~shaM te santu pracetase ~tvAM 2 1, 43 | shreSTho devAnAM vasuH ~shaM naH karatyarvate sugaM meSAya 3 1, 90 | mAdhvIrgAvo bhavantu naH ~shaM no mitraH shaM varuNaH shaM 4 1, 90 | bhavantu naH ~shaM no mitraH shaM varuNaH shaM no bhavatvaryamA ~ 5 1, 90 | shaM no mitraH shaM varuNaH shaM no bhavatvaryamA ~shaM na 6 1, 90 | varuNaH shaM no bhavatvaryamA ~shaM na indro bRhaspatiH shaM 7 1, 90 | shaM na indro bRhaspatiH shaM no viSNururukramaH ~ ~ 8 1, 93 | bhUtamathA dhattaM yajamAnAya shaM yoH ~yo agnISomA haviSA 9 1, 106| sadamin naH sugaM kRdhi shaM yoryat te manurhitaM tadImahe ~ 10 1, 157| maghavA vishvasaubhagaH shaM na A vakSad dvipade catuSpade ~ 11 1, 165| asme ~brahmANi me matayaH shaM sutAsaH shuSma iyarti prabhRto 12 1, 173| anumadanti vAjaiH ~evA hi te shaM savanA samudra Apo yat ta 13 1, 189| urvi bhavA tokAya tanayAya shaM yoH ~agne tvamasmad yuyodhyamIvA 14 2, 36 | manuravRNItA pitA nastA shaM ca yoshcarudrasya vashmi ~ 15 2, 42 | dattaM kAmyaM rAdha A gAt ~shaM yat stotRbhya Apaye bhavAtyurushaMsAya 16 3, 14 | brahmannaviSa uktheSu devahUtamaH ~shaM naH shocAmarudvRdho.agne 17 3, 18 | vidvAnathA bhava yajamAnAya shaM yoH ~agniM sudItiM sudRshaM 18 3, 19 | revadagne vishvAmitreSu shaM yormarmRjmA te tanvaM bhUri 19 4, 1 | vishvabhAnuSu tokAya tuje shushucAna shaM kRdhy asmabhyaM dasma shaM 20 4, 1 | shaM kRdhy asmabhyaM dasma shaM kRdhi || ~tvaM no agne varuNasya 21 4, 12 | riSAma yachA tokAya tanayAya shaM yoH || ~yathA ha tyad vasavo 22 5, 7 | yas te sarpirAsute 'gne sham asti dhAyase | ~aiSu dyumnam 23 5, 11 | tubhyam manISA iyam astu shaM hRde | ~tvAM giraH sindhum 24 5, 47 | astu mitrAvaruNA tad agne shaM yor asmabhyam idam astu 25 5, 50 | te deva netA rathaspatiH shaM rayiH | ~shaM rAye shaM 26 5, 50 | rathaspatiH shaM rayiH | ~shaM rAye shaM svastaya iSastuto 27 5, 50 | shaM rayiH | ~shaM rAye shaM svastaya iSastuto manAmahe 28 5, 53 | hitvAvadyam arAtIH | ~vRSTvI shaM yor Apa usri bheSajaM syAma 29 5, 69 | sarvatAteLe tokAya tanayAya shaM yoH || ~yA dhartArA rajaso 30 5, 74 | tira AN^gUSo martyeSv A || ~sham U Su vAm madhUyuvAsmAkam 31 6, 24 | vikSu ~kaste yajño manase shaM varAya ko arka indrakatamaH 32 6, 38 | sahasraM gRNanti girvaNasaM shaM tadasmai ~asmA etad divyarceva 33 6, 50 | sacA puruhUtAya satvane ~shaM yad gave ~na shAkine ~na 34 6, 82 | dame sapta ratnA dadhAnA shaM no bhUtaM dvipadeshaM catuSpade ~ 35 7, 6 | dhAsiM bhAnumadrerhinvanti shaM rAjyaM rodasyoH ~purandarasya 36 7, 8 | saMsahasramudagnaye janiSISTa dvibarhAH ~shaM yat stotRbhya Apaye bhavAti 37 7, 35 | HYMN 35~~shaM na indrAgnI bhavatAmavobhiH 38 7, 35 | indrAgnI bhavatAmavobhiH shaM na indrAvaruNA rAtahavyA ~ 39 7, 35 | shamindrAsomA suvitAya shaM yoH shaM na indrApUSaNA 40 7, 35 | shamindrAsomA suvitAya shaM yoH shaM na indrApUSaNA vAjasAtau ~ 41 7, 35 | na indrApUSaNA vAjasAtau ~shaM no bhagaH shamu naH shaMso 42 7, 35 | bhagaH shamu naH shaMso astu shaM naH purandhiHshamu santu 43 7, 35 | purandhiHshamu santu rAyaH ~shaM naH satyasya suyamasya shaMsaHshaM 44 7, 35 | no aryamA purujAto astu ~shaM no dhAtA shamu dhartA no 45 7, 35 | dhAtA shamu dhartA no astu shaM na urUcI bhavatusvadhAbhiH ~ 46 7, 35 | urUcI bhavatusvadhAbhiH ~shaM rodasI bRhatI shaM no adriH 47 7, 35 | bhavatusvadhAbhiH ~shaM rodasI bRhatI shaM no adriH shaM nodevAnAM 48 7, 35 | rodasI bRhatI shaM no adriH shaM nodevAnAM suhavAni santu ~ 49 7, 35 | nodevAnAM suhavAni santu ~shaM no agnirjyotiranIko astu 50 7, 35 | no agnirjyotiranIko astu shaM no mitrAvaruNAvashvinA sham ~ 51 7, 35 | shaM no mitrAvaruNAvashvinA sham ~shaM naH sukRtAM sukRtAni 52 7, 35 | mitrAvaruNAvashvinA sham ~shaM naH sukRtAM sukRtAni santu 53 7, 35 | naH sukRtAM sukRtAni santu shaM na iSiroabhi vAtu vAtaH ~ 54 7, 35 | na iSiroabhi vAtu vAtaH ~shaM no dyAvApRthivI pUrvahUtau 55 7, 35 | shamantarikSaM dRshayeno astu ~shaM na oSadhIrvanino bhavantu 56 7, 35 | na oSadhIrvanino bhavantu shaM no rajasas patirastu jiSNuH ~ 57 7, 35 | rajasas patirastu jiSNuH ~shaM na indro vasubhirdevo astu 58 7, 35 | shamAdityebhirvaruNaH sushaMsaH ~shaM no rudro rudrebhirjalASaH 59 7, 35 | no rudro rudrebhirjalASaH shaM nastvaSTA gnAbhiriha shRNotu ~ 60 7, 35 | nastvaSTA gnAbhiriha shRNotu ~shaM naH somo bhavatu brahma 61 7, 35 | naH somo bhavatu brahma shaM naH shaM no grAvANaHshamu 62 7, 35 | bhavatu brahma shaM naH shaM no grAvANaHshamu santu yajñAH ~ 63 7, 35 | grAvANaHshamu santu yajñAH ~shaM naH svarUNAM mitayo bhavantu 64 7, 35 | svarUNAM mitayo bhavantu shaM naH prasvaH shaM vastu vediH ~ 65 7, 35 | bhavantu shaM naH prasvaH shaM vastu vediH ~shaM naH sUrya 66 7, 35 | prasvaH shaM vastu vediH ~shaM naH sUrya urucakSA udetu 67 7, 35 | naH sUrya urucakSA udetu shaM nashcatasraH pradisho bhavantu ~ 68 7, 35 | nashcatasraH pradisho bhavantu ~shaM naH parvatA dhruvayo bhavantu 69 7, 35 | parvatA dhruvayo bhavantu shaM naH sindhavaH shamu santvApaH ~ 70 7, 35 | sindhavaH shamu santvApaH ~shaM no aditirbhavatu vratebhiH 71 7, 35 | aditirbhavatu vratebhiH shaM no bhavantu marutaH svarkAH ~ 72 7, 35 | bhavantu marutaH svarkAH ~shaM no viSNuH shaM u pUSA no 73 7, 35 | svarkAH ~shaM no viSNuH shaM u pUSA no astu shaM no bhavitraM 74 7, 35 | viSNuH shaM u pUSA no astu shaM no bhavitraM shaM vastu 75 7, 35 | no astu shaM no bhavitraM shaM vastu vAyuH ~shaM no devaH 76 7, 35 | bhavitraM shaM vastu vAyuH ~shaM no devaH savitA trAyamANaH 77 7, 35 | devaH savitA trAyamANaH shaM no bhavantUSaso vibhAtIH ~ 78 7, 35 | no bhavantUSaso vibhAtIH ~shaM naH parjanyo bhavatu prajAbhyaH 79 7, 35 | parjanyo bhavatu prajAbhyaH shaM naHkSetrasya patirastu shambhuH ~ 80 7, 35 | naHkSetrasya patirastu shambhuH ~shaM no devA vishvadevA bhavantu 81 7, 35 | devA vishvadevA bhavantu shaM sarasvatI saha dhIbhirastu ~ 82 7, 35 | shamabhiSAcaH shamu rAtiSAcaH shaM no divyAH pArthivAH shaM 83 7, 35 | shaM no divyAH pArthivAH shaM no apyAH ~shaM naH satyasya 84 7, 35 | pArthivAH shaM no apyAH ~shaM naH satyasya patayo bhavantu 85 7, 35 | satyasya patayo bhavantu shaM no arvantaH shamu santu 86 7, 35 | arvantaH shamu santu gAvaH ~shaM na RbhavaH sukRtaH suhastAH 87 7, 35 | RbhavaH sukRtaH suhastAH shaM no bhavantu pitaro haveSu ~ 88 7, 35 | bhavantu pitaro haveSu ~shaM no aja ekapAd devo astu 89 7, 35 | no aja ekapAd devo astu shaM no.ahirbudhnyaH shaM samudraH ~ 90 7, 35 | astu shaM no.ahirbudhnyaH shaM samudraH ~shaM no apAM napAt 91 7, 35 | ahirbudhnyaH shaM samudraH ~shaM no apAM napAt perurastu 92 7, 35 | no apAM napAt perurastu shaM naH pRshnirbhavatu devagopA ~ 93 7, 38 | bhagamanugro adha yAti ratnam ~shaM no bhavantu vAjino haveSu 94 7, 54 | tvemahe prati tan no juSasva shaM no bhava dvipade shaM catuSpade ~ 95 7, 54 | juSasva shaM no bhava dvipade shaM catuSpade ~vAstoS pate prataraNo 96 7, 69 | pariyAtivartiH ~tena naH shaM yoruSaso vyuSTau nyashvinA 97 7, 86 | stoma upashritashcidastu ~shaM naH kSeme shamu yoge no 98 8, 5 | vAjinIvasU pashve tokAya shaM gave ~vahataM pIvarIriSaH ~ 99 8, 18 | uta tyA daivyA bhiSajA shaM naH karato ashvinA ~yuyuyAtAmito 100 8, 18 | karacchaM nastapatu sUryaH ~shaM vAto vAtvarapA apa sridhaH ~ 101 8, 39 | kRpaNyati ~UrjAhutirvasUnAM shaM ca yoshca mayo dadhe vishvasyai 102 8, 48 | dhUrtiramRta martyasya ~shaM no bhava hRda A pIta indo 103 8, 71 | yotavai no gRNImasy agniM shaM yosh ca dAtave | ~vishvAsu 104 8, 79 | mRLayAkuradRptakraturavAtaH ~bhavA naH soma shaM hRde ~mA naH soma saM vIvijo 105 8, 82 | manyave ~bhuvat ta indra shaM hRde ~A tvashatravA gahi 106 9, 11 | devayu || ~sa naH pavasva shaM gave shaM janAya sham arvate | ~ 107 9, 11 | sa naH pavasva shaM gave shaM janAya sham arvate | ~shaM 108 9, 11 | pavasva shaM gave shaM janAya sham arvate | ~shaM rAjann oSadhIbhyaH || ~ 109 9, 11 | shaM janAya sham arvate | ~shaM rAjann oSadhIbhyaH || ~babhrave 110 9, 11 | vicarSaNiH pavasva soma shaM gave | ~devebhyo anukAmakRt || ~ 111 9, 60 | hArdyAvishan ~indrasya soma rAdhase shaM pavasva vicarSaNe ~prajAvad 112 9, 61 | hRdaMsaniH ~arSA NaH soma shaM gave dhukSasva pipyuSImiSam ~ 113 9, 69 | vRSacyutA madAso gAtumAshata ~shaM no niveshe dvipade catuSpade. 114 9, 91 | asmabhyaM tokA tanayAni bhUri ~shaM naH kSetramuru jyotIMSi 115 9, 109| devebhyaH soma dive pRthivyai shaM ca prajAyai || ~divo dhartAsi 116 10, 9 | jinvatha ~ApojanayathA ca naH ~shaM no devIrabhiSTaya Apo bhavantu 117 10, 9 | devIrabhiSTaya Apo bhavantu pItaye ~shaM yorabhi sravantu naH ~IshAnA 118 10, 15 | gatAvasA shantamenAthA naH shaM yorarapodadhAta ~upahUtAH 119 10, 37 | novasyasA\-vasyasodihi ~shaM no bhava cakSasA shaM no 120 10, 37 | vasyasodihi ~shaM no bhava cakSasA shaM no ahnA shaM bhAnunA shaMhimA 121 10, 37 | bhava cakSasA shaM no ahnA shaM bhAnunA shaMhimA shaM ghRNena ~ 122 10, 37 | ahnA shaM bhAnunA shaMhimA shaM ghRNena ~yathA shamadhvañchamasad 123 10, 59 | pUSApathyAM yA svastiH ~shaM rodasI subandhave yahvI 124 10, 85 | adurmaN^galIH patilokamA visha shaM no bhavadvipade shaM catuSpade ~ 125 10, 85 | visha shaM no bhavadvipade shaM catuSpade ~aghoracakSurapatighnyedhi 126 10, 85 | sumanAHsuvarcAH ~vIrasUrdevakAmA syonA shaM no bhava dvipadeshaM catuSpade ~ 127 10, 86 | roruvat ~manthastaindra shaM hRde yaM te sunoti bhAvayurvishvasmAdindrauttaraH ~ 128 10, 97 | tvamasyuttamAraM kAmAya shaM hRde ~yA oSadhIH somarAjñIrviSThitAH 129 10, 165| arcAma kRNavAma niSkRtiM shaM no astu dvipadeshaM catuSpade ~ 130 10, 165| dabhAtyasmAnASTryAM padaM kRNuteagnidhAne ~shaM no gobhyashca puruSebhyashcAstu 131 10, 182| hannathA karadyajamAnAya shaM yoH ~narAshaMso no.avatu 132 10, 182| narAshaMso no.avatu prayAje shaM no astvanuyAjo haveSu ~kSipadashastimapa 133 10, 182| hannathA karadyajamAnAya shaM yoH ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License