Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rathairudu 1
rathajid 1
rathaksayani 1
ratham 133
rathama 3
rathamacakram 1
rathamadhi 3
Frequency    [«  »]
148 adha
143 adhi
139 ayam
133 ratham
133 sham
133 tad
133 vrsa

Rig Veda (Sanskrit)

IntraText - Concordances

ratham

    Book, Hymn
1 1, 20 | nAsatyAbhyAM parijmAnaM sukhaM ratham ~takSan dhenuM sabardughAm ~ 2 1, 34 | triSThaM vAM sUre duhitA ruhad ratham || ~trir no ashvinA divyAni 3 1, 34 | yuvor hi pUrvaM savitoSaso ratham RtAya citraM ghRtavantam 4 1, 35 | yajato bRhantam | ~AsthAd rathaM savitA citrabhAnuH kRSNA 5 1, 35 | janAñchyAvAH shitipAdo akhyan rathaM hiraNyapraraugaM vahantaH | ~ 6 1, 46 | gantave ~yuñjAthAmashvinA ratham ~aritraM vAM divas pRthu 7 1, 49 | gRham ~supeshasaM sukhaM rathaM yamadhyasthA uSastvam ~tenA 8 1, 51 | dRMhitA airayat puraH ~A smA rathaM vRSapANeSu tiSThasi shAryAtasya 9 1, 61 | asmA idu stomaM saM hinomi rathaM na taSTeva tatsinAya ~girashca 10 1, 70 | kSapo virUpA sthAtushca rathaM RtapravItam ~arAdhi hotA 11 1, 84 | mAnuSANAm ~A tiSTha vRtrahan rathaM yuktA te brahmaNA harI ~ 12 1, 92 | dasrA hiraNyavat ~arvAg rathaM samanasA ni yachatam ~yAvitthA 13 1, 100| vRSaNvantaM bibhratI dhUrSu rathaM mandrA ciketa nAhuSISu vikSu ~ 14 1, 102| carato vitarturam ~taM smA rathaM maghavannprAva sAtaye jaitraM 15 1, 102| kArumupamanyumudbhidamindraH kRNotu prasave rathaM puraH ~tvaM jigetha na dhanA 16 1, 106| shardho aditiMhavAmahe ~rathaM na durgAd vasavaH sudAnavo 17 1, 106| vRtratUryeSu shambhuvaH ~rathaM ... ~avantu naH pitaraH 18 1, 106| devI devaputre RtAvRdhA ~rathaM ... ~narAshaMsaM vAjinaM 19 1, 106| kSayadvIraM pUSaNaM sumnairImahe ~rathaM ... ~bRhaspate sadamin naH 20 1, 106| te manurhitaM tadImahe ~rathaM ... ~indraM kutso vRtrahaNaM 21 1, 106| nibALha RSirahvadUtaye ~rathaM ... ~devairno devyaditirni 22 1, 111| HYMN 111~~takSan rathaM suvRtaM vidamnApasastakSan 23 1, 116| dasrA bhiSajAvanarvan ~A vAM rathaM duhitA sUryasya kArSmevAtiSThadarvatAjayantI ~ 24 1, 117| cakrathuH shacIbhiH ~yuvo rathaM duhitA sUryasya saha shriyA 25 1, 118| prayo nAsatyA vahanti ~A vAM rathaM yuvatistiSThadatra juSTvI 26 1, 119| HYMN 119~~A vAM rathaM purumAyaM manojuvaM jIrAshvaM 27 1, 119| yuvorashvinA vapuSe yuvAyujaM rathaM vANI yematurasya shardhyam ~ 28 1, 119| vandanaM nirRtaM jaraNyayA rathaM na dasrA karaNA saminvathaH ~ 29 1, 129| nAvase | ojiSTha trAtaravitA rathaM kaM cidamartya ~anyamasmad 30 1, 130| te vAcaM vasUyanta Ayavo rathaM na dhIraH svapAatakSiSuH 31 1, 157| AyukSAtAmashvinA yAtave rathaM prAsAvId devaH savitA jagat 32 1, 157| yuñjAthe vRSaNamashvinA rathaM ghRtena no madhunA kSatramukSatam ~ 33 1, 161| indro harI yuyuje ashvinA rathaM bRhaspatirvishvarUpAmupAjata ~ 34 1, 167| nRmaNAH ~A sUryeva vidhato rathaM gAt tveSapratIkA nabhaso 35 1, 175| shUraH sanitA codayo manuSo ratham ~sahAvAn dasyumavratamoSaH 36 1, 177| suta indra some ~A tiSTha rathaM vRSaNaM vRSA te sutaH somaH 37 1, 178| nAdhamAnasya kAroH ~prabhartA rathaM dAshuSa upaka udyanta giro 38 1, 180| rayiSAcaH syAma ~taM vAM rathaM vayamadyA huvema stomairashvinA 39 1, 182| rathyA rathItamA ~pUrNaM rathaM vahethe madhva AcitaM tena 40 2, 10 | vishvAbhirgIrbhiramRto vicetAH ~shyAvA rathaM vahato rohitA votAruSAha 41 2, 21 | pra bharAmahe vAjayurna ratham ~vipanyavo dIdhyato manISA 42 2, 24 | parirApastamAMsi ca jyotiSmantaM rathaM Rtasya tiSThasi ~bRhaspate 43 2, 25 | mRdho bRhaspatirvi vavarhA rathAM iva ~tejiSthayA tapani rakSasastapa 44 2, 34 | smA na udavatA sajoSaso rathaM devAso abhi vikSu vAjayum ~ 45 2, 34 | nu sthAtyavRkAbhirUtibhI rathaM mahe sanaye vAjasAtaye ~ 46 2, 34 | sakSaNistvaSTA gnAbhiH sajoSA jUjuvad ratham ~iLA bhago bRhaddivota rodasI 47 2, 41 | arvAñcamadya yayyaM nRvAhaNaM rathaM yuñjAthAmiha vAM vimocanam ~ 48 3, 2 | damUnasamukthyaM vishvacarSaNim ~rathaM na citraM vapuSAya darshataM 49 3, 38 | sadhamAda AshU x ~sthiraM rathaM sukhamindrAdhitiSThan prajAnan 50 3, 48 | haribhirna A gahyA tiSTha haritaM ratham ~haryannuSasamarcayaH sUryaM 51 4, 2 | hastebhish cakRmA tanUbhiH | ~rathaM na kranto apasA bhurijor 52 4, 16 | vRSNe brahmAkarma bhRgavo na ratham | ~nU cid yathA naH sakhyA 53 4, 33 | oSadhIr nimnam ApaH || ~rathaM ye cakruH suvRtaM nareSThAM 54 4, 36 | pRthivIM yac ca puSyatha || ~rathaM ye cakruH suvRtaM sucetaso ' 55 4, 43 | katamaH shambhaviSThaH | ~rathaM kam Ahur dravadashvam AshuM 56 4, 44 | HYMN 44~~taM vAM rathaM vayam adyA huvema pRthujrayam 57 4, 45 | priyam madhune yuñjAthAM ratham | ~A vartanim madhunA jinvathas 58 4, 46 | vahantu somapItaye || ~rathaM hiraNyavandhuram indravAyU 59 5, 1 | sharma bhadram || ~Adya ratham bhAnumo bhAnumantam agne 60 5, 2 | te stomaM tuvijAta vipro rathaM na dhIraH svapA atakSam | ~ 61 5, 29 | vastreva bhadrA sukRtA vasUyU rathaM na dhIraH svapA atakSam ||~ ~ 62 5, 31 | tamo 'vaH || ~anavas te ratham ashvAya takSan tvaSTA vajram 63 5, 31 | avardhan || ~sUrash cid ratham paritakmyAyAm pUrvaM karad 64 5, 33 | abrahmatA yad asan | ~tiSThA ratham adhi taM vajrahastA rashmiM 65 5, 35 | dhane-dhane vAjayantam avA ratham || ~asmAkam indrehi no ratham 66 5, 35 | ratham || ~asmAkam indrehi no ratham avA puraMdhyA | ~vayaM shaviSTha 67 5, 53 | dhanvasu || ~yuSmAkaM smA rathAM anu mude dadhe maruto jIradAnavaH | ~ 68 5, 56 | pra taM ratheSu codata || ~rathaM nu mArutaM vayaM shravasyum 69 5, 63 | Rtasya gopAv adhi tiSThatho rathaM satyadharmANA parame vyomani | ~ 70 5, 63 | drapsA madhumanta Irate || ~rathaM yuñjate marutaH shubhe sukhaM 71 5, 63 | sUryam A dhattho divi citryaM ratham ||~ ~ 72 5, 73 | eyathuH || ~A yad vAM sUryA rathaM tiSThad raghuSyadaM sadA | ~ 73 5, 73 | santu shaMtamA | ~yA takSAma rathAM ivAvocAma bRhan namaH ||~ ~ 74 5, 74 | gachathaH kam achA yuñjAthe ratham | ~kasya brahmANi raNyatho 75 5, 75 | HYMN 75~~prati priyatamaM rathaM vRSaNaM vasuvAhanam | ~stotA 76 6, 30 | shaMsyaM kariSyan ~tvaM rathaM pra bharo yodhaM RSvamAvo 77 6, 41 | HYMN 41~~arvAg rathaM vishvavAraM ta ugrendra 78 6, 50 | makSUjavastamAsati ~tayA no hinuhI ratham ~sa rathena rathItamo.asmAkenAbhiyugvanA ~ 79 6, 52 | gobhirAvRtamindrasya vajraM haviSA rathaM yaja ~indrasya vajro marutAmanIkaM 80 6, 59 | vayamu tvA pathas pate rathaM na vAjasAtaye ~dhiye pUSannayujmahi ~ 81 6, 70 | adhi shriye duhitA sUryasya rathaM tasthau purubhujA shatotim ~ 82 7, 23 | tAnIdaMhAMsyati parSyasmAn ~yuje rathaM gaveSaNaM haribhyAmupa brahmANi 83 7, 32 | kavatnave ~nakiH sudAso rathaM paryAsa na rIramat ~indro 84 7, 48 | kratavo na yAtAM vibhvo rathaM naryaM vartayantu ~Rbhur{ 85 7, 67 | HYMN 67~~prati vAM rathaM nRpatI jaradhyai haviSmatA 86 7, 74 | codethAM sUnRtAvate ~arvAg rathaM samanasA ni yachataM pibataM 87 7, 78 | pashyantyuSasaM vibhAtIm ~AsthAd rathaM svadhayA yujyamAnamA yamashvAsaH 88 7, 90 | vahanti ~indravAyU vIravAhaM rathaM vAmIshAnayorabhi pRkSaH 89 8, 2 | vAjadAvA maghonAm ~prabhartA rathaM gavyantamapAkaccid yamavati ~ 90 8, 5 | ashvinA ~gRNantaH sumnamImahe ~rathaM hiraNyavandhuraM hiraNyAbhIshumashvinA ~ 91 8, 5 | achA svadhvaraM janam ~rathaM vAmanugAyasaM ya iSA vartate 92 8, 9 | siñcAdatharvaNi ~A nUnaM raghuvartaniM rathaM tiSThAtho ashvinA ~A vAM 93 8, 13 | suSTutA harI vRSaNA vahato ratham ~ajuryasya madintamaM yamImahe ~ 94 8, 25 | RjramukSaNyAyane rajataM harayANe ~rathaM yuktamasanAma suSAmaNi ~ 95 8, 26 | HYMN 26~~yuvoru SU rathaM huve sadhastutyAya suriSu ~ 96 8, 33 | madacyutA mithunA vahato ratham ~eved dhUrvRSNa uttarA ~ 97 8, 35 | sUryeNa cAshvinA ... ~arvAg rathaM ni yachataM pibataM somyaM 98 8, 45 | sushravastamaH ~asmAkaM su rathaM pura indraH kRNotu sAtaye ~ 99 8, 46 | pRthushravasaH kAnItasya surAdhasaH ~rathaM hiraNyayaM dadan maMhiSTaH 100 8, 48 | mA pItA yashasa uruSyavo rathaM na gAvaH samanAhaparvasu ~ 101 8, 58 | ketumantaM tricakraM sukhaM rathaM suSadaM bhUrivAram ~citrAmaghA 102 8, 68 | HYMN 68~~A tvA rathaM yathotaye sumnAya vartayAmasi | ~ 103 8, 69 | kumArako 'dhi tiSThan navaM ratham | ~sa pakSan mahiSam mRgam 104 8, 69 | A tU sushipra dampate rathaM tiSThA hiraNyayam | ~adha 105 8, 73 | RtAyate yuñjAthAmashvinA ratham ~anti SadbhUtu vAmavaH ~ 106 8, 80 | nu kimAsase prathamaM no rathaM kRdhi ~upamaM vAjayu shravaH ~ 107 8, 80 | shravaH ~avA no vAjayuM rathaM sukaraM te kimit pari ~asmAn 108 8, 84 | mitramiva priyam ~agniM rathaM na vedyam ~kavimiva pracetasaM 109 9, 71 | mUrdhaMchrINantyagriyaM varImabhiH ~samI rathaM na bhurijoraheSata dasha 110 9, 75 | sUryasya bRhato bRhannadhi rathaM viSvañcamaruhad vicakSaNaH ~ 111 9, 107| tamIM hinvantyapaso yathA rathaM nadISvA gabhastyoH ~abhi 112 9, 112| srava ~ashvo voLhA sukhaM rathaM hasanAmupamantriNaH ~shepo 113 10, 23 | yadA vajraM hiraNyamidathA rathaM harI yamasyavahato vi sUribhiH ~ 114 10, 26 | anapacyutaH ~asmakamurjA rathaM pUSA aviSTu mAhinaH ~bhuvadvajanAM 115 10, 29 | yatante sakhyAyapUrvIH ~A smA rathaM na pRtanAsu tiSTha yaM bhadrayAsumatyA 116 10, 35 | AyukSAtAmashvinA tUtujiM rathaM svastyagniMsamidhAnamImahe ~ 117 10, 39 | yuvaM cyavAnaM sanayaM yathA rathaM punaryuvAnaMcarathAya takSathuH ~ 118 10, 39 | tena yAtaM manaso javIyasA rathaM yaM vAM RbhavashcakrurashvinA ~ 119 10, 39 | stomamashvinAvakarmAtakSAma bhRgavo na ratham ~nyamRkSAma yoSaNAM na marye 120 10, 40 | HYMN 40~~rathaM yAntaM kuha ko ha vAM narA 121 10, 40 | yuvaM kavI SThaH paryashvinA rathaM visho na kutsojariturnashAyathaH ~ 122 10, 41 | samAnamu tyaM puruhUtamukthyaM rathaM tricakraM savanAganigmatam ~ 123 10, 41 | prAtaryAvANammadhuvAhanaM ratham ~visho yena gachatho yajvarIrnarAkIreshcid 124 10, 53 | aSTAvandhuraM vahatAbhito rathaM yena devAsoanayannabhi priyam ~ 125 10, 60 | nitoshanaM tveSaM niyayinaM ratham ~bhajerathasya satpatim ~ 126 10, 75 | vastesubhagA madhuvRdham ~sukhaM rathaM yuyuje sidhurashvinaM tena 127 10, 102| HYMN 102~~pra te rathaM mithUkRtamindro.avatu dhRSNuyA ~ 128 10, 114| kavayo manISaRksAmAbhyAM pra rathaM vartayanti ~caturdashAnye 129 10, 132| hyapnarAjAvasIdataM tiSThad rathaM nadhUrSadaM vanarSadam ~ 130 10, 135| tiSThasi ~yaM kumAra prAvartayo rathaM viprebhyas pari ~taMsAmAnu 131 10, 135| nAvyAhitam ~kaH kumAramajanayad rathaM ko niravartayat ~kaH svit 132 10, 138| vi sUryo madhye amucad rathaM divo vidad dAsaya pratimAnamAryaH ~ 133 10, 143| yAtave ~kakSivantaM yadI punA rathaM na kRNutho navam ~tyaM cidashvaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License