Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
agnihsa 1
agnijihva 6
agnijihvah 1
agnim 130
agnimabharad 1
agnimadhvaredadhidhvam 1
agnimajijanañchaktibhirodasipram 1
Frequency    [«  »]
133 tad
133 vrsa
133 yuvam
130 agnim
125 syama
122 yajñam
120 hota

Rig Veda (Sanskrit)

IntraText - Concordances

agnim

    Book, Hymn
1 1, 12 | HYMN 12~~agniM dUtaM vRNImahe hotAraM vishvavedasam ~ 2 1, 12 | asya yajñasya sukratum ~agnim\-agniM havImabhiH sadA havanta 3 1, 12 | yajñasya sukratum ~agnim\-agniM havImabhiH sadA havanta 4 1, 12 | tasya sma prAvitA bhava ~yo agniM devavItaye haviSmAnAvivAsati ~ 5 1, 23 | abravIdantarvishvAni bheSajA ~agniM ca vishvashambhuvamApashca 6 1, 27 | tvA vAravantaM vandadhyA agniM namobhiH ~samrAjantamadhvarANAm ~ 7 1, 35 | HYMN 35~~hvayAmy agnim prathamaM svastaye hvayAmi 8 1, 36 | purUNAM vishAM devayatInAm ~agniM sUktebhirvacobhirImahe yaM 9 1, 36 | sImidanya ILate ~janAso agniM dadhire sahovRdhaM haviSmanto 10 1, 38 | jarAyai brahmaNas patim | ~agnim mitraM na darshatam || ~ 11 1, 58 | vAghato vRNate adhvareSu ~agniM vishveSAmaratiM vasUnAM 12 1, 71 | rAyA sarathaM yaM junAsi ~agniM vishvA abhi pRkSaH sacante 13 1, 112| dyAvApRthivI pUrvacittaye.agniM gharmaM surucaM yAmanniSTaye ~ 14 1, 127| HYMN 127~~agniM hotAraM manye dAsvantaM 15 1, 128| dhUrtermahodevasya dhUrteH ~agniM hotAramILate vasudhitiM 16 1, 139| 139~~astu shrauSaT puro agnIM dhiyA dadha A nu tac chardho 17 1, 143| pRthivyA bhuvanasya majmanA ~agniM taM gIrbhirhinuhi sva A 18 1, 161| devairyajñiyAso bhaviSyatha ~agniM dUtaM prati yadabravItanAshvaH 19 1, 186| preSThaM vo atithiM gRNISe.agniM shastibhisturvaNiH sajoSAH ~ 20 2, 4 | devAnAmagniraratirjIrAshvaH ~agniM devAso mAnuSISu vikSu priyaM 21 2, 27 | HYMN 27~~indhAno agniM vanavad vanuSyataH kRtabrahmA 22 3, 1 | mahAnanibAdhe vavardhApo agniM yashasaH saM hi pUrvIH ~ 23 3, 2 | taruSo vidharmaNi devAso agniM janayanta cittibhiH ~rurucAnaM 24 3, 2 | rAjantaM divyena shociSA ~agniM sumnAya dadhire puro janA 25 3, 2 | divo rocanasthAmuSarbudham ~agniM mUrdhAnaM divo apratiSkutaM 26 3, 3 | vidathasya sA dhanaM viprAso agniM mahayanta cittibhiH ~apAMsi 27 3, 10 | jyotIMSi bibhrate na vedhase ~agniM vardhantu no giro yato jAyata 28 3, 11 | pUrvyaH ~arthaM hyasya taraNi ~agniM sUnuM sanashrutaM sahaso 29 3, 14 | sa yajñAnAmathA hi SaH ~agniM taM vo duvasyata dAtA yo 30 3, 18 | bhava yajamAnAya shaM yoH ~agniM sudItiM sudRshaM gRNanto 31 3, 20 | HYMN 20~~agniM hotAraM pra vRNe miyedhe 32 3, 24 | sImajIjanan sujAtaM mAtRSu priyam ~agniM stuhi daivavAtaM devashravo 33 3, 28 | devAñ jigAtisumnayuH ~ILe agniM vipashcitaM girA yajñasya 34 3, 29 | HYMN 29~~agniM yanturamapturaM Rtasya yoge 35 3, 31 | kushikAsa erira eka\-eko dame agniM samIdhire ~yadadya tvA prayati 36 4, 1 | achA voceya shushucAnam agniM hotAraM vishvabharasaM yajiSTham | ~ 37 4, 2 | janimA dhamantaH | ~shucanto agniM vavRdhanta indram UrvaM 38 4, 2 | uSaso vibhAtIH | ~anUnam agnim purudhA sushcandraM devasya 39 4, 3 | hotAraM satyayajaM rodasyoH | ~agnim purA tanayitnor acittAd 40 4, 6 | jIjanan saMvasAnAH svasAro agnim mAnuSISu vikSu | ~uSarbudham 41 4, 6 | yajate vy æ dhAH | ~hotAram agnim manuSo ni Sedur namasyanta 42 4, 39 | svastaye varuNam mitram agniM havAmaha indraM vajrabAhum || ~ 43 4, 58 | yoSAH kalyANyaH smayamAnAso agnim | ~ghRtasya dhArAH samidho 44 5, 1 | Urdhvo adhayaj juhUbhiH || ~agnim achA devayatAm manAMsi cakSUMSIva 45 5, 1 | vipram adhvareSu sAdhum agniM hotAram ILate namobhiH | ~ 46 5, 2 | sam ajAti vedaH | ~itImam agnim amRtA avocan barhiSmate 47 5, 3 | amRtaM sapanta | ~hotAram agnim manuSo ni Sedur dashasyanta 48 5, 4 | shucim pAvakaM ghRtapRSTham agnim | ~ni hotAraM vishvavidaM 49 5, 6 | HYMN 6~~agniM tam manye yo vasur astaM 50 5, 6 | stotRbhya A bhara || ~evAM agnim ajuryamur gIrbhir yajñebhir 51 5, 9 | dhartAram mAnuSINAM vishAm agniM svadhvaram || ~uta sma durgRbhIyase 52 5, 11 | ketum prathamam purohitam agniM naras triSadhasthe sam Idhire | ~ 53 5, 14 | HYMN 14~~agniM stomena bodhaya samidhAno 54 5, 14 | srucA devaM ghRtashcutA | ~agniM havyAya voLhave || ~agnir 55 5, 14 | avindad gA apaH svaH || ~agnim ILenyaM kaviM ghRtapRSThaM 56 5, 14 | vetu me shRNavad dhavam || ~agniM ghRtena vAvRdhu stomebhir 57 5, 17 | itthA tavyAMsam Utaye | ~agniM kRte svadhvare pUrur ILItAvase || ~ 58 5, 22 | mandratamo vishi || ~ny agniM jAtavedasaM dadhAtA devam 59 5, 25 | HYMN 25~~achA vo agnim avase devaM gAsi sa no vasuH | ~ 60 5, 25 | arta tmanA divaH || ~evAM agniM vasUyavaH sahasAnaM vavandima | ~ 61 5, 26 | devAnAM dUta ukthyaH || ~ny agniM jAtavedasaM hotravAhaM yaviSThyam | ~ 62 5, 43 | putra upasi preSTha A gharmo agnim Rtayann asAdi || ~achA mahI 63 5, 60 | HYMN 60~~ILe agniM svavasaM namobhir iha prasatto 64 5, 85 | hRtsu kratuM varuNo apsv agniM divi sUryam adadhAt somam 65 6, 14 | pracetA agnirvedhastama RSiH ~agniM hotAramILate yajñeSu manuSo 66 6, 15 | ghRNe na tatRSANo ajaraH ~agnim\-agniM vaH samidhA duvasyata 67 6, 15 | tatRSANo ajaraH ~agnim\-agniM vaH samidhA duvasyata priyam\- 68 6, 18 | bhavantUkSaNa RSabhAso vashA uta ~agniM devAso agriyamindhate vRtrahantamam ~ 69 7, 1 | HYMN 1~~agniM naro dIdhitibhiraraNyorhastacyutI 70 7, 3 | HYMN 3~~agniM vo devamagnibhiH sajoSA 71 7, 6 | shacIbhiH ~tamIshAnaM vasvo agniM gRNISe.anAnataM damayantaM 72 7, 16 | HYMN 16~~enA vo agniM namasorjo napAtamA huve ~ 73 7, 97 | janayantA sUryam uSAsam agnim | ~dAsasya cid vRSashiprasya 74 8, 7 | No vajrahastaiH kaNvAso agniM marudbhiH ~stuSehiraNyavAshIbhiH ~ 75 8, 11 | avase devaM martAsa Utaye ~agniM gIrbhirhavAmahe ~A te vatso 76 8, 19 | vaso vividuSo vacaH ~yo agniM havyadAtibhirnamobhirvA 77 8, 23 | cariSNudhUmamagRbhItashociSam ~dAmAnaM vishvacarSaNe.agniM vishvamano girA ~uta stuSe 78 8, 23 | dUto babhUtha havyavAhanaH ~agniM vaH pUrvyaM huve hotAraM 79 8, 31 | gopAH ~sugA RtasyapanthAH ~agniM vaH pUrvyaM girA devamILe 80 8, 43 | pRthak ~agne kAmAya yemire ~agniM dhIbhirmanISiNo medhirAso 81 8, 43 | agnimILe sa u shravat ~agniM vishvAyuvepasaM maryaM na 82 8, 43 | tarantaH syAma durgahA ~agniM mandraM purupriyaM shIraM 83 8, 44 | prati sUktAni harya naH ~agniM dUtaM puro dadhe havyavAhamupa 84 8, 44 | vAvRdhe ~Urjo napAtamA huve.agniM pAvakashociSam ~asmin yajñe 85 8, 44 | devairA satsibarhiSi ~yo agniM tanvo dame devaM martaH 86 8, 44 | kaviM vishvAdaM puruvepasam ~agniM shumbhAmi manmabhiH ~yajñAnAM 87 8, 48 | srAmAdyavayantvindavaH ~agniM na mA mathitaM saM didIpaH 88 8, 60 | napAtaM ghRtakeshamImahe.agniM yajñeSu pUrvyam ~agne kavirvedhA 89 8, 60 | prAgne tiSTha janAnati ~agnim\-agniM vo adhriguM huvema 90 8, 60 | tiSTha janAnati ~agnim\-agniM vo adhriguM huvema vRktabarhiSaH ~ 91 8, 60 | adhriguM huvema vRktabarhiSaH ~agniM hitaprayasaH shashvatISvA 92 8, 71 | puruprashastam Utaye || ~agniM sUnuM sahaso jAtavedasaM 93 8, 71 | hotA mandratamo vishi || ~agniM vo devayajyayAgnim prayaty 94 8, 71 | devayajyayAgnim prayaty adhvare | ~agniM dhISu prathamam agnim arvaty 95 8, 71 | agniM dhISu prathamam agnim arvaty agniM kSaitrAya sAdhase || ~ 96 8, 71 | dhISu prathamam agnim arvaty agniM kSaitrAya sAdhase || ~agnir 97 8, 71 | dadAtu na Ishe yo vAryANAm | ~agniM toke tanaye shashvad Imahe 98 8, 71 | vasuM santaM tanUpAm || ~agnim ILiSvAvase gAthAbhiH shIrashociSam | ~ 99 8, 71 | gAthAbhiH shIrashociSam | ~agniM rAye purumILha shrutaM naro ' 100 8, 71 | gniM sudItaye chardiH || ~agniM dveSo yotavai no gRNImasy 101 8, 71 | dveSo yotavai no gRNImasy agniM shaM yosh ca dAtave | ~vishvAsu 102 8, 74 | atithiM vAjayantaH purupriyam ~agniM vo duryaM vaca stuSe shUSasya 103 8, 74 | ghRtAhavanamIDyam ~sabAdho yaM janA ime.agniM havyebhirILate ~juhvAnAsoyatasrucaH ~ 104 8, 84 | stuSe mitramiva priyam ~agniM rathaM na vedyam ~kavimiva 105 8, 102| aurvabhRguvacchucimapnavAnavadA huve ~agniM samudravAsasam ~huve vAtasvanaM 106 8, 102| parjanyakrandyaM sahaH ~agniM samudravAsasam ~A savaM 107 8, 102| bhagasyeva bhujiM huve ~agniM samudravAsasam ~agniM vo 108 8, 102| huve ~agniM samudravAsasam ~agniM vo vRdhantamadhvarANAM purUtamam ~ 109 8, 102| stuhi hotR^INAM yashastamam ~agniM yajñeSupUrvyam ~shIraM pAvakashociSaM 110 8, 103| priyANAM stuhyAsAvAtithim ~agniM rathAnAM yamam ~uditA yo 111 10, 7 | dadhAnomatibhiH sujAta ~agniM manye pitaramagnimApimagniM 112 10, 9 | abravIdantarvishvAni bheSajA ~agniM cavishvashambhuvam ~ApaH 113 10, 20 | haviryajñaH shruSTIdasya gAtureti ~agniM devA vAshImantam ~yajñAsAhaM 114 10, 20 | vAshImantam ~yajñAsAhaM duva iSe.agniM pUrvasya shevasya ~adreHsUnumAyumAhuH ~ 115 10, 21 | HYMN 21~~AgniM na svavRktibhirhotAraM tvA 116 10, 61 | sa kakSIvantaM rejayat so agniM nemiM nacakramarvato raghudru ~ 117 10, 63 | aMhomucaM sukRtandaivyaM janam ~agniM mitraM varuNaM sAtaye bhagandyAvApRthivI 118 10, 68 | soSAmavindat sa svaH so agniM so arkeNa vi babAdhetamAMsi ~ 119 10, 70 | dUtyAya haviSmanto manuSyAso agnim ~vahiSThairashvaiH suvRtA 120 10, 80 | agnimukthair{R}Sayo vi hvayante.agniM naro yAmanibAdhitAsaH ~agniM 121 10, 80 | agniM naro yAmanibAdhitAsaH ~agniM vayo antarikSe patanto.agniH 122 10, 80 | sahasrApari yAti gonAm ~agniM visha ILate mAnuSIryA agniM 123 10, 80 | agniM visha ILate mAnuSIryA agniM manuSo nahuSo vijAtAH ~agnirgAndharvIM 124 10, 88 | prApashyanbhuvanAni vishvA ~vishvasmA agniM bhuvanAya devA vaishvAnaraM 125 10, 88 | vaishvAnaraM kavayo yajñiyAso.agniM devA ajanayannajuryam ~nakSatraM 126 10, 141| naH ~somaM rAjAnamavase.agniM gIrbhirhavAmahe ~AdityAnviSNuM 127 10, 150| devAnAmabhavat purohito.agniM manuSyA RSayaHsamIdhire ~ 128 10, 150| manuSyA RSayaHsamIdhire ~agniM maho dhanasAtAvahaM huve 129 10, 150| kaNvantrasadasyumAhave ~agniM vasiSTho havate purohitomRLIkAya 130 10, 156| HYMN 156~~agniM hinvantu no dhiyaH saptimAshumivAjiSu ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License