Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajñairya 1
yajñaishcitayanta 1
yajñaketuh 1
yajñam 122
yajñama 5
yajñamabhi 2
yajñamabhinaksamanah 1
Frequency    [«  »]
133 yuvam
130 agnim
125 syama
122 yajñam
120 hota
118 devah
115 ha

Rig Veda (Sanskrit)

IntraText - Concordances

yajñam

    Book, Hymn
1 1, 3 | sarasvatI vAjebhirvAjinIvatI ~yajñaM vaSTu dhiyAvasuH ~codayitrI 2 1, 3 | sUnRtAnAM cetantI sumatInAm ~yajñaM dadhe sarasvatI ~maho arNaH 3 1, 10 | brahma ca no vasosacendra yajñaM ca vardhaya ~ukthamindrAya 4 1, 12 | agne devAnihA vaha ~upa yajñaM havishca naH ~sa na stavAna 5 1, 13 | ca ~madhumantaM tanUnapAd yajñaM deveSu naH kave ~adyA kRNuhi 6 1, 13 | hvaye hotArA daivyA kavI ~yajñaM no yakSatAmimam ~iLA sarasvatI 7 1, 13 | dAturastu cetanam ~svAhA yajñaM kRNotanendrAya yajvano gRhe ~ 8 1, 15 | marutaH pibata RtunA potrAd yajñaM punItana ~yUyaM hi SThA 9 1, 15 | hi SThA sudAnavaH ~abhi yajñaM gRNIhi no gnAvo neSTaH piba 10 1, 22 | madhumatyashvinA sUnRtAvatI ~tayA yajñaM mimikSatam ~nahi vAmasti 11 1, 22 | dyauH pRthivI ca na imaM yajñaM mimikSatAm ~pipRtAM no bharImabhiH ~ 12 1, 34 | trir avadyagohanA trir adya yajñam madhunA mimikSatam | ~trir 13 1, 34 | yogo vAjino rAsabhasya yena yajñaM nAsatyopayAthaH || ~A nAsatyA 14 1, 40 | vIraMnaryaM paN^ktirAdhasaM devA yajñaM nayantu naH ~yo vAghate 15 1, 41 | nAtrAvakhAdo asti vaH ~yaM yajñaM nayathA nara AdityA RjunA 16 1, 47 | barhiSi vishvavedasA madhvA yajñaM mimikSatam ~kaNvAso vAM 17 1, 84 | apratidhRSTashavasam ~RSINAM ca stutIrupa yajñaM ca mAnuSANAm ~A tiSTha vRtrahan 18 1, 105| bhUma kadA cana vittam... ~yajñaM pRchAmyavamaM sa tad dUto 19 1, 122| pAntaM raghumanyavo.andho yajñaM rudrAya mILhuSe bharadvam ~ 20 1, 139| mahinaikAdasha stha te devAso yajñam imaM juSadhvam ||~ ~ 21 1, 142| mAsi madhumantaM tanUnapAt ~yajñaM viprasya mAvataH shashamAnasya 22 1, 142| shuciH pAvako adbhuto madhvA yajñaM mimikSati ~narAshaMsaH trirA 23 1, 142| jugurvaNI hotArA daivyA kavI ~yajñaM no yakSatAmimaM sidhramadya 24 1, 162| pUSNaH prathamo bhAga eti yajñaM devebhyaH prativedayannajaH ~ 25 1, 170| puraH ~tatrAmRtasya cetanaM yajñaM te tanavAvahai ~tvamIshiSe 26 1, 188| suvAcasA hotArA daivyA kavI ~yajñaM no yakSatAmimam ~bhAratILe 27 2, 5 | kRNutAM Rtvig Rtvijam ~stomaM yajñaM cAdaraM vanemA rarimA vayam ~ 28 2, 5 | yajatebhyaH ayamagne tve api yaM yajñaM cakRmA vayam ~ ~ 29 2, 40 | brAhmanAdA tRpat piba ~juSethAM yajñaM bodhataM havasya me satto 30 3, 1 | agne tanvaMjuSasva ~prAñcaM yajñaM cakRma vardhatAM gIH samidbhiragniM 31 3, 1 | bhadre saumanase syAma ~imaM yajñaM sahasAvan tvaM no devatrA 32 3, 3 | agnirdevebhirmanuSashca jantubhistanvAno yajñaM purupeshasaM dhiyA ~rathIrantarIyate 33 3, 4 | varuNo mitro agniH ~semaM yajñaM madhumantaM kRdhI nastanUnapAd 34 3, 4 | vidatheSu pra jAtA abhImaM yajñaM vi caranta pUrvIH ~A bhandamAne 35 3, 6 | hotA yasya rodasI cidurvI yajñaM\-yajñamabhi vRdhe gRNItaH ~ 36 3, 18 | haviSA yakSi devAn manuSvad yajñaM pra tiremamadya ~trINyAyUMSi 37 3, 27 | anavabhrarAdhaso gantAro yajñaM vidatheSu dhIrAH ~agnirasmi 38 3, 31 | sva u loke cikitvAn sAdayA yajñaM sukRtasya yonau ~devAvIrdevAn 39 3, 38 | prayataM shakra hastAd dhoturvA yajñaM haviSo juSasva ~shunaM huvema ... ~ ~ 40 3, 44 | indra pra No dhitAvAnaM yajñaM vishvebhirdevebhiH ~tira 41 3, 47 | havante sakhyaM juSANAH ~A no yajñaM namovRdhaM sajoSA indra 42 4, 9 | asmAkaM joSy adhvaram asmAkaM yajñam aN^giraH | ~asmAkaM shRNudhI 43 4, 14 | nAsatyorugAyA rathenemaM yajñam upa no yAtam acha || ~UrdhvaM 44 4, 20 | vajrI maghavA virapshImaM yajñam anu no vAjasAtau || ~imaM 45 4, 20 | anu no vAjasAtau || ~imaM yajñaM tvam asmAkam indra puro 46 4, 23 | mahAm avRdhat kasya hotur yajñaM juSANo abhi somam UdhaH | ~ 47 4, 29 | cikitvAn hUyamAnaH sotRbhir upa yajñam | ~svashvo yo abhIrur manyamAnaH 48 4, 33 | indravanto madhupsaraso no 'vantu yajñam || ~yat saMvatsam Rbhavo 49 4, 34 | vibhvA vAja indro no achemaM yajñaM ratnadheyopa yAta | ~idA 50 4, 34 | napAtaH shavaso yAtanopemaM yajñaM namasA hUyamAnAH | ~sajoSasaH 51 4, 37 | pathibhir devayAnaiH | ~yathA yajñam manuSo vikSv Asu dadhidhve 52 4, 39 | ubhaye vi hvayanta udIrANA yajñam upaprayantaH | ~dadhikrAm 53 4, 44 | hiraNyayena purubhU rathenemaM yajñaM nAsatyopa yAtam | ~pibAtha 54 4, 56 | tarantI pipratI Rtam | ~pari yajñaM ni SedathuH ||~ ~ 55 4, 58 | draviNAni dhatta | ~imaM yajñaM nayata devatA no ghRtasya 56 5, 4 | damUnA atithir duroNa imaM no yajñam upa yAhi vidvAn | ~vishvA 57 5, 5 | narAshaMsaH suSUdatImaM yajñam adAbhyaH | ~kavir hi madhuhastyaH || ~ 58 5, 5 | suprAyaNA na Utaye | ~pra-pra yajñam pRNItana || ~supratIke vayovRdhA 59 5, 5 | hotArA manuSaH | ~imaM no yajñam A gatam || ~iLA sarasvatI 60 5, 11 | divi shritaH || ~agnir no yajñam upa vetu sAdhuyAgniM naro 61 5, 12 | bruvantaH || ~yas te agne namasA yajñam ITTa RtaM sa pAty aruSasya 62 5, 13 | juSTo hotA vareNyaH | ~tvayA yajñaM vi tanvate || ~tvAm agne 63 5, 41 | vishvam A hA vahato martyAya yajñam || ~abhi vo arce poSyAvato 64 5, 43 | rUpebhir jAtavedo huvAnaH | ~yajñaM giro jarituH suSTutiM ca 65 5, 43 | A sarasvatI yajatA gantu yajñam | ~havaM devI jujuSANA ghRtAcI 66 5, 52 | marutsu vo dadhImahi stomaM yajñaM ca dhRSNuyA | ~vishve ye 67 5, 52 | naro asAmishavasaH | ~pra yajñaM yajñiyebhyo divo arcA marudbhyaH || ~ 68 5, 52 | etebhir mahyaM nAmabhir yajñaM viSTAra ohate || ~adhA naro 69 5, 72 | ca no varuNash ca juSetAM yajñam iSTaye | ~ni barhiSi sadatAM 70 5, 77 | araruSaH pibAtaH | ~prAtar hi yajñam ashvinA dadhAte pra shaMsanti 71 5, 78 | ashvinA vAjinIvasU juSethAM yajñam iSTaye | ~haMsAv iva patatam 72 5, 87 | dveSAMsi sanutaH || ~gantA no yajñaM yajñiyAH sushami shrotA 73 6, 10 | suvIryebhishcAbhi santi janAn ~imaM yajñaM cano dhA agna ushan yaM 74 6, 16 | kulAyinaM ghRtavantaM savitre yajñaM naya yajamAnAya sAdhu ~imamu 75 6, 16 | devAn vakSyamRtAn RtAvRdho yajñaM deveSu pispRshaH ~vayamu 76 6, 17 | vaH sakhAyo agnaye stomaM yajñaM ca dhRSNuyA ~arcagAya ca 77 6, 45 | HYMN 45~~aheLamAna upa yAhi yajñaM tubhyaM pavanta indavaH 78 6, 45 | raNAya ~etaM titirva upa yAhi yajñaM tena vishvAstaviSIrA pRNasva ~ 79 6, 48 | vajreNa mandasAnaH ~gantA yajñaM parAvatashcidachA vasurdhInAmavitA 80 6, 77 | apasas pareasya ~juSethAM yajñaM draviNaM ca dhattamariSTairnaH 81 6, 78 | madhudughe madhuvrate ~dadhAne yajñaM draviNaM ca devatA mahi 82 7, 1 | yamashvI nityamupayAti yajñaM prajAvantaM svapatyaM kSayaM 83 7, 10 | svarNa vastoruSasAmaroci yajñaM tanvAnA ushijo na manma ~ 84 7, 11 | devAnindrajyeSThAsa iha mAdayantAm ~imaM yajñaM divi deveSu dhehi yUyaM 85 7, 21 | stomamandhaso madeSu ~pra yanti yajñaM vipayanti barhiH somamAdo 86 7, 34 | hiraNyabAhuH ~abhi pra sthAtAheva yajñaM yAteva patman tmanA hinota ~ 87 7, 34 | hinota ~tmanA samatsu hinota yajñaM dadhAta ketuM janAya vIram ~ 88 7, 42 | janimAnisattaH ~samu vo yajñaM mahayan namobhiH pra hotA 89 7, 51 | anAgAstve adititve turAsa imaM yajñaM dadhatu shroSamANAH ~AdityAso 90 7, 59 | svatavasaH kavayaH sUryatvacaH ~yajñaM maruta AvRNe ~tryambakaM 91 7, 61 | niNyAnyacite abhUvan ~samu vAM yajñaM mahayaM namobhirhuve vAM 92 7, 73 | vidatheSu prayasvAn ~ahema yajñaM pathAmurANA imAM suvRktiM 93 7, 84 | kRNavadu lokam ~kRtaM no yajñaM vidatheSu cAruM kRtaM brahmANi 94 7, 92 | shatinIbhiradhvaraM sahasriNIbhirupa yAhi yajñam ~vAyo asmin savane mAdayasva 95 8, 10 | ata A yAtamashvinA ~yad vA yajñaM manave sammimikSathurevet 96 8, 11 | arAtIH ~anti cit santamaha yajñaM martasya ripoH ~nopa veSi 97 8, 35 | sajoSasA uSasA ... ~juSethAM yajñaM bodhataM havasya me vishveha 98 8, 44 | aN^girastamemA havyAnyAnuSak ~agne yajñaM nayaRtuthA ~samidhAna u 99 8, 46 | ajmabhirgirINAM snubhireSAm ~yajñaM mahiSvaNInAM sumnaM tuviSvaNInAM 100 8, 57 | dadRshe purastAt ~asmAkaM yajñaM savanaM juSANA pAtaM somamashvinA 101 8, 59 | yAni sthAnAnyasRjanta dhIrA yajñaM tanvAnAstapasAbhyapashyam ~ 102 8, 87 | vartiryAtamupa vRktabarhiSo juSTaM yajñaM diviSTiSu ~pibataM somaM 103 8, 101| gRNAnA jamadagninA ~A no yajñaM divispRshaM vAyo yAhi sumanmabhiH ~ 104 9, 101| naraH somaM vishvAcyA dhiyA ~yajñaM hinvantyadribhiH ~sutAso 105 9, 107| viproabhavo.aN^girastamo madhvA yajñaM mimikSa naH ~somo mIDhvAn 106 10, 41 | gachatho yajvarIrnarAkIreshcid yajñaM hotRmantamashvinA ~adhvaryuM 107 10, 46 | hotAramushijo namobhiH prAñcaM yajñaM netAramadhvarANAm ~vishAmakRNvannaratiM 108 10, 52 | kRchrAcarantam ~agnirvidvAn yajñaM naH kalpayAti pañcayAmantrivRtaM 109 10, 65 | skabhitvyapa A cakrurojasA yajñaM janitvItanvI ni mAmRjuH ~ 110 10, 66 | manavo devavItaye prAñcaM no yajñaM pra NayatasAdhuyA ~AdityA 111 10, 70 | cakRmA vaHsyonam ~manuSvad yajñaM sudhitA havIMSILA devIghRtapadI 112 10, 74 | kRpaNanta ratnam ~dhiyaM ca yajñaM ca sAdhantaste no dhAntu 113 10, 87 | tIkSNenAgne cakSuSA rakSa yajñaM prAñcaM vasubhyaHpra Naya 114 10, 88 | sadhamAdaM sakhAyo nakSanta yajñaM kaidaM vi vocat ~katyagnayaH 115 10, 90 | idhmaH sharad dhaviH ~taM yajñaM barhiSi praukSan puruSaM 116 10, 90 | samidhaH kRtAH ~devAyad yajñaM tanvAnA abadhnan puruSaM 117 10, 110| svadayAsujihva ~manmAni dhIbhiruta yajñaM Rndhan devatrA cakRNuhyadhvaraM 118 10, 110| hotArA prathamA suvAcA mimAnA yajñaM manuSoyajadhyai ~pracodayantA 119 10, 110| jyotiHpradishA dishantA ~A no yajñaM bhAratI tUyametviLA manuSvadihacetayantI ~ 120 10, 114| kalpayantashchandAMsi cadadhata AdvAdasham ~yajñaM vimAya kavayo manISaRksAmAbhyAM 121 10, 141| tvaM no agne agnibhirbrahma yajñaM ca vardhaya ~tvaM nodevatAtaye 122 10, 157| sISadhAmendrashca vishve ca devAH ~yajñaM ca nastanvaM ca prajAM cAdityairindraH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License