1-500 | 501-1000 | 1001-1500 | 1501-1904
Book, Hymn
1001 7, 3 | svanIka pratIkaM vi yad rukmo na rocasa upAke ~divo na te
1002 7, 3 | rukmo na rocasa upAke ~divo na te tanyatureti shuSmashcitro
1003 7, 3 | tanyatureti shuSmashcitro na sUraH prati cakSi bhAnum ~
1004 7, 4 | nityasya rAyaH patayaH syAma ~na sheSo agne anyajAtamastyacetAnasya
1005 7, 7 | cit sahasAnamagnimashvaM na vAjinaM hiSe namobhiH ~bhavA
1006 7, 7 | barhiH prINIte agnirILito na hotA ~A mAtarA vishvavAre
1007 7, 8 | prAyamagnirbharatasya shRNve vi yat sUryo na rocatebRhad bhAH ~abhi yaH
1008 7, 10 | HYMN 10~~uSo na jAraH pRthu pAjo ashred
1009 7, 10 | vastoruSasAmaroci yajñaM tanvAnA ushijo na manma ~agnirjanmAni deva
1010 7, 11 | mahAnasyadhvarasya praketo na Rte tvadamRtA mAdayante ~
1011 7, 13 | bhuvanA vyakhyaH pashUn na gopA iryaH parijmA ~vaishvAnara
1012 7, 15 | tapiSThairajaro daha ~adhA mahI na AyasyanAdhRSTo nRpItaye ~
1013 7, 16 | agne rayiM maghavadbhyo na A vaha havyadAtiM ca sUdaya ~
1014 7, 18 | tve ha yat pitarashcin na indra vishvA vAmA jaritAro
1015 7, 18 | sumatAvindra sharman ~dhenuM na tvA sUyavase dudukSannupa
1016 7, 18 | tvAmin me gopatiM vishva AhA na indraH sumatiM gantvacha ~
1017 7, 18 | kavirashayaccAyamAnaH ~IyurarthaM na nyarthaM paruSNImAshushcanedabhipitvaM
1018 7, 18 | mAnuSe vadhrivAcaH ~IyurgAvo na yavasAdagopA yathAkRtamabhi
1019 7, 18 | vaikarNayorjanAn rAjA nyastaH ~dasmo na sadman ni shishAti barhiH
1020 7, 18 | indreNaite tRtsavo veviSANA Apo na sRSTA adhavanta nIcIH ~durmitrAsaH
1021 7, 18 | shIrSANi jabhrurashvyAni ~na ta indra sumatayo na rAyaH
1022 7, 18 | jabhrurashvyAni ~na ta indra sumatayo na rAyaH saMcakSe pUrvA uSaso
1023 7, 18 | rAyaH saMcakSe pUrvA uSaso na nUtnAH ~devakaM cin mAnyamAnaM
1024 7, 18 | parAsharaH shatayAturvasiSThaH ~na te bhojasya sakhyaM mRSantAdhA
1025 7, 18 | vibabhAjA vibhaktA ~saptedindraM na sravato gRNanti ni yudhyAmadhimashishAdabhIke ~
1026 7, 18 | marutaH sashcatAnu divodAsaM na pitaraM sudAsaH ~aviSTanA
1027 7, 19 | yastigmashRN^go vRSabho na bhIma ekaH kRSTIshcyAvayati
1028 7, 20 | jagmiryuvA nRSadanamavobhistrAtA na indra enaso mahashcit ~hanta
1029 7, 20 | nU cit sa bhreSate jano na reSan mano yo asya ghoramAvivAsAt ~
1030 7, 20 | shakra vasva Ashako naH ~sa na indra tvayatAyA iSe dhAstmanA
1031 7, 21 | tvA haryashva yajñairbodhA na stomamandhaso madeSu ~pra
1032 7, 21 | pUrvIH ~tvad vAvakre rathyo na dhenA rejante vishvA kRtrimANi
1033 7, 21 | vajrahasto mahinAjaghAna ~na yAtava indra jUjuvurno na
1034 7, 21 | na yAtava indra jUjuvurno na vandanA shaviSTha vedyAbhiH ~
1035 7, 21 | kratvendra bhUradha jman na te vivyaM mahimAnaM rajAMsi ~
1036 7, 21 | vRtraM shavasA jaghantha na shatrurantaMvividad yudhA
1037 7, 21 | abhItimaryo vanuSAM shavAMsi ~sa na indra tvayatAyA ... ~ ~
1038 7, 22 | kRSvA duvAMsyantamA sacemA ~na te giro api mRSye turasya
1039 7, 22 | te giro api mRSye turasya na suSTutimasuryasya vidvAn ~
1040 7, 22 | dasmodashnuvanti mahimAnamugra ~na vIryamindra te na rAdhaH ~
1041 7, 22 | mahimAnamugra ~na vIryamindra te na rAdhaH ~ye ca pUrva RSayo
1042 7, 23 | jaghanvAn ~Apashcit pipyu staryo na gAvo nakSannRtaM jaritArasta
1043 7, 23 | indra ~yAhi vAyurna niyuto na achA tvaM hi dhIbhirdayase
1044 7, 23 | vasiSThAso abhyarcantyarkaiH ~sa na stuto vIravat pAtu gomad
1045 7, 24 | maha ugrAya vAhe dhurIvAtyo na vAjayannadhAyi ~indra tvAyamarka
1046 7, 24 | naH shromataM dhAH ~evA na indra vAryasya pUrdhi pra
1047 7, 25 | ugranokaH kRNuSva harivo na mardhIH ~kutsA ete haryashvAya
1048 7, 25 | tarutrAH sanuyAma vAjam ~evA na indra vAryasya ... ~ ~
1049 7, 26 | HYMN 26~~na soma indramasuto mamAda
1050 7, 26 | yadIM sabAdhaH pitaraM na putrAH samAnadakSA avase
1051 7, 27 | vicetA apA vRdhi parivRtaM na rAdhaH ~indro rAjA jagatashcarSaNInAmadhi
1052 7, 27 | upastutashcidarvAk ~nU cin na indro maghavA sahUtI dAno
1053 7, 27 | sahUtI dAno vAjaM ni yamate na UtI ~anUnA yasya dakSiNA
1054 7, 27 | indra rAye varivas kRdhI na A te mano vavRtyAma maghAya ~
1055 7, 28 | HYMN 28~~brahmA Na indropa yAhi vidvAnarvAñcaste
1056 7, 28 | johuvAnAn saM yan nR^In na rodasI ninetha ~mahe kSatrAya
1057 7, 29 | tvA maghavañ johavImi tvaM na indrAsi pramatiH piteva ~
1058 7, 30 | samatsu ~nyagniH sIdadasuro na hotA huvAno atra subhagAya
1059 7, 31 | cakRmA satyarAdhase ~tvaM na indra vAjayustvaM gavyuH
1060 7, 31 | janayanta viprAH ~tasya vratAni na minanti dhIrAH ~indraM vANIranuttamanyumeva
1061 7, 32 | rIraman ~ArAttAccit sadhamAdaM na A gahIha vA sannupa shrudhi ~
1062 7, 32 | brahmakRtaH sute sacA madhau na makSa Asate ~indre kAmaM
1063 7, 32 | jaritAro vasUyavo rathe na pAdamA dadhuH ~rAyaskAmo
1064 7, 32 | vajrahastaM sudakSiNaM putro na pitaraM huve ~ima indrAya
1065 7, 32 | taraNirijjayati kSeti puSyati na devAsaH kavatnave ~nakiH
1066 7, 32 | nakiH sudAso rathaM paryAsa na rIramat ~indro yasyAvitA
1067 7, 32 | nyasya ricyate.aMsho dhanaM na jigyuSaH ~ya indroharivAn
1068 7, 32 | jigyuSaH ~ya indroharivAn na dabhanti taM ripo dakSaM
1069 7, 32 | stotAramid didhiSeya radAvaso na pApatvAya rAsIya ~shikSeyamin
1070 7, 32 | nahi tvadanyan maghavan na ApyaM vasyo asti pitA cana ~
1071 7, 32 | girA nemiM taSTeva sudrvam ~na duSTutI martyo vindate vasu
1072 7, 32 | duSTutI martyo vindate vasu na sredhantaM rayirnashat ~
1073 7, 32 | svardRshamIshAnamindra tasthuSaH ~na tvAvAnanyo divyo na pArthivo
1074 7, 32 | tasthuSaH ~na tvAvAnanyo divyo na pArthivo na jAto na janiSyate ~
1075 7, 32 | tvAvAnanyo divyo na pArthivo na jAto na janiSyate ~ashvAyanto
1076 7, 32 | divyo na pArthivo na jAto na janiSyate ~ashvAyanto maghavannindra
1077 7, 32 | vRdhaH sakhInAm ~indra kratuM na A bhara pitA putrebhyo yathA ~
1078 7, 33 | voce pari barhiSo nR^In na me dUrAdavitave vasiSThAH ~
1079 7, 33 | vaH pitR^INAmakSamavyayaM na kilA riSAtha ~yacchakvarISu
1080 7, 34 | manISA asmat sutaSTo ratho na vAjI ~viduH pRthivyA divo
1081 7, 34 | dhUrSvasmai dadhAtAshvAnindro na vajrI hiraNyabAhuH ~abhi
1082 7, 34 | asya sridhad RtAyoH ~uta na eSu nRSu shravo dhuH pra
1083 7, 34 | supANirdadhAtuvIrAn ~prati na stomaM tvaSTA juSeta syAdasme
1084 7, 34 | tan no rAyaH parvatAstan na Apastad rAtiSAca oSadhIruta
1085 7, 34 | dharuNaM dhiyadhyai ~tan na indro varuNo mitro agnirApa
1086 7, 35 | HYMN 35~~shaM na indrAgnI bhavatAmavobhiH
1087 7, 35 | indrAgnI bhavatAmavobhiH shaM na indrAvaruNA rAtahavyA ~shamindrAsomA
1088 7, 35 | shamindrAsomA suvitAya shaM yoH shaM na indrApUSaNA vAjasAtau ~shaM
1089 7, 35 | shamu dhartA no astu shaM na urUcI bhavatusvadhAbhiH ~
1090 7, 35 | sukRtAM sukRtAni santu shaM na iSiroabhi vAtu vAtaH ~shaM
1091 7, 35 | shamantarikSaM dRshayeno astu ~shaM na oSadhIrvanino bhavantu shaM
1092 7, 35 | rajasas patirastu jiSNuH ~shaM na indro vasubhirdevo astu
1093 7, 35 | shamu santu gAvaH ~shaM na RbhavaH sukRtaH suhastAH
1094 7, 36 | mitrAvaruNA suvRktimiSaM na kRNve asurA navIyaH ~ino
1095 7, 36 | ityA apIpayanta dhenavo na sUdAH ~maho divaH sadane
1096 7, 36 | kRNudhvaM pra pUSaNaM vidathyaM na vIram ~bhagaM dhiyo.avitAraM
1097 7, 37 | te pUrNA vasunA gabhastI na sUnRtA ni yamate vasavyA ~
1098 7, 37 | tvamindra svayashA RbhukSA vAjo na sAdhurastameSy RkvA ~vayaM
1099 7, 37 | nu te yujyAbhirUtI kadA na indra rAya A dashasyeH ~
1100 7, 37 | vAsayasIva vedhasastvaM naH kadA na indra vacaso bubodhaH ~astaM
1101 7, 38 | vishve vasavo gRNanti ~sa na stomAn namasyashcano dhAd
1102 7, 39 | rathyeva panthAM RtaM hotA na iSito yajAti ~pra vAvRje
1103 7, 40 | utemagniH sarasvatI junanti na tasya rAyaH paryetAsti ~
1104 7, 43 | viprA viSvag viyanti vanino na shAkhAH ~pra yajña etu hetvo
1105 7, 43 | shAkhAH ~pra yajña etu hetvo na saptirud yachadhvaM samanaso
1106 7, 43 | devayUnyasthuH ~A putrAso na mAtaraM vibhRtrAH sAnau
1107 7, 47 | yanti pAthaH ~tA indrasya na minanti vratAni sindhubhyo
1108 7, 48 | sutasya ~A vo.arvAcaH kratavo na yAtAM vibhvo rathaM naryaM
1109 7, 50 | rakSataM kulAyayad vishvayan mA na A gan ~ajakAvaM durdRshIkaM
1110 7, 54 | catuSpade ~vAstoS pate prataraNo na edhi gayasphAno gobhirashvebhirindo ~
1111 7, 56 | upashishriyANAH ~vi vidyuto na vRSTibhI rucAnA anu svadhAmAyudhairyachamAnAH ~
1112 7, 56 | yamanya AdabhadarAvA ~atyAso na ye marutaH svañco yakSadRsho
1113 7, 56 | marutaH svañco yakSadRsho na shubhayanta maryAH ~te harmyeSThAH
1114 7, 56 | te harmyeSThAH shishavo na shubhrA vatsAso na prakrILinaH
1115 7, 56 | shishavo na shubhrA vatsAso na prakrILinaH payodhAH ~dashasyanto
1116 7, 56 | daghma rathyo vibhAge ~A na spArhe bhajatanA vasavye
1117 7, 56 | svamoko abhi vaH syAma ~tan na indro varuNo mitro agnir... ~ ~
1118 7, 58 | nAdhvA vi tirAti jantuM pra Na spArhAbhirUtibhistireta ~
1119 7, 59 | no barhiH sadatAvitA ca na spArhANi dAtave vasu ~asredhanto
1120 7, 59 | shardho abhito mA ni Seda naro na raNvAH savane madantaH ~
1121 7, 61 | sukratU avAtha A yat kratvA na sharadaH pRNaithe ~prorormitrAvaruNA
1122 7, 61 | amUrA vishvA vRSaNAvimA vAM na yAsu citraM dadRshena yakSam ~
1123 7, 61 | druhaH sacante anRtA janAnAM na vAM niNyAnyacite abhUvan ~
1124 7, 62 | sukRtaHkartRbhirbhUt ~sa sUrya prati puro na ud gA ebhiH stomebhiretashebhirevaiH ~
1125 7, 62 | pra bAhavA sisRtaM jIvase na A no gavyUtimukSataM ghRtena ~
1126 7, 63 | savitA cachanda yaH samAnaM na praminAtidhAma ~divo rukma
1127 7, 63 | cakruramRtA gAtumasmai shyeno na dIyannanveti pAthaH ~prati
1128 7, 64 | pathibhirnayantu ~bravad yathA na AdariH sudAsa iSA madema
1129 7, 64 | mitra tubhyaM somaH shukro na vAyave.ayAmi ~aviSTaM dhiyo
1130 7, 65 | mitrAvaruNA pathA vAmapo na nAvA duritA tarema ~A no
1131 7, 66 | mitrayorvaruNayoH stomo na etu shUSyaH ~namasvAn tuvijAtayoH ~
1132 7, 66 | asuryAya pramahasA ~tA na stipA tanUpA varuNa jaritR^INAm ~
1133 7, 67 | manasA yajñiyena ~yo vAM dUto na dhiSNyAvajIgarachA sUnurna
1134 7, 67 | shacIbhiH ~aviSTaM dhISvashvinA na Asu prajAvad reto ahrayaM
1135 7, 67 | sapta sravato ratho gAt ~na vAyanti subhvo devayuktA
1136 7, 68 | yAvaghnyAmapinvatamapo na staryaM cicchaktyashvinAshacIbhiH ~
1137 7, 70 | sthAnamavAci vAM pRthivyAm ~ashvo na vAjI shunapRSTho asthAdA
1138 7, 70 | asthAdA yat sedathurdhruvase na yonim ~siSakti sA vAM sumatishcaniSThAtApi
1139 7, 70 | saritaH pipartyetagvA cin na suyujA yujAnaH ~yAni sthAnAnyashvinA
1140 7, 71 | trivandhuro vasumAnusrayAmA ~A na enA nAsatyopa yAtamabhi
1141 7, 76 | jAra ivAcarantyuSo dadRkSe na punaryatIva ~ta id devAnAM
1142 7, 76 | adhi saMgatAsaH saM jAnate na yatante mithaste ~te devAnAM
1143 7, 76 | yatante mithaste ~te devAnAM na minanti vratAnyamardhanto
1144 7, 76 | tuSTuvAMsaH ~gavAM netrI vAjapatnI na uchoSaH sujAte prathamA
1145 7, 77 | bhAhyuSo devi pratirantI na AyuH ~iSaM ca no dadhatI
1146 7, 79 | vyañjate divo anteSvaktUn visho na yuktA uSaso yatante ~saM
1147 7, 81 | puruspArhaM vananvati ratnaM na dAshuSe mayaH ~uchantI yA
1148 7, 82 | dabhrebhiranyaH pra vRNoti bhUyasaH ~na tamaMho na duritAni martyamindrAvaruNA
1149 7, 82 | vRNoti bhUyasaH ~na tamaMho na duritAni martyamindrAvaruNA
1150 7, 82 | duritAni martyamindrAvaruNA na tapaH kutashcana ~yasya
1151 7, 82 | gachatho vItho adhvaraM na taM martasya nashate parihvRtiH ~
1152 7, 83 | bhuvanA svardRshastatrA na indrAvaruNAdhi vocatam ~
1153 7, 83 | ayajyavaH sudAsamindrAvaruNA na yuyudhuH ~satyA nRNAmadmasadAmupastutirdevA
1154 7, 84 | heLo varuNasya vRjyA uruM na indraH kRNavadu lokam ~kRtaM
1155 7, 84 | sUriSuprashastA ~upo rayirdevajUto na etu pra NaH spArhAbhirUtibhistiretam ~
1156 7, 85 | juhvat ~ghRtapratIkAmuSasaM na devIM tA no yAmannuruSyatAmabhIke ~
1157 7, 86 | tanUbhiH ~ava rAjan pashutRpaM na tAyuM sRjA vatsaM na dAmno
1158 7, 86 | pashutRpaM na tAyuM sRjA vatsaM na dAmno vasiSTham ~na sa svo
1159 7, 86 | vatsaM na dAmno vasiSTham ~na sa svo dakSo varuNa dhrutiH
1160 7, 86 | svapnashcanedanRtasya prayotA ~araM dAso na mILhuSe karANyahaM devAya
1161 7, 87 | samudriyA nadInAm ~sargo na sRSTo arvatIr{R}tAyañcakAra
1162 7, 87 | bibharti ~vidvAn padasya guhyA na vocad yugAya vipra uparAya
1163 7, 87 | varuNo dyauriva sthAd drapso na shveto mRgastuviSmAn ~gambhIrashaMso
1164 7, 90 | pRtanAsu sahyuH ~arvanto na shravaso bhikSamANA indravAyU
1165 7, 91 | bAdhitAyAvAsayannuSasaM sUryeNa ~ushantA dUtA na dabhAya gopA mAsashca pAthaH
1166 7, 91 | narApratibhRtasya madhvaH ~arvanto na shravaso ... ~ ~
1167 7, 93 | pramatimichamAnAH ~arvanto na kASThAM nakSamANA indrAgnI
1168 7, 93 | janena ~imAmu Su somasutimupa na endrAgnI saumanasAya yAtam ~
1169 7, 95 | dadhAnA upa stheyAma sharaNaM na vRkSam ~ayamu te sarasvati
1170 7, 97 | nIlavat sadhasthaM nabho na rUpam aruSaM vasAnAH || ~
1171 7, 97 | paro mAtrayA tanvR vRdhAna na te mahitvam anv ashnuvanti | ~
1172 7, 97 | tvam paramasya vitse || ~na te viSNo jAyamAno na jAto
1173 7, 97 | na te viSNo jAyamAno na jAto deva mahimnaH param
1174 7, 100| Apo abhi yadenamAyan dRtiM na shuSkaM sarasI shayAnam ~
1175 7, 100| sarasI shayAnam ~gavAmaha na mAyurvatsinInAM maNdUkAnAM
1176 7, 100| prAvRSyAgatAyAm ~akhkhalIkRtyA pitaraM na putro anyo anyamupa vadantameti ~
1177 7, 100| pipishurvadantaH ~brAhmaNAso atirAtre na some saro na pUrNamabhito
1178 7, 100| brAhmaNAso atirAtre na some saro na pUrNamabhito vadantaH ~saMvatsarasya
1179 7, 100| siSvidAnA Avirbhavanti guhyA na ke cit ~devahitiM jugupurdvAdashasya
1180 7, 100| jugupurdvAdashasya RtuM naro na pra minantyete ~saMvatsare
1181 7, 101| RjIyastadit somo.avati hantyAsat ~nA vA u somo vRjinaM hinoti
1182 7, 101| vA u somo vRjinaM hinoti na kSatriyaM mithuyA dhArayantam ~
1183 8, 1 | vRSabhaM yathAjuraM gAM na carSaNIsaham ~vidveSaNaM
1184 8, 1 | tvAmadrivaH parA shulkAya deyAm ~na sahasrAyanAyutAya vajrivo
1185 8, 1 | sahasrAyanAyutAya vajrivo na shatAya shatAmagha ~vasyAnindrAsi
1186 8, 1 | ivendra tvadaraNA iva ~vanAni na prajahitAnyadrivo duroSAso
1187 8, 1 | vishvayA dhiyA hinvAnaM na vAjayum ~mA tvA somasya
1188 8, 1 | yAcannahaM girA ~bhUrNiM mRgaM na savaneSu cukrudhaM ka IshAnaM
1189 8, 1 | savaneSu cukrudhaM ka IshAnaM na yAciSat ~madeneSitaM madamugramugreNa
1190 8, 1 | citreNa deva rAdhasA ~saro na prAsyudaraM sapItibhirA
1191 8, 1 | vrataiH ~gamat sa shiprI na sa yoSadA gamad dhavaM na
1192 8, 1 | na sa yoSadA gamad dhavaM na pari varjati ~tvaM puraM
1193 8, 2 | antardevAn martyAMshca ~na yaM shukro na durAshIrna
1194 8, 2 | martyAMshca ~na yaM shukro na durAshIrna tRprA uruvyacasam ~
1195 8, 2 | gobhiryadImanye asman mRgaM na vrA mRgayante ~abhitsaranti
1196 8, 2 | pItAso yudhyante durmadAso na surAyAm ~Udharna nagnA jarante ~
1197 8, 2 | shasyamAnamagorarirA ciketa ~na gAyatraMgIyamAnam ~mA na
1198 8, 2 | na gAyatraMgIyamAnam ~mA na indra pIyatnave mA shardhate
1199 8, 2 | kaNvAukthebhirjarante ~na ghemanyadA papana vajrinnapaso
1200 8, 2 | ichanti devAH sunvantaM na svapnAya spRhayanti ~yanti
1201 8, 2 | A tU Siñca kaNvamantaM na ghA vidma shavasAnAt ~yashastaraM
1202 8, 3 | pibA sutasya rasino matsvA na indra gomataH ~Apirno bodhisadhamAdyo
1203 8, 3 | sumatau vAjino vayaM mA na starabhimAtaye ~asmAñcitrAbhiravatAdabhiSTibhirA
1204 8, 3 | shavaH ~sadyaH so asya mahimA na saMnashe yaM kSoNIranucakrade ~
1205 8, 3 | kSoNIranucakrade ~shagdhI na indra yat tvA rayiM yAmi
1206 8, 3 | maghavannindra girvaNo veno na shRNudhI havam ~nirindra
1207 8, 3 | vahanti vahnayaH ~astaM vayo na tugryam ~AtmA pitustanUrvAsa
1208 8, 4 | savyAmanu sphigyaM vAvase vRSA na dAno asya roSati ~madhvA
1209 8, 4 | candro yAti sabhAmupa ~Rshyo na tRSyannavapAnamA gahi pibA
1210 8, 4 | pUSannRñjase vemi stotava AghRNe ~na tasya vemyaraNaM hi tad
1211 8, 5 | dUtoyathohiSe ~purupriyA Na Utaye purumandrA purUvasU ~
1212 8, 5 | ghRtairgavyUtimukSatam ~A na stomamupa dravat tUyaM shyenebhirAshubhiH ~
1213 8, 5 | vAmanugAyasaM ya iSA vartate saha ~na cakramabhi bAdhate ~hiraNyayena
1214 8, 6 | yenendraHshuSmamid dadhe ~ye tvAmindra na tuSTuvur{R}Sayo ye ca tuSTuvuH ~
1215 8, 6 | dasyavi ~vRSAhyugra shRNviSe ~na dyAva indramojasA nAntarikSANi
1216 8, 6 | indramojasA nAntarikSANi vajriNam ~na vivyacanta bhUmayaH ~yasta
1217 8, 6 | yajño vitantasAyyaH ~A na indra mahImiSaM puraM na
1218 8, 6 | na indra mahImiSaM puraM na darSi gomatIm ~uta prajAM
1219 8, 6 | vikSupradIdayat ~abhi vrajaM na tatniSe sUra upAkacakSasam ~
1220 8, 6 | jIvase ~abhi kaNvA anUSatApo na pravatA yatIH ~indraM vananvatI
1221 8, 6 | anu tvA rodasI ubhe cakraM na vartyetasham ~anu suvAnAsa
1222 8, 7 | sumnAyanto havAmahe ~A tU na upagantana ~yUyaM hi SThA
1223 8, 7 | imA u vaH sudAnavo ghRtaM na pipyuSIriSaH ~vardhAn kANvasya
1224 8, 7 | agnirhi jAni pUrvyashchando na sUro arciSA ~te bhAnubhirvi
1225 8, 8 | dhattaM rAdhAMsyahrayA ~kRtaM na RtviyAvato mA no rIradhataM
1226 8, 9 | vAM stomA ime mama nabho na cucyavIrata ~yadadya vAM
1227 8, 9 | yadApItAso aMshavo gAvo na duhra UdhabhiH ~yad vA vANIranUSata
1228 8, 12 | imaM stomamabhiSTaye ghRtaM na pUtamadrivaH ~yenA nusadya
1229 8, 12 | sakhitvanAya mAmahe ~divo na vRSTiM prathayan vavakSitha ~
1230 8, 12 | vajro gabhastyoH ~yat sUryo na rodasI avardhayat ~yadi
1231 8, 12 | abhipramandurAyavaH ~ghRtaM na pipya Asany Rtasya yat ~
1232 8, 12 | Utaye.anUSata prashastaye ~na deva vivratA harI Rtasya
1233 8, 12 | arkairabhipra NonumaH samojase ~na yaM vivikto rodasI nAntarikSANi
1234 8, 13 | krILantyasya sUnRtA Apo na pravatA yatIH ~ayA dhiyA
1235 8, 14 | gAmashvaM pipyuSI duhe ~na te vartAsti rAdhasa indra
1236 8, 14 | vartAsti rAdhasa indra devo na martyaH ~yad ditsasistuto
1237 8, 16 | vishvA ati dviSaH ~sa tvaM na indra vAjebhirdashasyA ca
1238 8, 19 | Ashavastasya dyumnitamaM yashaH ~na tamaMho devakRtaM kutashcana
1239 8, 19 | tamaMho devakRtaM kutashcana na martyakRtaM nashat ~svagnayo
1240 8, 19 | atithirna mitriyo.agnI ratho na vedyaH ~tve kSemAso api
1241 8, 19 | amartyaH ~sahasaH sUnavAhuta ~na tvA rAsIyAbhishastaye vaso
1242 8, 19 | tvA rAsIyAbhishastaye vaso na pApatvAya santya ~na me
1243 8, 19 | vaso na pApatvAya santya ~na me stotAmatIvA na durhitaH
1244 8, 19 | santya ~na me stotAmatIvA na durhitaH syAdagne na pApayA ~
1245 8, 19 | stotAmatIvA na durhitaH syAdagne na pApayA ~piturna putraH subhRto
1246 8, 19 | upakSito vayA iva ~vipo na dyumnA ni yuve janAnAM tava
1247 8, 20 | vRSanAbhinA ~A shyenAso na pakSiNo vRthA naro havyA
1248 8, 20 | anIkeSvadhi shriyaH ~yeSAmarNo na sapratho nAma tveSaM shashvatAmekamidbhuje ~
1249 8, 20 | shashvatAmekamidbhuje ~vayo na pitryaM sahaH ~tAn vandasva
1250 8, 20 | teSAM hi dhunInAm ~arANAM na caramastadeSAM dAnA mahnA
1251 8, 20 | mILhuSashcaranti ye ~atashcidA na upa vasyasA hRdA yuvAna
1252 8, 20 | pRtsu hotRSu ~vRSNashcandrAn na sushravastamAn girA vandasva
1253 8, 20 | nidhruvi ~maruto mArutasya na A bheSajasya vahatA sudAnavaH ~
1254 8, 20 | kSamA rapo maruta Aturasya na iSkartA vihrutaM punaH ~ ~
1255 8, 21 | vayamu tvAmapUrvya sthUraM na kaccid bharanto.avasyavaH ~
1256 8, 21 | vAje sushipra gomati ~yo na idam\-idaM purA pra vasya
1257 8, 21 | cidaryaH pra mRshAbhyA bhara na te dAmAna Adabhe ~indro
1258 8, 23 | kRpA sUdayanta it ~mitraM na jane sudhitaM RtAvani ~RtAvAnaM
1259 8, 23 | vRSaNastaviSIyavaH ~sa tvaM na UrjAM pate rayiM rAsva suvIryam ~
1260 8, 23 | mAyinastapuSa rakSaso daha ~na tasya mAyayA cana ripurIshIta
1261 8, 24 | maghairmaghono ati shUra dAshasi ~sa na stavAna A bhara rayiM citrashravastamam ~
1262 8, 24 | dhRSNo stavamAna A bhara ~na te savyaM na dakSiNaM hastaM
1263 8, 24 | stavamAna A bhara ~na te savyaM na dakSiNaM hastaM varanta
1264 8, 24 | dakSiNaM hastaM varanta AmuraH ~na paribAdho harivo gaviSTiSu ~
1265 8, 24 | maghavañchagdhi tava tan na utibhiH ~nahyaN^ga nRto
1266 8, 24 | vIratarastvat ~nakI rAyA naivathA na bhandanA ~edu madhvo madintaraM
1267 8, 24 | pUrvyastutim ~udAnaMshashavasA na bhandanA ~taM vo vAjAnAM
1268 8, 24 | vocata ~yasyAmitAni vIryA na rAdhaH paryetave ~jyotirna
1269 8, 25 | putadakSasA ~mitrA tanA na rathyA varuNo yashca sukratuH ~
1270 8, 27 | bhUta prAvitAraH ~pra sU na etvadhvaro.agnA deveSu pUrvyaH ~
1271 8, 27 | achidraM sharma yachata ~na yad dUrAd vasavo nU cidantito
1272 8, 27 | shaMsAmyadruhaH saMstha upastutInAm ~na taM dhUrtirvaruNa mitra
1273 8, 27 | samrAja A vRNImahe putro na bahupAyyam ~ashyAma tadAdityA
1274 8, 30 | nahi vo astyarbhako devAso na kumArakaH ~vishve satomahAnta
1275 8, 31 | prAshavyAnitaH samyañcA barhirAshAte ~na tA vAjeSu vAyataH ~na devAnAmapi
1276 8, 31 | barhirAshAte ~na tA vAjeSu vAyataH ~na devAnAmapi hnutaH sumatiM
1277 8, 31 | devAnAmapi hnutaH sumatiM na jugukSataH ~shravo bRhad
1278 8, 31 | saparyantaHpurupriyaM mitraM na kSetrasAdhasam ~makSU devavato
1279 8, 31 | iyakSatyabhIdayajvano bhuvat ~na yajamAna riSyasi na sunvAna
1280 8, 31 | bhuvat ~na yajamAna riSyasi na sunvAna na devayo ~devAnAM
1281 8, 31 | yajamAna riSyasi na sunvAna na devayo ~devAnAM ya in mano ... ~
1282 8, 31 | nakiS TaM karmaNA nashan na pra yoSan na yoSati ~devAnAM
1283 8, 31 | karmaNA nashan na pra yoSan na yoSati ~devAnAM ya in mano ... ~
1284 8, 32 | shrutAya vo dhRSat tUrNAshaM na gireradhi ~huvesushipramUtaye ~
1285 8, 32 | sUnRtAnAm ~nakirvaktA nadAditi ~na nUnaM brahmaNAM RNaM prAshUnAmasti
1286 8, 32 | prAshUnAmasti sunvatAm ~na somo apratA pape ~panya
1287 8, 32 | yachantu me giraH ~nimnamApo na sadhryak ~adhvaryavA tu
1288 8, 33 | vayaM gha tvA sutAvanta Apo na vRktabarhiSaH ~pavitrasyaprasravaNeSu
1289 8, 33 | shipryandhasaH ~dAnA mRgo na vAraNaH purutrA carathaM
1290 8, 34 | atrA vi nemireSAmurAM na dhUnute vRkaH ~divo amuSya... ~
1291 8, 34 | dadhAmi te sutAnAM vRSNe na pUrvapAyyam ~divo amuSya... ~
1292 8, 37 | kSatrAya tvamavasi na tvamAvitha shacIpata indra
1293 8, 39 | yajadhyai ~agnirdevAnanaktu na ubhe hi vidathe kavirantashcarati
1294 8, 39 | manmAni tubhyaM kaM ghRtaM na juhva Asani ~sa deveSu pra
1295 8, 41 | jUtI saparyata vraje gAvo na saMyuje yuje ashvAnayukSata
1296 8, 41 | skambhena vi rodasI ajo na dyAmadhArayan nabhantAmanyake
1297 8, 43 | agniM vishvAyuvepasaM maryaM na vAjinaM hitam ~saptiM na
1298 8, 43 | na vAjinaM hitam ~saptiM na vAjayAmasi ~ghnan mRdhrANyapa
1299 8, 43 | tvamagne vibhAvasuH sRjan sUryo na rashmibhiH ~shardhan tamAMsi
1300 8, 44 | dhIro hyasyadmasad vipro na jAgRviH sadA ~agne dIdayasi
1301 8, 44 | purA mRdhrebhyaH kave ~pra Na Ayurvaso tira ~ ~
1302 8, 45 | shavasI vadad girAvapso na yodhiSat ~yaste shatrutvamAcake ~
1303 8, 45 | pura indraH kRNotu sAtaye ~na yaM dhUrvanti dhUrtayaH ~
1304 8, 45 | bodhi naH ~A tvA rambhaM na jivrayo rarabhmA shavasas
1305 8, 45 | pra shaMsiSam ~RbhukSaNaM na vartava uktheSu tugryAvRdham ~
1306 8, 45 | yadindra mRLayAsi naH ~mA na ekasminnAgasi mA dvayoruta
1307 8, 46 | sahasrAsanam ~ashvAnAmin na vRSNAm ~gAvo na yUthamupa
1308 8, 46 | ashvAnAmin na vRSNAm ~gAvo na yUthamupa yanti vadhraya
1309 8, 47 | adhi sharma tat pakSA vayo na yantana ~vishvAni vishvavedaso
1310 8, 47 | UtayaH suUtayo va UtayaH ~na taM tigmaM cana tyajo na
1311 8, 47 | na taM tigmaM cana tyajo na drAsadabhi taM guru ~yasmA
1312 8, 47 | iva varmasu ~yUyaM maho na enaso yUyamarbhAduruSyatAnehaso
1313 8, 47 | vIrAya ca shravasyate.anehaso na UtayaH suUtayo va UtayaH ~
1314 8, 48 | sakhya urushaMsa dhIraH pra Na AyurjIvase somatArIH ~ime
1315 8, 48 | yashasa uruSyavo rathaM na gAvaH samanAhaparvasu ~te
1316 8, 48 | srAmAdyavayantvindavaH ~agniM na mA mathitaM saM didIpaH
1317 8, 48 | pitryasyeva rAyaH ~soma rAjan pra Na AyUMSi tArIrahAnIva sUryo
1318 8, 48 | RdUdareNa sAkhyA saceya yo mA na riSyed dharyashva pItaH ~
1319 8, 48 | yatra pratiranta AyuH ~yo na induH pitaro hRtsu pIto.
1320 8, 48 | svarvidA vishA nRcakSAH ~tvaM na inda UtibhiH sajoSAH pAhi
1321 8, 49 | madA ya indra girvaNaH ~Apo na vajrinnanvokyaM saraH pRNanti
1322 8, 49 | kSudreva tmanA dhRSat ~A na stomamupa dravad dhiyAno
1323 8, 49 | stomamupa dravad dhiyAno ashvo na sotRbhiH ~yaM tesvadhAvan
1324 8, 49 | indra kaNveSu rAtayaH ~ugraM na vIraM namasopa sedima vibhUtimakSitAvasum ~
1325 8, 49 | vibhUtimakSitAvasum ~udrIva vajrinnavato na siñcate kSarantIndra dhItayaH ~
1326 8, 50 | abhi priyamamandiSuH ~Apo na dhAyi savanaM ma A vaso
1327 8, 50 | some svadhvara iyAno atyo na toshate ~yaM te svadAvan
1328 8, 51 | navyasyA matyariSyantaM na bhojase ~yasmA arkaM saptashIrSANamAnRcustridhAtumuttame
1329 8, 54 | gantanopa naH ~vasavo rudrAavase na A gamañchRNvantu maruto
1330 8, 55 | shvetAsa ukSaNo divi tAro na rocante ~mahnA divaM na
1331 8, 55 | na rocante ~mahnA divaM na tastabhuH ~shataM veNUñchataM
1332 8, 56 | pUtakratAyai vyaktA ~ashvAnAmin na yUthyAm ~acetyagnishcikiturhavyavAT
1333 8, 59 | dIrghAyutvAya pra tirataM na AyuH ~ ~
1334 8, 60 | pAvaka shaMsyam ~rAsvA ca na upamAte puruspRhaM sunItI
1335 8, 60 | davidhvat ~tigmA asya nanavo na pratidhRSe sujambhaH sahaso
1336 8, 61 | HYMN 61~~ubhayaM shRNavacca na indro arvAgidaM vacaH ~satrAcyAmaghavA
1337 8, 61 | stomairindraM havAmahe ~na pApAso manAmahe nArAyAso
1338 8, 61 | pApAso manAmahe nArAyAso na jaLhavaH ~yadin nvindraM
1339 8, 61 | maghavañchagdhitava tan na Utibhirvi dviSo vi mRdho
1340 8, 63 | uru kramiSTa jIvase ~yavaM na pashvaA dade ~tad dadhAnA
1341 8, 66 | sutasome adhvare huve bharaM na kAriNam ~na yaM dudhrA varante
1342 8, 66 | huve bharaM na kAriNam ~na yaM dudhrA varante na sthirA
1343 8, 66 | kAriNam ~na yaM dudhrA varante na sthirA muro made suSipramandhasaH ~
1344 8, 66 | keno nu kaM shromatena na shushruve januSaH pari vRtrahA ~
1345 8, 66 | purUtamAsaHpuruhUta vajrivo bhRtiM na pra bharAmasi ~pUrvIshcid
1346 8, 66 | abhishasterava spRdhi ~tvaM na utI tava citrayA dhiyA shikSA
1347 8, 67 | mAkistokasya no riSat ~aneho na uruvraja urUci vi prasartave ~
1348 8, 67 | vratA rakSante adruhaH ~te na Asno vRkANAmAdityAso mumocata ~
1349 8, 67 | stenaM baddhamivAdite ~apo Su Na iyaM sharurAdityA apa durmatiH ~
1350 8, 68 | Ishe kRSTInAM nRtuH || ~na yasya te shavasAna sakhyam
1351 8, 68 | svabhIshuH kashAvatI || ~na yuSme vAjabandhavo ninitsush
1352 8, 69 | arcantu putrakA uta puraM na dhRSNv arcata || ~ava svarAti
1353 8, 69 | pacyamAnam paro girA || ~arbhako na kumArako 'dhi tiSThan navaM
1354 8, 70 | dhAyi darshato maho dive na sUryaH || ~nakiS TaM karmaNA
1355 8, 70 | cakAra sadAvRdham | ~indraM na yajñair vishvagUrtam Rbhvasam
1356 8, 70 | shatam bhUmIr uta syuH | ~na tvA vajrin sahasraM sUryA
1357 8, 70 | vajrin sahasraM sUryA anu na jAtam aSTa rodasI || ~A
1358 8, 70 | vajriñ citrAbhir UtibhiH || ~na sIm adeva Apad iSaM dIrghAyo
1359 8, 70 | indra shravase mahe || ~tvaM na indra Rtayus tvAnido ni
1360 8, 70 | dasyum parvataH || ~tvaM na indrAsAM haste shaviSTha
1361 8, 70 | shaviSTha dAvane | ~dhAnAnAM na saM gRbhAyAsmayur dviH saM
1362 8, 70 | tribhya Anayat | ~ajAM sUrir na dhAtave || ~ ~
1363 8, 71 | rayiM dehi vishvavAram || ~na tam agne arAtayo martaM
1364 8, 71 | agnir iSAM sakhye dadAtu na Ishe yo vAryANAm | ~agniM
1365 8, 72 | vatso rushanniha nidAtAraM na vindate ~veti stotavAmbyam ~
1366 8, 72 | jAnata svamokyaM saM vatsAso na mAtRbhiH ~mitho nasanta
1367 8, 73 | parashumAniva ~anti Sad ... ~puraM na dhRSNavA ruja kRSNayA bAdhito
1368 8, 74 | janAso haviSmanto mitraM na sarpirAsutim ~prashaMsanti
1369 8, 74 | gAM rathaprAM tveSamindraM na satpatim ~yasya shravAMsi
1370 8, 74 | surathAso abhi prayo vakSan vayo na tugryam ~satyamit tvA mahenadi
1371 8, 75 | prasnAtIrivosrAH ~kRshaM na hAsuraghnyAH ~mA naH samasya
1372 8, 78 | nakIM vRdhIka indra te na suSA na sudA uta ~nAnyastvacchUra
1373 8, 78 | vRdhIka indra te na suSA na sudA uta ~nAnyastvacchUra
1374 8, 78 | vAghataH ~nakImindro nikartave na shakraH parishaktave ~vishvaM
1375 8, 80 | marDitAraM shatakrato ~tvaM na indra mRLaya ~yo naH shashvat
1376 8, 80 | purAvithAmRdhro vAjasAtaye ~sa tvaM na indra mRLaya ~kimaN^ga radhracodanaH
1377 8, 81 | HYMN 81~~A tU na indra kSumantaM citraM grAbhaM
1378 8, 81 | tuvimAtramavobhiH ~nahi tvA shUra devA na martAso ditsantam ~bhImaM
1379 8, 81 | martAso ditsantam ~bhImaM na gAM vArayante ~eto nvindraM
1380 8, 81 | stavAmeshAnaM vasvaH svarAjam ~na rAdhasA mardhiSan naH ~pra
1381 8, 83 | viSpitA puru naubhirapo na parSatha ~yUyaM RtasyarathyaH ~
1382 8, 83 | devA vRdhAya hUmahe ~adhi na indraiSAM viSNo sajAtyAnAm ~
1383 8, 84 | mitramiva priyam ~agniM rathaM na vedyam ~kavimiva pracetasaM
1384 8, 88 | vasormandAnamandhasaH ~abhi vatsaM na svasareSu dhenava indraM
1385 8, 88 | sudAnuM taviSIbhirAvRtaM giriM na purubhojasam ~kSumantaM
1386 8, 88 | sahasriNaM makSU gomantamImahe ~na tvA bRhanto adrayo varanta
1387 8, 88 | ojasA divo antebhyas pari ~na tvA vivyAcaraja indra pArthivamanu
1388 8, 89 | sUryaM rohayo divi ~gharmaM na sAman tapatA suvRktibhirjuSTaM
1389 8, 91 | shirastatasyorvarAmAdidaM ma upodare ~asau ca yA na urvarAdimAM tanvaM mama ~
1390 8, 92 | naramavAryakratum ~shikSA Na indra rAya A puru vidvAn
1391 8, 92 | pArye dhane ~atashcidindra Na upA yAhi shatavAjayA ~iSA
1392 8, 92 | vayamu tvA shatakrato gAvo na yavaseSvA ~uktheSu raNayAmasi ~
1393 8, 92 | shavaso.avRtran kAmakAtayaH ~na tvAmindrAtiricyate ~sa no
1394 8, 92 | vishantvindavaH samudramiva sindhavaH ~na tvAmindrAti ricyate ~vivyaktha
1395 8, 92 | matsvA sutasya gomataH ~mA na indra abhyAdishaH sUro aktuSvA
1396 8, 93 | ahiM ca vRtrahAvadhIt ~sa na indraH shivaH sakhAshvAvad
1397 8, 93 | yad vA pravRddha satpate na marA iti manyase ~uto tat
1398 8, 93 | dyumnIshlokI sa somyaH ~girA vajro na sambhRtaH sabalo anapacyutaH ~
1399 8, 93 | yasya te nU cidAdishaM na minanti svarAjyam ~na devo
1400 8, 93 | cidAdishaM na minanti svarAjyam ~na devo nAdhrigurjanaH ~adhA
1401 8, 93 | shakraAshiSam ~kayA tvaM na UtyAbhi pra mandase vRSan ~
1402 8, 93 | mRLaya ~bhadram\-bhadraM na A bhareSamUrjaM shatakrato ~
1403 8, 93 | sutam ~indra iSe dadAtu na RbhukSaNaM RbhuM rayim ~
1404 8, 95 | tvA samanUSatendra vatsaM na mAtaraH ~A tvA shukrA acucyavuH
1405 8, 95 | AshIrvAn mamattu ~indra shuddho na A gahi shuddhaH shuddhAbhirUtibhiH ~
1406 8, 96 | sapta sAnu saMhitA girINAm ~na tad devo na martyastuturyAd
1407 8, 96 | saMhitA girINAm ~na tad devo na martyastuturyAd yAni pravRddho
1408 8, 96 | ukthavAhase vibhve manISAM druNA na pAramIrayA nadInAm ~ni spRsha
1409 8, 96 | nadyo aMshumatyAH ~nabho na kRSNamavatasthivAMsamiSyAmi
1410 8, 96 | kRNvannapAMsi naryA purUNi somo na pIto havyaH sakhibhyaH ~ ~
1411 8, 97 | sUnRtAvatendra rAyA parINasA ~mA na indra parA vRNag bhavA naH
1412 8, 97 | bhavA naH sadhamAdyaH ~tvaM na UtI tvamin na ApyaM mA na
1413 8, 97 | sadhamAdyaH ~tvaM na UtI tvamin na ApyaM mA na indra parA vRNak ~
1414 8, 97 | na UtI tvamin na ApyaM mA na indra parA vRNak ~asme indra
1415 8, 97 | mahadasme indra sacA sute ~na tvA devAsa Ashata na martyAso
1416 8, 97 | sute ~na tvA devAsa Ashata na martyAso adrivaH ~vishvA
1417 8, 97 | jAtAnishavasAbhibhUrasi na tvA devAsa Ashata ~vishvAH
1418 8, 97 | Rtamindra shUra citra pAtvapo na vajrin duritAti parSi bhUri ~
1419 8, 97 | duritAti parSi bhUri ~kadA na indra rAya A dashasyervishvapsnyasya
1420 8, 98 | indravAhA vacoyujA ~tvaM na indrA bharanojo nRmNaM shatakrato
1421 8, 99 | janamAna ojasA prati bhAgaM na dIdhima ~anarsharAtiM vasudAmupa
1422 8, 99 | rAtayaH ~so asya kAmaM vidhato na roSati mano dAnAya codayan ~
1423 8, 99 | turayantamIyatuH kSoNI shishuM na mAtarA ~vishvAste spRdhaH
1424 8, 101| dIrghashruttamA ~tA bAhutA na daMsanA ratharyataH sAkaM
1425 8, 101| ayaHshIrSA maderaghuH ~na yaH sampRche na punarhavItave
1426 8, 101| maderaghuH ~na yaH sampRche na punarhavItave nasaMvAdAya
1427 8, 101| samRteruruSyataM bAhubhyAM na uruSyatam ~pra mitrAya prAryamNe
1428 8, 102| kavirgRhapatiryuvA ~sa na ILAnayA saha devAnagne duvasyuvA ~
1429 8, 102| naptre sahasvate ~ayaM yathA na Abhuvat tvaSTA rUpeva takSyA ~
1430 8, 102| dIrghashruttamaH ~tamarvantaM na sAnasiM gRNIhi vipra shuSmiNam ~
1431 8, 102| Sedire ~nahi me astyaghnyA na svadhitirvananvati ~athaitAdRg
1432 8, 103| daivodAso agnirdevAnachA na majmanA ~anu mAtarampRthivIM
1433 8, 103| stomA yantyagnaye ~ashvaM na gIrbhI rathyaM sudAnavo
1434 9, 1 | tadidarthaM dive\-dive ~indo tve na AshasaH ~punAti te parisrutaM
1435 9, 2 | acikradad vRSA harirmahAn mitro na darshataH ~saM sUryeNa rocate ~
1436 9, 4 | pAtave ~athA ... ~tvaM sUrye na A bhaja tava kratvA tavotibhiH ~
1437 9, 6 | anu drapsAsa indava Apo na pravatAsaran ~punAnA indramAshata ~
1438 9, 10 | svAnAso rathA ivArvanto na shravasyavaH | ~somAso rAye
1439 9, 10 | bharAsaH kAriNAm iva || ~rAjAno na prashastibhiH somAso gobhir
1440 9, 10 | somAso gobhir añjate | ~yajño na sapta dhAtRbhiH || ~pari
1441 9, 10 | piprataH || ~nAbhA nAbhiM na A dade cakSush cit sUrye
1442 9, 12 | viprA anUSata gAvo vatsaM na mAtaraH ~indraM somasya
1443 9, 13 | devAsa indavaH ~atyA hiyAnA na hetRbhirasRgraM vAjasAtaye ~
1444 9, 13 | arSantIndavo.abhi vatsaM na dhenavaH ~dadhanviregabhastyoH ~
1445 9, 14 | naptIbhiryo vivasvataH shubhro na mAmRje yuvA ~gAH kRNvAno
1446 9, 14 | mAmRje yuvA ~gAH kRNvAno na nirNijam ~ati shritI tirashcatA
1447 9, 16 | rasaM madAya ghRSvaya ~sargo na taktyetashaH ~kratvA dakSasya
1448 9, 16 | arSannabhi shriyaH ~shUro na goSu tiSThati ~divo na sAnu
1449 9, 16 | shUro na goSu tiSThati ~divo na sAnu pipyuSI dhArA sutasya
1450 9, 17 | ati trI soma rocanA rohan na bhrAjase divam ~iSNan sUryaM
1451 9, 17 | bhrAjase divam ~iSNan sUryaM na codayaH ~abhi viprA anUSata
1452 9, 20 | somashcamUSu sIdati ~krILurmakho na maMhayuH pavitraM soma gachasi ~
1453 9, 21 | pavamAnAsa Ashata ~hitA na saptayo rathe ~Asmin pishaN^gamindavo
1454 9, 22 | mRSTA amartyAH sasRvAMso na shashramuH ~iyakSantaH patho
1455 9, 24 | abhi gAvo adhanviSurApo na pravatA yatIH ~punAnA indramAshata ~
1456 9, 32 | ubhe somAvacAkashan mRgo na takto arSasi ~sIdannRtasya
1457 9, 33 | pra somAso vipashcito.apAM na yantyUrmayaH ~vanAni mahiSA
1458 9, 35 | vishvamejaya ~rAyo dhartA na ojasA ~tvayA vIreNa vIravo.
1459 9, 38 | eSa sya mAnuSISvA shyeno na vikSu sIdati ~gachañ jAro
1460 9, 38 | vikSu sIdati ~gachañ jAro na yoSitam ~eSa sya madyo raso.
1461 9, 41 | HYMN 41~~pra ye gAvo na bhUrNayastveSA ayAso akramuH ~
1462 9, 41 | rodasI pRNa ~uSAH sUryo na rashmibhiH ~pari NaH sharmayantyA
1463 9, 43 | sahasravarcasam ~induratyo na vAjasRt kanikranti pavitra
1464 9, 44 | HYMN 44~~pra Na indo mahe tana UrmiM na
1465 9, 44 | Na indo mahe tana UrmiM na bibhradarSasi ~abhi devAnayAsyaH ~
1466 9, 45 | pavitramakramId vAjI dhuraM na yAmani ~indurdeveSu patyate ~
1467 9, 49 | asmabhyaM vRSTimA pava ~sa na Urje vyavyayaM pavitraM
1468 9, 52 | carurna yastamIN^khayendo na dAnamIN^khaya ~vadhairvadhasnavIN^khaya ~
1469 9, 52 | asmAnAdideshati ~shataM na inda UtibhiH sahasraM vA
1470 9, 55 | makSUtamebhirahabhiH ~yo jinAti na jIyate hanti shatrumabhItya ~
1471 9, 56 | abhi tvA yoSaNo dasha jAraM na kanyAnUSata ~mRjyase soma
1472 9, 57 | te dhArA asashcato divo na yanti vRSTayaH ~achA vAjaM
1473 9, 57 | rAjeva suvrataH ~shyeno na vaMsu SIdati ~sa no vishvA
1474 9, 61 | siSAsanto vanAmahe ~sa na indrAya yajyave varuNAya
1475 9, 61 | pavamAno ajIjanad divashcitraM na tanyatum ~jyotirvaishvAnaraM
1476 9, 61 | sUpasthAbhirna dhenubhiH ~sIdañchyeno na yonimA ~sa pavasva ya AvithendraM
1477 9, 61 | rAsvendo vIravad yashaH ~na tvA shataM cana hruto rAdho
1478 9, 62 | dakSo giriSThAH ~shyeno na yonimAsadat ~shubhramandho
1479 9, 62 | gAvaH payobhiH ~AdImashvaM na hetAro.ashUshubhannamRtAya ~
1480 9, 62 | tubhyamarSantisindhavaH ~pra te divo na vRSTayo dhArA yantyasashcataH ~
1481 9, 63 | vAjamuta shravaH ~somo devo na sUryo.adribhiH pavate sutaH ~
1482 9, 63 | gomantamA bhara ~pari vAje na vAjayumavyo vAreSu siñcata ~
1483 9, 64 | satyaM vRSan vRSedasi ~ashvo na cakrado vRSA saM gA indo
1484 9, 64 | sargA asRkSata ~sUryasyeva na rashmayaH ~ketuM kRNvan
1485 9, 65 | yujaM vAjeSu codaya ~A na indo mahImiSaM pavasva vishvadarshataH ~
1486 9, 65 | manAvadhi ~antarikSeNa yAtave ~A na indo shatagvinaM gavAM poSaM
1487 9, 65 | naH soma saho juvo rUpaM na varcase bhara ~suSvANo devavItaye ~
1488 9, 65 | shukrAso vayojuvo hinvAnAso na saptayaH ~shrINAnAapsu mRñjata ~
1489 9, 66 | sargA asRkSata ~arvanto na shravasyavaH ~achA koshaM
1490 9, 66 | samudramindavo.astaM gAvo na dhenavaH ~agmannRtasya yonimA ~
1491 9, 66 | agmannRtasya yonimA ~pra Na indo mahe raNa Apo arSanti
1492 9, 66 | abhyarSati suSTutim ~sUro na vishvadarshataH ~sa marmRjAna
1493 9, 67 | vi vAjA.nsoma gomataH ~A na indo shatagvinaM rayiM gomantamashvinam ~
1494 9, 67 | ayaM somaH kapardine ghRtaM na pavate madhu ~A bhakSat
1495 9, 67 | ayaM ta AghRNe suto ghRtaM na pavate shuci ~A bhakSat
1496 9, 67 | asarji kalashe sutaH ~shyeno na taktoarSati ~pavasva soma
1497 9, 68 | indavo.asiSyadanta gAva A na dhenavaH ~barhiSado vacanAvanta
1498 9, 69 | prati dhIyate matirvatso na mAturupa sarjyUdhani ~urudhAreva
1499 9, 69 | mado nRmNA shishAno mahiSo na shobhate ~ukSA mimAti prati
1500 9, 69 | atyakramIdarjunaM vAramavyayamatkaM na niktampari somo avyata ~
1-500 | 501-1000 | 1001-1500 | 1501-1904 |