Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
homani 1
homanyasmatra 1
hosi 1
hota 120
hotadhayi 1
hotadhruk 1
hotadhvaryuravaya 1
Frequency    [«  »]
130 agnim
125 syama
122 yajñam
120 hota
118 devah
115 ha
115 pavasva

Rig Veda (Sanskrit)

IntraText - Concordances

hota

    Book, Hymn
1 1, 12 | jajñAno vRktabarhiSe ~asi hotA na IDyaH ~tAnushato vi bodhaya 2 1, 13 | rathe devAnILita A vaha ~asi hotA manurhitaH ~stRNIta barhirAnuSag 3 1, 14 | mitrasya dhAmabhiH ~tvaM hotA manurhito.agne yajñeSu sIdasi ~ 4 1, 26 | no adhvaraM yaja ~ni no hotA vareNyaH sadA yaviSTha manmabhiH ~ 5 1, 36 | dadAsha martyaH ~mandro hotA gRhapatiragne dUto vishAmasi ~ 6 1, 58 | sahojA amRto ni tundate hotA yad dUto abhavad vivasvataH ~ 7 1, 58 | rudrebhirvasubhiH purohito hotA niSatto rayiSALamartyaH ~ 8 1, 59 | bRhatI iva sUnave rodasI giro hotA manuSyo na dakSaH ~svarvate 9 1, 68 | tasmai cikitvAnrayiM dayasva ~hotA niSatto manorapatye sa cin 10 1, 70 | rathaM RtapravItam ~arAdhi hotA svarniSattaH kRNvan vishvAnyapAMsi 11 1, 76 | manasAdAshema ~ehyagna iha hotA ni SIdAdabdhaH su puraetA 12 1, 77 | yo martyeSvamRta RtAvA hotA yajiSTha it kRNoti devAn ~ 13 1, 77 | adhvareSu shantama RtAvA hotA tamU namobhirA kRNudhvam ~ 14 1, 79 | vicarSaNiragnI rakSAMsi sedhati ~hotA gRNIta ukthyaH ~ ~ 15 1, 105| yakSi viduSTaro vi... ~satto hotA manuSvadA devAnachA viduSTaraH ~ 16 1, 117| somasyAshvinA madAya pratno hotA vivAsate vAm ~barhiSmatI 17 1, 128| jAyata manuSo dharImaNi hotA yajiSTha ushijAmanuvratamagniH 18 1, 128| rayiriva shravasyate ~adabdho hotA ni SadadiLas pade parivIta 19 1, 139| girendrAgnI A name girA || ~hotA yakSad vanino vanta vAryam 20 1, 141| uta naH sudyotmA jIrAshvo hotA mandraH shRNavaccandrarathaH ~ 21 1, 143| napAd yo vasubhiH saha priyo hotA pRthivyAM nyasIdad RtviyaH ~ 22 1, 144| HYMN 144~~eti pra hotA vratamasya mAyayordhvAM 23 1, 149| rajAMsi shushucano asthAt ~hotA yajiSTho apAM sadhasthe ~ 24 1, 149| apAM sadhasthe ~ayaM sa hota yo dvijanmA vishvA dadhe 25 1, 153| anakti yad vAM vidatheSu hotA sumnaM vAM sUrirvRSaNAviyakSan ~ 26 1, 153| saparyan sa rAtahavyo mAnuSo na hotA ~uta vAM vikSu madyAsvandho 27 1, 173| pra mandayurmanAM gUrta hotA bharate maryo mithunA yajatraH ~ 28 1, 180| syandrA yAtho manuSo na hotA ~dhattaM sUribhya uta va 29 2, 2 | pAyuM janasI ubhe anu ~sa hotA vishvaM pari bhUtvadhvaraM 30 2, 3 | vishvAni bhuvanAnyasthAt ~hotA pAvakaH pradivaH sumedhA 31 2, 7 | drvannaH sarpirAsutiH pratno hotA vareNyaH ~sahasas putro 32 2, 9 | HYMN 9~~ni hotA hotRSadane vidAnastveSo 33 2, 19 | dvitIyamuto tRtIyaM manuSaH sa hotA ~anyasyA garbhamanya U jananta 34 2, 40 | bodhataM havasya me satto hotA nividaH pUrvyA anu ~achA 35 3, 3 | antardUto rodasI dasma Iyate hotA niSatto manuSaH purohitaH ~ 36 3, 4 | rajAMsi ~divo vA nAbhA nyasAdi hotA stRNImahi devavyacA vi barhiH ~ 37 3, 4 | devAnagnirhaviH shamitA sUdayAti ~sedu hotA satyataro yajAti yathA devAnAM 38 3, 5 | agnirbhavati yat samiddho mitro hotA varuNo jAtavedAH ~mitro 39 3, 6 | devAnanuSvadhamA vaha mAdayasva ~sa hotA yasya rodasI cidurvI yajñaM\- 40 3, 10 | adhvare devAn devayate yaja ~hotA mandro virAjasyati sridhaH ~ 41 3, 15 | HYMN 15~~A hotA mandro vidathAnyasthAt satyo 42 3, 28 | yajñavantaH ~A cakruragnimUtaye ~hotA devo amartyaH purastAdeti 43 3, 45 | haribhyAM yAhyadrivaH ~satto hotA na Rtviyastistire barhirAnuSak ~ 44 3, 60 | varuNasya vratAni ma... ~dvimAtA hotA vidatheSu samrAL anvagraM 45 4, 1 | vishved abhi vaSTi sadmA hotA hiraNyaratho raMsujihvaH ~ 46 4, 2 | deveSv aratir nidhAyi | ~hotA yajiSTho mahnA shucadhyai 47 4, 6 | tirasi manISAm || ~amUro hotA ny asAdi vikSv agnir mandro 48 4, 6 | pary agniH pashupA na hotA triviSTy eti pradiva urANaH || ~ 49 4, 7 | prathamo dhAyi dhAtRbhir hotA yajiSTho adhvareSv IDyaH | ~ 50 4, 8 | priyANi cid vasu || ~sa hotA sed u dUtyaM cikitvAM antar 51 4, 9 | sa sadma pari NIyate hotA mandro diviSTiSu | ~uta 52 4, 15 | HYMN 15~~agnir hotA no adhvare vAjI san pari 53 4, 17 | asiknyAM yajamAno na hotA || ~gavyanta indraM sakhyAya 54 4, 21 | endraM kRNvIta sadaneSu hotA || ~dhiSA yadi dhiSaNyantaH 55 4, 21 | gohe | ~A duroSAH pAstyasya hotA yo no mahAn saMvaraNeSu 56 4, 41 | stomo haviSmAM amRto na hotA | ~yo vAM hRdi kratumAM 57 5, 1 | sisrate nAkam acha || ~abodhi hotA yajathAya devAn Urdhvo agniH 58 5, 1 | sapta ratnA dadhAno 'gnir hotA ni SasAdA yajIyAn || ~agnir 59 5, 1 | SasAdA yajIyAn || ~agnir hotA ny asIdad yajIyAn upasthe 60 5, 9 | havyA vakSy AnuSak || ~agnir hotA dAsvataH kSayasya vRktabarhiSaH | ~ 61 5, 11 | sarathaM sa barhiSi sIdan ni hotA yajathAya sukratuH || ~asammRSTo 62 5, 13 | agnir juSata no giro hotA yo mAnuSeSv A | ~sa yakSad 63 5, 13 | agne saprathA asi juSTo hotA vareNyaH | ~tvayA yajñaM 64 5, 16 | sa hi dyubhir janAnAM hotA dakSasya bAhvoH | ~vi havyam 65 5, 22 | pAvakashociSe | ~yo adhvareSv IDyo hotA mandratamo vishi || ~ny 66 5, 41 | susheva evair aushijasya hotA ye va evA marutas turANAm || ~ 67 5, 44 | ca dhAtu cAriSTagAtuH sa hotA sahobhariH | ~prasarsrANo 68 5, 49 | upa yad voce adhvarasya hotA rAyaH syAma patayo vAjaratnAH || ~ 69 6, 1 | manotAsyA dhiyo abhavo dasma hotA ~tvaM sIM vRSannakRNorduSTarItu 70 6, 1 | vishvasmai sahase sahadhyai ~adhA hotA nyasIdo yajIyAniLas pada 71 6, 2 | veSi hyadhvarIyatAmagne hotA dame vishAm ~samRdho vishpate 72 6, 9 | paro anyena pashyan ~ayaM hotA prathamaH pashyatemamidaM 73 6, 11 | hotrAya pRthivI vavRtyAH ~tvaM hotA mandratamo no adhrugantardevo 74 6, 12 | HYMN 12~~madhye hotA duroNe barhiSo rAL agnistodasya 75 6, 17 | HYMN 17~~tvamagne yajñAnAM hotA vishveSAM hitaH ~devebhirmAnuSe 76 6, 17 | vishve juSanta kAminaH ~tvaM hotA manurhito vahnirAsA viduSTaraH ~ 77 6, 17 | vItaye gRNAno havyadAtaye ~ni hotA satsi barhiSi ~taM tvA samidbhiraN^giro 78 6, 24 | ko arka indrakatamaH sa hotA ~idA hi te veviSataH purAjAH 79 6, 54 | devaM sugabhastiM Rbhvam ~hotA yakSad yajataM pastyAnAmagnistvaSTAraM 80 6, 57 | bhAradvAjaH sumatiM yAti hotA ~AsAnebhiryajamAno miyedhairdevAnAM 81 6, 69 | pRkSamiSamUrjaM vahantA hotA yakSat pratno adhrug yuvAnA ~ 82 6, 70 | rAtireti jUrNinIghRtAcI ~pra hotA gUrtamanA urANo.ayukta yo 83 7, 1 | samidindhehaviSmAn ~pari yametyadhvareSu hotA ~tve agna AhavanAni bhUrIshAnAsa 84 7, 7 | barhiH prINIte agnirILito na hotA ~A mAtarA vishvavAre huvAno 85 7, 7 | pRthivI vAvRdhAte A yaM hotA yajati vishvavAram ~ete 86 7, 8 | ayamu Sya sumahAnavedi hotA mandro manuSo yajvo agniH ~ 87 7, 9 | arkaM purubhojasaM naH ~hotA mandro vishAM damUnAstirastamo 88 7, 11 | sarathaM yAhi devairnyagne hotA prathamaH sadeha ~tvAmILate 89 7, 16 | tvamagne gRhapatistvaM hotA no adhvare ~tvaM potA vishvavAra 90 7, 30 | samatsu ~nyagniH sIdadasuro na hotA huvAno atra subhagAya devAn ~ 91 7, 39 | adrI rathyeva panthAM RtaM hotA na iSito yajAti ~pra vAvRje 92 7, 42 | yajñaM mahayan namobhiH pra hotA mandro ririca upAke ~yajasva 93 7, 56 | sumnebhirasme vasavo namadhvam ~A vo hotA johavIti sattaH satrAcIM 94 7, 73 | nyu priyo manuSaH sAdi hotA nAsatyA yo yajate vandate 95 7, 85 | sa sukratur{R}tacidastu hotA ya Aditya shavasA vAM namasvAn ~ 96 8, 11 | kamIDyo adhvareSu sanAcca hotA navyashca satsi ~svAM cAgne 97 8, 19 | vivAsate vAryANi svadhvaro hotA devo amartyaH ~yadagne martyastvaM 98 8, 23 | yajñAso yantu saMyataH ~hotA yo asti vikSvA yashastamaH ~ 99 8, 34 | divo amuSya ... ~A tvA hotA manurhito devatrA vakSadIDyaH ~ 100 8, 39 | sahIyasAgnishcitreNa karmaNA ~sa hotA shashvatInAM dakSiNAbhirabhIvRta 101 8, 60 | pUrvyam ~agne kavirvedhA asi hotA pAvaka yakSyaH ~mandro yajiSTho 102 8, 71 | yo bhUd amRto martyeSv A hotA mandratamo vishi || ~agniM 103 8, 75 | devahUtamAnashvAnagne rathIriva ~ni hotA pUrvyaH sadaH ~uta no deva 104 8, 103| dhImahi ~yo vishvA dayate vasu hotA mandro janAnAm ~madhorna 105 9, 92 | pari sadmeva pashumAnti hotA rAjA na satyaH samitIriyAnaH ~ 106 9, 97 | miteva sadma pashumAnti hotA ~bhadrA vastrA samanyA vasAno 107 10, 1 | punaranyarUpA asi tvaM vikSumAnuSISu hotA ~hotAraM citrarathamadhvarasya 108 10, 2 | agnirvidvAn sa yajAt sedu hotA so adhvarA.nsa RtUn kalpayAti ~ 109 10, 6 | raghupatvAjigAti ~mandro hotA sa juhvA yajiSThaH sammishlo 110 10, 12 | samidhA bhARjIko mandro hotA nityovAcA yajIyAn ~svAvRg 111 10, 29 | yasyedindraH purudineSu hotA nRNAM naryonRtamaH kSapAvAn ~ 112 10, 46 | HYMN 46~~pra hotA jAto mahAn nabhovin nRSadvA 113 10, 52 | devAH shAstana mA yatheha hotA vRto manavai yanniSadya ~ 114 10, 52 | pathAhavyamA vo vahAni ~ahaM hotA nyasIdaM yajIyAn vishve 115 10, 52 | bhavatisAhutirvAm ~ayaM yo hotA kiru sa yamasya kamapyUhe 116 10, 53 | hiSatsadantaraH pUrvo asmat ~arAdhi hotA niSadA yajIyanabhi prayAMsi 117 10, 70 | rathenA devAn vakSi niSadeha hotA ~vi prathatAM devajuSTaM 118 10, 91 | iSayanniLas pade ~vishvasya hotA haviSo vareNyo vibhurvibhAvAsuSakhA 119 10, 91 | dAshaduta vAhaviSkRti ~tasya hotA bhavasi yAsi dUtyamupa brUSeyajasyadhvarIyasi ~ 120 10, 110| sajoSAH ~tvaM devAnAmasi yahva hotA sa enAn yakSISito yajIyAn ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License