Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavasa 1
pavase 9
pavaste 1
pavasva 115
pavasvabhimatiha 1
pavasvadbhyo 1
pavasvadhi 1
Frequency    [«  »]
120 hota
118 devah
115 ha
115 pavasva
114 bhara
111 mitro
110 sapta

Rig Veda (Sanskrit)

IntraText - Concordances

pavasva

    Book, Hymn
1 9, 1 | svAdiSThayA madiSThayA pavasva soma dhArayA ~indrAya pAtave 2 9, 2 | HYMN 2~~pavasva devavIrati pavitraM soma 3 9, 2 | asmabhyamindavindrayurmadhvaH pavasva dhArayA ~parjanyo vRSTimAniva ~ 4 9, 6 | mandrayA soma dhArayA vRSA pavasva devayuH ~avyo vAreSvasmayuH ~ 5 9, 8 | gavyAny avyata || ~maghona A pavasva no jahi vishvA apa dviSaH | ~ 6 9, 11 | devAya devayu || ~sa naH pavasva shaM gave shaM janAya sham 7 9, 11 | amitrahA vicarSaNiH pavasva soma shaM gave | ~devebhyo 8 9, 13 | devavItaye ~uta no vAjasAtaye pavasva bRhatIriSaH ~dyumadindo 9 9, 24 | nIyase ~tvaM soma nRmAdanaH pavasva carSaNIsahe ~sasniryo anumAdyaH ~ 10 9, 24 | paridhAvasi ~aramindrasya dhAmne ~pavasva vRtrahantamokthebhiranumAdyaH ~ 11 9, 25 | HYMN 25~~pavasva dakSasAdhano devebhyaH pItaye 12 9, 25 | indraM gachan kavikratuH ~A pavasva madintama pavitraM dhArayA 13 9, 29 | vishvA vasUni saMjayan pavasva soma dhArayA ~inu dveSAMsi 14 9, 29 | endo pArthivaM rayiM divyaM pavasva dhArayA ~dyumantaM shuSmamA 15 9, 30 | nRSAhyaM vIravantaM puruspRham ~pavasva soma dhArayA ~pra somo ati 16 9, 33 | asmabhyaM soma vishvataH ~A pavasva sahasriNaH ~ ~ 17 9, 35 | HYMN 35~~A naH pavasva dhArayA pavamAna rayiM pRthum ~ 18 9, 35 | naH ~indo samudramIN^khaya pavasva vishvamejaya ~rAyo dhartA 19 9, 36 | sa vahniH soma jAgRviH pavasva devavIrati ~abhi koshaM 20 9, 41 | carantividyuto divi ~A pavasva mahImiSaM gomadindo hiraNyavat ~ 21 9, 41 | ashvAvad vAjavat sutaH ~sa pavasva vicarSaNa A mahI rodasI 22 9, 42 | vIravadashvAvad vAjavat sutaH ~pavasva bRhatIriSaH ~ ~ 23 9, 43 | A ~yadakSArati devayuH ~pavasva vAjasAtaye viprasya gRNato 24 9, 44 | yAti vicarSaNiH ~sa naH pavasva vAjayushcakrANashcArumadhvaram ~ 25 9, 45 | HYMN 45~~sa pavasva madAya kaM nRcakSA devavItaye ~ 26 9, 45 | induM nAvA anUSata ~tayA pavasva dhArayA yayA pIto vicakSase ~ 27 9, 46 | gobhiH shrINIta matsaram ~sa pavasva dhanaMjaya prayantA rAdhaso 28 9, 49 | HYMN 49~~pavasva vRSTimA su no.apAmUrmiM 29 9, 49 | ayakSmA bRhatIriSaH ~tayA pavasva dhArayA yayA gAva ihAgaman ~ 30 9, 49 | janyAsa upa no gRham ~ghRtaM pavasva dhArayA yajñeSu devavItamaH ~ 31 9, 50 | pavamAnammadhushcutam ~A pavasva madintama pavitraM dhArayA 32 9, 50 | arkasya yonimAsadam ~sa pavasva madintama gobhirañjAno aktubhiH ~ 33 9, 52 | UtibhiH sahasraM vA shucInAm ~pavasva maMhayadrayiH ~ ~ 34 9, 55 | sadaH ~uta no govidashvavit pavasva somAndhasA ~makSUtamebhirahabhiH ~ 35 9, 55 | hanti shatrumabhItya ~sa pavasva sahasrajit ~ ~ 36 9, 59 | HYMN 59~~pavasva gojidashvajid vishvajit 37 9, 59 | adAbhyaH pavasvauSadhIbhyaH ~pavasva dhiSaNAbhyaH ~tvaM soma 38 9, 60 | indrasya soma rAdhase shaM pavasva vicarSaNe ~prajAvad retaA 39 9, 61 | no bhagAya vAyave pUSNe pavasva madhumAn ~cArurmitre varuNe 40 9, 61 | sIdañchyeno na yonimA ~sa pavasva ya AvithendraM vRtrAya hantave ~ 41 9, 62 | karad vasUni dAshuSe ~A pavasva sahasriNaM rayiM gomantamashvinam ~ 42 9, 62 | pariSTubhaH ~gRNAno jamadagninA ~pavasva vAco agriyaH soma citrAbhirUtibhiH ~ 43 9, 62 | apo.agriyo vAca Irayan ~pavasva vishvamejaya ~tubhyemA bhuvanA 44 9, 63 | HYMN 63~~A pavasva sahasriNaM rayiM soma suvIryam ~ 45 9, 63 | indraM gachanta indavaH ~ayA pavasva dhArayA yayA sUryamarocayaH ~ 46 9, 63 | indumindrAyamatsaram ~A pavasva hiraNyavadashvAvat soma 47 9, 63 | matI viprAH samasvaran ~pavasva devAyuSagindraM gachatu 48 9, 64 | indavindrAyapItaye ~iSe pavasva dhArayA mRjyamAno manISibhiH ~ 49 9, 64 | majjantyavicetasaH ~indrAyendo marutvate pavasva madhumattamaH ~Rtasya yonimAsadam ~ 50 9, 64 | saMjagmAno divaH kaviH ~pavasva sUryodRshe ~ ~ 51 9, 65 | vRSTiM devebhyo duvaH ~iSe pavasva saMyatam ~vRSA hyasi bhAnunA 52 9, 65 | havAmahe ~pavamAna svAdhyaH ~A pavasva suvIryaM mandamAnaH svAyudha ~ 53 9, 65 | sakhitvamA vRNImahe ~vRSA pavasva dhArayA marutvate ca matsaraH ~ 54 9, 65 | ayA citto vipAnayA hariH pavasva dhArayA ~yujaM vAjeSu codaya ~ 55 9, 65 | codaya ~A na indo mahImiSaM pavasva vishvadarshataH ~asmabhyaM 56 9, 66 | HYMN 66~~pavasva vishvacarSaNe.abhi vishvAni 57 9, 66 | vishvataH pavamAna RtubhiH kave ~pavasva janayanniSo.abhi vishvAni 58 9, 66 | indo sakhitvamushmasi ~A pavasva gaviSTaye mahe soma nRcakSase ~ 59 9, 66 | tamImahemahAgayam ~agne pavasva svapA asme varcaH suvIryam ~ 60 9, 67 | dhArayurmandra ojiSTho adhvare ~pavasva maMhayadrayiH ~tvaM suto 61 9, 67 | naH ~vAco jantuH kavInAM pavasva soma dhArayA ~deveSu ratnadhA 62 9, 67 | shyeno na taktoarSati ~pavasva soma mandayannindrAya madhumattamaH ~ 63 9, 67 | alAyyasya parashurnanAsha tamA pavasva deva soma ~AkhuM cideva 64 9, 68 | pariSicyamAno vayo dadhaccitratamaM pavasva ~adveSe dyAvApRthivI huvema 65 9, 69 | tiSThantu kRSTayaH ~A naH pavasva vasumad dhiraNyavadashvAvad 66 9, 69 | haritovRStimacha ~indavindrAya bRhate pavasva sumRLIko anavadyo rishAdAH ~ 67 9, 70 | madhu kriyate sukarmabhiH ~pavasva soma devavItaye vRSendrasya 68 9, 70 | vAjamarSendrasyendo jaTharamA pavasva ~nAvA na sindhumati parSi 69 9, 72 | hRdepavate cAru matsaraH ~sa tU pavasva pari pArthivaM raja stotre 70 9, 80 | grAvabhiH suto vishvAndevAnA pavasvA sahasrajit ~taM tvA hastino 71 9, 82 | sahasrasAH paryayA vAjamindo ~evA pavasva suvitAya navyase tava vratamanvApaH 72 9, 84 | HYMN 84~~pavasva devamAdano vicarSaNirapsA 73 9, 85 | jaThare samakSaraH ~svAduH pavasva divyAya janmane svAdurindrAya 74 9, 86 | saMyataM pipyushImiSamindo pavasva pavamAnoasridham ~yA no 75 9, 86 | hRde pavate cAru matsaraH ~pavasva soma divyeSu dhAmasu sRjAna 76 9, 86 | vRSabha tA vi dhAvasi ~sa naH pavasva vasumad dhiraNyavad vayaM 77 9, 86 | bhuvaneSu jIvase ~govit pavasva vasuvid dhiraNyavid retodhA 78 9, 86 | suvAnaH soma kalasheSu sIdasi ~pavasva soma kratuvin na ukthyo. 79 9, 89 | devavItimindrAya soma vRtrahA pavasva ~shagdhi mahaH purushcandrasya 80 9, 90 | sarvavIraH sahAvAñ jetA pavasva sanitA dhanAni ~tigmAyudhaH 81 9, 90 | urugavyUtirabhayAni kRNvan samIcIne A pavasvA purandhI ~apaH siSAsannuSasaH 82 9, 90 | vishvA ghanighnad duritA pavasva ~indo sUktAya vacase vayo 83 9, 96 | yAtyacha ~sa no deva devatAte pavasva mahe soma psarasa indrapAnaH ~ 84 9, 96 | punAnaH ~ajItaye.ahataye pavasva svastaye sarvatAtaye bRhate ~ 85 9, 96 | varivovid dhaviSmAn ~evA pavasva draviNaM dadhAna indre saM 86 9, 96 | saM tiSTha janayAyudhAni ~pavasva soma madhumAn RtAvApo vasAno 87 9, 96 | vRSTiM divaH shatadhAraH pavasva sahasrasA vAjayurdevavItau ~ 88 9, 97 | soma pariSicyamAnaH ~evA pavasva madiro madAyodagrAbhasya 89 9, 97 | indo supathA sugAnyurau pavasva varivAMsi kRNvan ~ghaneva 90 9, 97 | mandratamAH ~evA deva devatAte pavasva mahe soma psarase devapAnaH ~ 91 9, 97 | arvAcInaiH pathibhirye rajiSThA A pavasva saumanasaM na indo ~shataM 92 9, 97 | mRjanti ~indo sanitraM diva A pavasva puraetAsi mahato dhanasya ~ 93 9, 97 | putraH kratubhiryatAna A pavasva visheasyA ajItim ~pra te 94 9, 97 | naH soma pariSicyamAna A pavasva pUyamAnaH svasti ~indramA 95 9, 97 | dyAvApRthivI deva soma ~RjuH pavasva vRjinasya hantApAmIvAM bAdhamAno 96 9, 97 | sakhAyaH ~madhvaH sUdaM pavasva vasva utsaM vIraM ca na 97 9, 97 | vasva utsaM vIraM ca na A pavasvA bhagaM ca ~svadasvendrAya 98 9, 97 | pavamAna indo rayiM ca na A pavasvA samudrAt ~somaH suto dhArayAtyo 99 9, 100| kratve dakSAya naH kave pavasva soma dhArayA ~indrAya pAtave 100 9, 100| suto mitrAya varuNAya ca ~pavasva vAjasAtamaH pavitre dhArayA 101 9, 106| svarvidam ~indrAya vRSaNaM madaM pavasva vishvadarshataH ~sahasrayAmA 102 9, 106| yAhipathibhiH kanikradat ~pavasva devavItaya indo dhArAbhirojasA ~ 103 9, 106| stotRbhyo vIravad yashaH ~ayA pavasva devayurmadhordhArA asRkSata ~ 104 9, 107| niSkRtaM gobhirañjAno arSasi ~pavasva vAjasAtaye.abhi vishvAni 105 9, 107| devebhyaH soma matsaraH ~sa tU pavasva pari pArthivaM rajo divyA 106 9, 108| HYMN 108~~pavasva madhumattama indrAya soma 107 9, 108| vishpatiH ~vRSTiM divaH pavasva rItimapAM jinvA gaviSTaye 108 9, 108| nRbhiryataH svAyudho madintamaH ~pavasva madhumattamaH ~indrasya 109 9, 109| arSa divyaH pIyUSaH || ~pavasva soma mahAn samudraH pitA 110 9, 109| vishvAbhi dhAma || ~shukraH pavasva devebhyaH soma dive pRthivyai 111 9, 109| pIyUSaH satye vidharman vAjI pavasva || ~pavasva soma dyumnI 112 9, 109| vidharman vAjI pavasva || ~pavasva soma dyumnI sudhAro mahAm 113 9, 109| vishvAni draviNAni naH || ~pavasva soma kratve dakSAyAshvo 114 9, 110| vAjasanirvarivovid vayodhAH ~sa pavasva sahamAnaH pRtanyUn sedhan 115 9, 113| mahadindrAyendo pari srava ~A pavasva dishAM pata ArjIkAt soma


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License