Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
guruh 1
gurum 1
guspitamojo 1
ha 115
habhojah 1
hajajñire 1
ham 1
Frequency    [«  »]
122 yajñam
120 hota
118 devah
115 ha
115 pavasva
114 bhara
111 mitro

Rig Veda (Sanskrit)

IntraText - Concordances

ha

    Book, Hymn
1 1, 37 | yad dha yAnti marutaH saM ha bruvate 'dhvann A | ~shRNoti 2 1, 39 | kasya varpasA kaM yAtha kaM ha dhUtayaH || ~sthirA vaH 3 1, 39 | martyasya mAyinaH || ~parA ha yat sthiraM hatha naro vartayathA 4 1, 63 | HYMN 63~~tvaM mahAnindra yo ha shuSmairdyAvA jajñAnaH pRthivIame 5 1, 63 | kutsAyadyumate sacAhan ~tvaM ha tyadindra codIH sakhA vRtraM 6 1, 63 | dasyUnryonAvakRto vRthASAT ~tvaM ha tyadindrAriSaNyan dRLhasya 7 1, 63 | vajriñchnathihyamitrAn ~tvAM ha tyadindrArNasAtau svarmILhe 8 1, 63 | UtirvAjeSvatasAyyA bhUt ~tvaM ha tyadindra sapta yudhyan 9 1, 66 | didyut tveSapratIkA ~yamo ha jAto yamo janitvaM jAraH 10 1, 75 | jAmirjanAnAmagne ko dAshvadhvaraH ~ko ha kasminnasi shritaH ~tvaM 11 1, 116| yamasya pradhane jigAya ~tugro ha bhujyumashvinodameghe rayiM 12 1, 116| tanyaturnavRSTim ~dadhyaM ha yan madhvAtharvaNo vAmashvasya 13 1, 116| uto kaviM purubhujA yuvaM ha kRpamANamakRNutaM vicakSe ~ 14 1, 117| vadhrimatyA adattam ~tridhA ha shyAvamashvinA vikastamujjIvasa 15 1, 125| tiSThati shrito yaH pRNAti sa ha deveSu gachati ~tasmA Apo 16 1, 139| ca duSTaram || ~dadhyaN^ ha me januSam pUrvo aN^girAH 17 1, 144| yA asya dhAma prathamaM ha niMsate ~abhIM Rtasya dohanA 18 1, 151| yo vAM yajñaiH shashamAno ha dAshati kavirhotA yajati 19 1, 152| vasAthe yuvorachidrA mantavo ha sargAH ~avAtiratamanRtAni 20 1, 152| caturashrirugro devanido ha prathamAajUryan ~apAdeti 21 1, 157| bhavataM sacAbhuvA ~yuvaM ha garbhaM jagatISu dhattho 22 1, 157| vanaspatInrashvinAvairayethAm ~yuvaM ha stho bhiSajA bheSajebhiratho 23 1, 157| bhiSajA bheSajebhiratho ha stho rathyA rAthyebhiH ~ 24 1, 157| rathyA rAthyebhiH ~atho ha kSatramadhi dhattha ugrA 25 1, 158| no vRSaNAvabhiSTau ~dasrA ha yad rekNa aucathyo vAM pra 26 1, 158| kAmapreNeva manasA carantA ~yukto ha yad vAM taugryAya perurvi 27 1, 164| dharmANi prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta 28 1, 173| ratheSThAH ~tamu STuhIndraM yo ha satvA yaH shUro maghavA 29 1, 180| shuciryajate haviSmAn ~yuvaM ha gharmaM madhumantamatraye. 30 2, 17 | dRMhitAnyairayat ~sa bhutu yo ha prathamAya dhAyasa ojo mimAno 31 2, 21 | cicchishnathat pUrvyANi ~sa ha shruta indro nAma deva Urdhvo 32 2, 26 | anu vasha RNamAdadiH sa ha vAjI samithe brahmaNas patiH ~ 33 3, 7 | mahadbhyAmanayanta shUSam ~ukSA ha yatra pari dhAnamaktoranu 34 3, 35 | mahitvaM sadyo yajjAto apibo ha somam ~na dyAva indra tavasasta 35 3, 43 | sasRje daMsanAvAn ~sakhA ha yatra sakhibhirnavagvairabhijñvA 36 3, 52 | HYMN 52~~sadyo ha jAto vRSabhaH kanInaH prabhartumAvadandhasaH 37 3, 53 | hariSThAm ~inatamaH satvabhiryo ha shUSaiH pRthujrayA aminAdAyurdasyoH ~ 38 3, 58 | ayamasmAn vanaspatirmA ca hA mA ca rIriSat ~svastyAgRhebhya 39 3, 64 | purUcIrIyurgIrbhiryatamAnA amRdhrAH ~ratho ha vAM RtajA adrijUtaH pari 40 3, 64 | pAtamA gataM duroNe ~ratho ha vAM bhUri varpaH karikrat 41 4, 2 | avase carSaNiprAH || ~adhA ha yad vayam agne tvAyA paDbhir 42 4, 3 | sakhyA gRhe te || ~kathA ha tad varuNAya tvam agne kathA 43 4, 6 | devatAtim ahvanta dasmAH || ~ye ha tye te sahamAnA ayAsas tveSAso 44 4, 7 | yad apravItA dadhate ha garbhaM sadyash cij jAto 45 4, 12 | tanayAya shaM yoH || ~yathA ha tyad vasavo gauryaM cit 46 4, 17 | tvam mahAM indra tubhyaM ha kSA anu kSatram maMhanA 47 4, 17 | hiraNyA sam ashviyA maghavA yo ha pUrvIH | ~ebhir nRbhir nRtamo 48 4, 22 | sisrate vRSNa UdhnaH | ~adhA ha tvad vRSamaNo bhiyAnAH pra 49 4, 23 | kA asya pUrvIr upamAtayo ha kathainam AhuH papuriM jaritre || ~ 50 4, 27 | puraMdhim | ~sRjad yad asmA ava ha kSipaj jyAM kRshAnur astA 51 4, 29 | manyamAnaH suSvANebhir madati saM ha vIraiH || ~shrAvayed asya 52 4, 31 | pravatA hi kratUnAm A hA padeva gachasi | ~abhakSi 53 4, 41 | indrAvaruNA namasvAn || ~indrA ha yo varuNA cakra ApI devau 54 4, 41 | sa pra shRNve || ~indrA ha ratnaM varuNA dheSThetthA 55 4, 43 | bhurajanta pakvAH || ~sindhur ha vAM rasayA siñcad ashvAn 56 4, 43 | uruSyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA yuvadrik ||~ ~ 57 4, 44 | uruSyataM jaritAraM yuvaM ha shritaH kAmo nAsatyA yuvadrik ||~ ~ 58 5, 29 | yayAtha kutsena devair avanor ha shuSNam || ~prAnyac cakram 59 5, 31 | indra | ~ugram ayAtam avaho ha kutsaM saM ha yad vAm ushanAranta 60 5, 31 | ayAtam avaho ha kutsaM saM ha yad vAm ushanAranta devAH || ~ 61 5, 41 | uSAsAnaktA viduSIva vishvam A hA vahato martyAya yajñam || ~ 62 5, 59 | ashnavat kas kAvyA marutaH ko ha pauMsyA | ~yUyaM ha bhUmiM 63 5, 59 | marutaH ko ha pauMsyA | ~yUyaM ha bhUmiM kiraNaM na rejatha 64 5, 74 | sacA || ~kaM yAthaH kaM ha gachathaH kam achA yuñjAthe 65 6, 2 | cidacyutAgne pashurna yavase ~dhAmA ha yat te ajara vanA vRshcanti 66 6, 11 | suprayasaM pañca janAH ~vRñje ha yan namasA barhiragnAvayAmi 67 6, 20 | kRSTInAmabhavat sahAvA ~tvaM ha nu tyadadamAyo dasyUnrekaH 68 6, 23 | tvaM dhunirindra ... ~tava ha tyadindra viSvamAjau sasto 69 6, 23 | viSvamAjau sasto dhunIcumurI yA ha siSvap ~dIdayadit tubhyaM 70 6, 25 | nakSate tumramacha ~ayA ha tyaM mAyayA vAvRdhAnaM manojuvA 71 6, 69 | dhanvAnyati yAtho ajrAn ~tA ha tyad vartiryadaradhramugretthA 72 6, 70 | yathA pibAtho andhaH ~pari ha tyad vartiryAtho riSo na 73 6, 71 | joSamanu ~tvaM divo duhitaryA ha devI pUrvahUtau maMhanA 74 7, 18 | HYMN 18~~tve ha yat pitarashcin na indra 75 7, 19 | prayantAsisuSvitarAya vedaH ~tvaM ha tyadindra kutsamAvaH shushrUSamANastanvA 76 7, 33 | pari jajñe vasiSThaH ~satre ha jAtAviSitA namobhiH kumbhe 77 7, 33 | siSicatuH samAnam ~tato ha mAna udiyAya madhyAt tato 78 7, 37 | mahabhiH pRNadhvam ~yUyaM ha ratnaM maghavatsu dhattha 79 7, 68 | asmabhyaM sUryAvasU iyAnaH ~ayaM ha yad vAM devayA u adrirUrdhvo 80 7, 68 | vavRtIta havyaiH ~citraM ha yad vAM bhojanaM nvasti 81 7, 69 | ghraMsamomanA vAM vayo gAt ~yo ha sya vAM rathirA vasta usrA 82 7, 74 | hayebhirashvinA devA yAtamasmayU ~adhA ha yanto ashvinA pRkSaH sacanta 83 7, 86 | samAnamin me kavayashcidAhurayaM ha tubhyaM varuNo hRNIte ~kimAga 84 7, 88 | IN^khayAvahai shubhe kam ~vasiSThaM ha varuNo nAvyAdhAd RSiM cakAra 85 7, 93 | sthavirasya ghRSveH ~upo ha yad vidathaM vAjino gurdhIbhirviprAH 86 8, 3 | indraH sUryamarocayat ~indre ha vishvA bhuvanAni yemira 87 8, 5 | yuvAbhyAM bhUtvashvinA ~yo ha vAM madhuno dRtirAhito rathacarSaNe ~ 88 8, 18 | HYMN 18~~idaM ha nUnameSAM sumnaM bhikSeta 89 8, 21 | stotRbhyo maghavA shatam ~tvayA ha svid yujA vayaM prati shvasantaM 90 8, 45 | vi mAtaram ~ka ugrAH ke ha shRNvire ~prati tvA shavasI 91 8, 59 | suteSu vAm ~yajñe\-yajñe ha savanA bhuraNyatho yat sunvate 92 8, 59 | svasAraH sadana Rtasya ~yA ha vAmindrAvaruNA ghRtashcutastAbhirdhattaM 93 8, 75 | vishvA vAryA kRdhi ~tvaM ha yad yaviSThya sahasaH sUnavAhuta ~ 94 8, 76 | sRjan samudriyAapaH ~ayaM ha yena vA idaM svarmarutvatA 95 8, 77 | pRchaditi mAtaram ~ka ugrAH ke ha shRNvire ~AdIM shavasyabravIdaurNavAbhamahIshuvam ~ 96 8, 96 | adevIrabhyAcarantIrbRhaspatinA yujendraH sasAhe ~tvaM ha tyat saptabhyo jAyamAno. 97 8, 96 | bhuvanebhyo raNaM dhAH ~tvaM ha tyadapratimAnamojo vajreNa 98 8, 96 | indra shacyedavindaH ~tvaM ha tyad vRSabha carSaNInAM 99 8, 101| pratyadarshyAyatyantardashasu bAhuSu ~prajA ha tisro atyAyamIyurnyanyA 100 8, 102| cikid vibhAnavA vaha ~tvayA ha svid yujA vayaM codiSThena 101 9, 68 | nihito yamA paraH ~yUnA ha santA prathamaM vi jajñaturguhA 102 9, 88 | pavate tvamasya pAhi ~tvaM ha yaM cakRSe tvaM vavRSa induM 103 10, 12 | HYMN 12~~dyAvA ha kSAmA prathame RtenAbhishrAve 104 10, 14 | yamaya juhutA haviH ~yamaM ha yajñogachatyagnidUto araMkRtaH ~ 105 10, 39 | vishpalAmetave kRthaH ~yuvaM ha rebhaM vRSaNA guhA hitamudairayatammamRvAMsamashvinA ~ 106 10, 40 | 40~~rathaM yAntaM kuha ko ha vAM narA prati dyumantaMsuvitAya 107 10, 40 | janAyavahathaH shubhas patI ~yuvAM ha ghoSA paryashvinA yatI rAjña 108 10, 40 | niSkRtaM na yoSaNA ~yuvaM ha bhujyuM yuvamashvinA vashaM 109 10, 40 | yuvorahamavasA sumnamA cake ~yuvaM ha kRshaM yuvamashvinA shayuM 110 10, 40 | tadu Su pra vocata yuvA ha yad yuvatyAHkSeti yoniSu ~ 111 10, 61 | vidatpuruprajAtasya guhA yat ~bhargo ha nAmota yasya devAH svarNa 112 10, 89 | indroakRNuta svayugbhiH ~tvaM ha tyad RNayA indra dhIro.asirna 113 10, 90 | dharmANi prathamAnyAsan ~te ha nAkaM mahimAnaH sacanta 114 10, 121| devAyahaviSA vidhema ~Apo ha yad bRhatIrvishvamAyan garbhaM 115 10, 126| yadImahe ati dviSaH ~yathA ha tyad vasavo gauryaM cit


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License