Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhan^guravata 1
bhan^guravatah 2
bhan^guravatam 1
bhara 114
bharabhrd 1
bharac 1
bharaccakrametasho 1
Frequency    [«  »]
118 devah
115 ha
115 pavasva
114 bhara
111 mitro
110 sapta
110 vah

Rig Veda (Sanskrit)

IntraText - Concordances

bhara

    Book, Hymn
1 1, 4 | sharmaNi ~emAshumAshave bhara yajñashriyaM nRmAdanam ~ 2 1, 8 | sadAsaham ~varSiSThamUtaye bhara ~ni yena muSTihatyayA ni 3 1, 12 | havishca naH ~sa na stavAna A bhara gAyatreNa navIyasA ~rayiM 4 1, 53 | ataH saMgRbhyAbhibhUta A bhara mA tvAyato jarituH kAmamUnayIH ~ 5 1, 61 | turvaNiH kaH ~asmA idu pra bharA tUtujAno vRtrAya vajramIshAnaH 6 1, 63 | haribhyAm ~supeshasaM vAjamA bharA naH prAtar makSU dhiyAvasur 7 1, 64 | vedhase nodhaH suvRktiM pra bharA marudbhyaH ~apo na dhIro 8 1, 79 | vandya ~A no agne rayiM bhara satrAsAhaM vareNyam ~vishvAsu 9 1, 81 | shatobhayAhastyA vasu shishIhi rAya A bhara ~mAdayasva sute sacA shavase 10 1, 81 | adAshuSAM teSAM no veda A bhara ~ ~ 11 1, 132| vAjayanto bhare kRtam ~svarjeSe bhara Aprasya vakmanyuSarbudhaH 12 1, 140| priyadhAmAya sudyute dhAsim iva pra bharA yonim agnaye | ~vastreNeva 13 2, 7 | yaviSTha bhAratAgne dyumantamA bhara ~vaso puruspRhaM rayim ~ 14 2, 18 | kRdhi praketamupa mAsyA bhara daddhi bhAgaM tanvo yena 15 3, 31 | jAgRvadbhirhaviSmadbhirmanuSyebhiragniH ~uttAnAyAmava bharA cikitvAn sadyaH pravItA 16 3, 32 | bhaga indraprajAvAn ~A no bhara bhagamindra dyumantaM ni 17 3, 40 | jaghanvAnavRNIta somam ~A tU bhara mAkiretat pari SThAd vidmA 18 3, 58 | na tapantigharmam ~A no bhara pramagandasya vedo naicAshAkhaM 19 3, 59 | dhRSNuSeNaH saMgRbhyA na A bharA bhUri pashvaH ~nAsatyA me 20 4, 2 | vidhate yaviSTha | ~ratnam bhara shashamAnAya ghRSve pRthu 21 4, 20 | jaritre || ~mA no mardhIr A bharA daddhi tan naH pra dAshuSe 22 4, 32 | dehi no mA dabhram bhUry A bhara | ~bhUri ghed indra ditsasi || ~ 23 5, 4 | abhiyujo vihatyA shatrUyatAm A bharA bhojanAni || ~vadhena dasyum 24 5, 6 | vAjina iSaM stotRbhya A bhara || ~so agnir yo vasur gRNe 25 5, 6 | sUraya iSaM stotRbhya A bhara || ~agnir hi vAjinaM vishe 26 5, 6 | vAryam iSaM stotRbhya A bhara || ~A te agna idhImahi dyumantaM 27 5, 6 | dIdayati dyavISaM stotRbhya A bhara || ~A te agna RcA haviH 28 5, 6 | hUyata iSaM stotRbhya A bhara || ~pro tye agnayo 'gniSu 29 5, 6 | AnuSag iSaM stotRbhya A bhara || ~tava tye agne arcayo 30 5, 6 | bhuranta gonAm iSaM stotRbhya A bhara || ~navA no agna A bhara 31 5, 6 | bhara || ~navA no agna A bhara stotRbhyaH sukSitIr iSaH | ~ 32 5, 6 | dame-dama iSaM stotRbhya A bhara || ~ubhe sushcandra sarpiSo 33 5, 6 | shavasas pata iSaM stotRbhya A bhara || ~evAM agnim ajuryamur 34 5, 6 | Ashvashvyam iSaM stotRbhya A bhara ||~ ~ 35 5, 9 | abhI naro rayiM sahasva A bhara | ~sa kSepayat sa poSayad 36 5, 10 | HYMN 10~~agna ojiSTham A bhara dyumnam asmabhyam adhrigo | ~ 37 5, 10 | aN^gira stuta stavAna A bhara | ~hotar vibhvAsahaM rayiM 38 5, 16 | ehi vAryam agne gRNAna A bhara | ~ye vayaM ye ca sUrayaH 39 5, 23 | HYMN 23~~agne sahantam A bhara dyumnasya prAsahA rayim | ~ 40 5, 23 | pRtanASahaM rayiM sahasva A bhara | ~tvaM hi satyo adbhuto 41 5, 35 | vasa indra kratuS Tam A bhara | ~asmabhyaM carSaNIsahaM 42 5, 35 | kSitInAm avas tat su na A bhara || ~A te 'vo vareNyaM vRSantamasya 43 5, 39 | vidadvasa ubhayAhasty A bhara || ~yan manyase vareNyam 44 5, 39 | vareNyam indra dyukSaM tad A bhara | ~vidyAma tasya te vayam 45 6, 17 | agnirnovanate rayim ~suvIraM rayimA bhara jAtavedo vicarSaNe ~jahi 46 6, 17 | yonimA ~brahma prajAvadA bhara jAtavedo vicarSaNe ~agne 47 6, 21 | yAdamAnAH ~shaviSThaM na A bhara shUra shava ojiSThamojo 48 6, 21 | pRtaNASAL amRdhra indra taM na A bhara shUshuvAMsam ~yena tokasya 49 6, 21 | maMsImahi jigIvAMsastvotAH ~A no bhara vRSaNaM shuSmamindra dhanaspRtaM 50 6, 25 | askRdhoyurajaraH svarvAn tamA bhara harivo mAdayadhyai ~tan 51 6, 46 | pipISate vishvAni viduSe bhara ~araMgamAya jagmaye.apashcAddaghvane 52 6, 46 | asmA idandhaso.adhvaryo pra bharA sutam ~kuvit samasya jenyasya 53 6, 48 | pra mahe sutAnAmindrAya bhara sa hyasya rAjA ~yaH pUrvyAbhiruta 54 6, 51 | vApañca kSitInAM dyumnamA bhara satrA vishvAni pauMsyA ~ 55 7, 20 | paryAsIta dUramA citra citryaM bharA rayiM naH ~yasta indra priyo 56 7, 25 | shaMsaM kRNuhi ninitsorA no bhara sambharaNaM vasUnAm ~shataM 57 7, 32 | vedanaM bhajemahyA dUNAsho bharA gayam ~sunotA somapAvne 58 7, 32 | sakhInAm ~indra kratuM na A bhara pitA putrebhyo yathA ~shikSA 59 7, 77 | kRdhI naH ~yAvaya dveSa A bharA vasUni codaya rAdho gRNate 60 8, 1 | upa kramasva pururUpamA bhara vAjaM nediSThamUtaye ~mahe 61 8, 2 | sotarindrAya somaM vIrAya shakrAya ~bharA piban naryAya ~yo vediSTho 62 8, 13 | Imahe ~rayiM nashcitramA bharA svarvidam ~stotA yat te 63 8, 19 | tAriSat ~tadagne dyumnamA bhara yat sAsahat sadane kaM cidatriNam ~ 64 8, 21 | dRLhA cidaryaH pra mRshAbhyA bhara na te dAmAna Adabhe ~indro 65 8, 24 | dAshasi ~sa na stavAna A bhara rayiM citrashravastamam ~ 66 8, 24 | dhRSatA dhRSNo stavamAna A bhara ~na te savyaM na dakSiNaM 67 8, 24 | paripadAmiva ~tadindrAva A bhara yenA daMsiSTha kRtvane ~ 68 8, 32 | somapAH ~uta naH pitumA bhara saMrarANo avikSitam ~maghavan 69 8, 33 | sunotu te vRSannRjIpinnA bhara ~vRSA dadhanve vRSaNaM nadISvA 70 8, 45 | maghattaye ~tasya no veda A bhara ~ima u tvA vi cakSate sakhAya 71 8, 45 | mRdhaH ~vasuspArhaM tadA bhara ~yad vILAvindra yat sthire 72 8, 45 | parAbhRtam ~vasuspArhaM tadA bhara ~yasya te vishvamAnuSo bhUrerdattasya 73 8, 45 | vedati ~vasu spArhaM tadA bhara ~ ~ 74 8, 46 | durmatInAmindra shaviSThA bhara ~rayimasmabhyaM yujyaM codayanmate 75 8, 60 | iSaNyayA naH pururUpamA bhara vAjaM nediSThamUtaye ~agne 76 8, 61 | parimardhiSat tve yad\-yad yAmi tadA bhara ~tvaM hyehi cerave vidA 77 8, 66 | tasmA u adya samanA sutaM bharA nUnaM bhUSata shrute ~vRkashcidasya 78 8, 77 | yujam ~tena stotRbhya A bhara nRbhyo nAribhyo attave ~ 79 8, 78 | andhasa indra sahasramA bhara ~shatA ca shUra gonAm ~A 80 8, 78 | shatA ca shUra gonAm ~A no bhara vyañjanaM gAmashvamabhyañjanam ~ 81 8, 78 | karNashobhanA purUNi dhRSNavA bhara ~tvaM hishRNviSe vaso ~nakIM 82 8, 81 | abhi rAdhasA jugurat ~A no bhara dakSiNenAbhi savyena pra 83 8, 81 | vasornirbhAk ~upa kramasvA bhara dhRSatA dhRSNo janAnAm ~ 84 8, 89 | shatakraturvajreNa shataparvaNA ~abhi pra bhara dhRSatA dhRSanmanaH shravashcit 85 8, 93 | vRSan ~kayA stotRbhya A bhara ~kasya vRSA sute sacA niyutvAn 86 8, 93 | mRLayAsi naH ~sa no vishvAnyA bhara suvitAni shatakrato ~yadindra 87 9, 4 | nashcitramashvinamindo vishvAyamA bhara ~athA .. . ~ ~ 88 9, 19 | pArthivaM vasu ~tan naH punAna A bhara ~yuvaM hi sthaH svarpatI 89 9, 20 | rayim ~iSaM stotRbhya A bhara ~tvaM rAjeva suvrato giraH 90 9, 29 | dhArayA ~dyumantaM shuSmamA bhara ~ ~ 91 9, 40 | soma pavamAna dyumnAnIndavA bhara ~vidAH sahasriNIriSaH ~sa 92 9, 40 | sahasriNIriSaH ~sa naH punAna A bhara rayiM stotre suvIryam ~jariturvardhayA 93 9, 40 | jariturvardhayA giraH ~punAna indavA bhara soma dvibarhasaM rayim ~ 94 9, 59 | raNyajit ~prajAvad ratnamA bhara ~pavasvAdbhyo adAbhyaH pavasvauSadhIbhyaH ~ 95 9, 60 | vicarSaNe ~prajAvad retaA bhara ~ ~ 96 9, 61 | mRLaya ~sa naH punAna A bhara rayiM vIravatImiSam ~IshAnaHsoma 97 9, 61 | niSkRtam ~maho no rAya A bhara pavamAna jahI mRdhaH ~rAsvendo 98 9, 63 | vIravat ~vAjaM gomantamA bhara ~pari vAje na vAjayumavyo 99 9, 64 | makhasyuvam ~punAna indavA bhara ~punAna indaveSAM puruhUta 100 9, 65 | saho juvo rUpaM na varcase bhara ~suSvANo devavItaye ~arSA 101 9, 67 | rayiM gomantamashvinam ~bharA soma sahasriNam ~pavamAnAsa 102 9, 69 | sumRLIko anavadyo rishAdAH ~bharA candrANi gRNate vasUni devairdyAvApRthivI 103 9, 87 | bhojanA pUyamAnaH ~athA bhara shyenabhRta prayAMsi rayiM 104 9, 100| rihanti mAtaraH ~punAna indavA bhara soma dvibarhasaM rayim ~ 105 9, 101| indavaH ~ya ojiSThastamA bhara pavamana shravAyyam ~yaH 106 9, 103| vaca udyatam ~bhRtiM na bharA matibhirjujoSate ~pari vArANyavyayA 107 9, 106| srava ~dyumantaM shuSmamA bharA svarvidam ~indrAya vRSaNaM 108 10, 21 | vo made yajñeSu citramA bharA vivakSase ~agnirjAto atharvaNA 109 10, 42 | shakra vasuvidambhagamindrA bharA naH ~tvAM janA mamasatyeSvindra 110 10, 113| dabhItaye ~tvaM purUNyA bharA svashvyA yebhirmaMsai nivacanAnishaMsan ~ 111 10, 148| sasavAMsashca tuvinRmNavAjam ~A no bhara suvitaM yasya cAkan tmanA 112 10, 156| hinvamaghattaye ~Agne sthUraM rayiM bhara pRthuM gomantamashvinam ~ 113 10, 180| shuSma iharAtirastu ~indrA bhara dakSiNenA vasUni patiHsindhUnAmasi 114 10, 191| padesamidhyase sa no vasUnyA bhara ~saM gachadhvaM saM vadadhvaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License