Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mitrino 1
mitriyad 1
mitriyo 1
mitro 111
mitroaryama 1
mitrota 1
mitrovarunah 1
Frequency    [«  »]
115 ha
115 pavasva
114 bhara
111 mitro
110 sapta
110 vah
109 tat

Rig Veda (Sanskrit)

IntraText - Concordances

mitro

    Book, Hymn
1 1, 23 | varuNaH prAvitA bhuvan mitro vishvAbhirUtibhiH ~karatAM 2 1, 26 | no barhI rishAdaso varuNo mitro aryamA ~sIdantu manuSo yathA ~ 3 1, 36 | bhAnavaH ~devAsastvA varuNo mitro aryamA saM dUtaM pratnamindhate ~ 4 1, 40 | vadatyukthyam ~yasminnindro varuNo mitro aryamA devA okAMsi cakrire ~ 5 1, 41 | rakSanti pracetaso varuNo mitro aryamA ~nU cit sa dabhyate 6 1, 43 | tokAya rudriyam ~yathA no mitro varuNo yathA rudrashciketati ~ 7 1, 44 | sayAvabhiH ~A sIdantu barhiSi mitro aryamA prAtaryAvANo adhvaram ~ 8 1, 67 | 67~~vaneSu jAyurmarteSu mitro vRNIte shruSTiM rAjevAjuryam ~ 9 1, 75 | shritaH ~tvaM jAmirjanAnAmagne mitro asi priyaH ~sakhA sakhibhya 10 1, 79 | pathibhI rajiSThaiH ~aryamA mitro varunaH parijmA tvacaM pRñcantyuparasya 11 1, 90 | HYMN 90~~RjunItI no varuNo mitro nayatu vidvAn ~aryamA devaiH 12 1, 91 | shuciS Tvamasi priyo na mitro dakSAyyo aryamevAsisoma ~ 13 1, 94 | punaragne ... ~devo devAnAmasi mitro adbhuto vasurvasUnAmasi 14 1, 94 | vidvAnasmAkamAyuH pra tirehadeva ~tan no mitro varuNo mAmahantAmaditiH 15 1, 95 | shravase vi bhAhi ~tan no mitro varuNo mAmahantAm aditiH 16 1, 96 | shravase vi bhAhi ~tan no mitro varuNo mAmahantAm aditiH 17 1, 156| HYMN 156~~bhavA mitro na shevyo ghRtAsutirvibhUtadyumna 18 1, 162| HYMN 162~~mA no mitro varuNo aryamAyurindra RbhukSA 19 1, 186| vishva AskrA gamantu devA mitro aryamA varuNaH sajoSAH ~ 20 2, 1 | rAjA varuNo dhRtavratastvaM mitro bhavasi dasma IDyaH ~tvamaryamA 21 2, 29 | rAjabhyo juhvA juhomi ~shRNotu mitro aryamA bhago nastuvijAto 22 2, 29 | stomaM sakratavo me adya mitro aryamA varuNo juSanta ~AdityAsaH 23 2, 42 | na yasyendro varuNo na mitro vratamaryamA na minanti 24 3, 4 | devAsastrirahannAyajante dive\-dive varuNo mitro agniH ~semaM yajñaM madhumantaM 25 3, 4 | smayete tanvA virUpe ~yathA no mitro varuNo jujoSadindro marutvAnuta 26 3, 5 | sAnvasthAdabhUdu vipro havyomatInAm ~mitro agnirbhavati yat samiddho 27 3, 5 | agnirbhavati yat samiddho mitro hotA varuNo jAtavedAH ~mitro 28 3, 5 | mitro hotA varuNo jAtavedAH ~mitro adhvaryuriSiro damUnA mitraH 29 3, 5 | divo adhi nAbhA pRthivyAH ~mitro agnirIDyo mAtarishvA dUto 30 3, 65 | HYMN 65~~mitro janAn yAtayati bruvANo mitro 31 3, 65 | mitro janAn yAtayati bruvANo mitro dAdhAra pRthivImuta dyAm ~ 32 3, 65 | mitrasya sumatau syAma ~ayaM mitro namasyaH sushevo rAjA sukSatro 33 3, 65 | citrashravastamam ~abhi yo mahinA divaM mitro babhUva saprathAH ~abhi 34 3, 65 | devAn vishvAn bibharti ~mitro deveSvAyuSu janAya vRktabarhiSe ~ 35 4, 6 | mAtarApitarA nU cid iSTau | ~adhA mitro na sudhitaH pAvako 'gnir 36 4, 13 | anu vrataM varuNo yanti mitro yat sUryaM divy Arohayanti || ~ 37 4, 55 | pAt patir janyAd aMhaso no mitro mitriyAd uta na uruSyet || ~ 38 4, 55 | naH savitA bhago varuNo mitro aryamA | ~indro no rAdhasA 39 5, 3 | agne varuNo jAyase yat tvam mitro bhavasi yat samiddhaH | ~ 40 5, 10 | tve asuryam Aruhat krANA mitro na yajñiyaH || ~tvaM no 41 5, 40 | bhiyasA ni gArIt | ~tvam mitro asi satyarAdhAs tau mehAvataM 42 5, 41 | pashuSo na vAjAn || ~te no mitro varuNo aryamAyur indra RbhukSA 43 5, 46 | no yamad varUthyaM varuNo mitro aryamA || ~uta tye naH parvatAsaH 44 5, 49 | usraH | ~indro viSNur varuNo mitro agnir ahAni bhadrA janayanta 45 5, 65 | varuNo yasya darshato mitro vA vanate giraH || ~tA hi 46 5, 65 | vAjAM abhi pra dAvane || ~mitro aMhosh cid Ad uru kSayAya 47 5, 67 | vishve hi vishvavedaso varuNo mitro aryamA | ~vratA padeva sashcire 48 5, 81 | rAtrIm ubhayataH parIyasa uta mitro bhavasi deva dharmabhiH || ~ 49 6, 2 | hi kSaitavad yasho.agne mitro na patyase ~tvaM vicarSaNe 50 6, 8 | nAkamaspRshat ~vyastabhnAd rodasI mitro adbhuto.antarvAvadakRNojjyotiSA 51 6, 13 | kSayasi dasmavarcAH ~agne mitro na bRhata RtasyAsi kSattA 52 6, 27 | san muhurAcakririndraH ~mitro no atra varuNashca pUSAryo 53 6, 48 | sakSitaH ~avidad dakSaM mitro navIyAn papAno devebhyo 54 6, 57 | nayanti ~sukSatrAso varuNo mitro agnir{R}tadhItayo vakmarAjasatyAH ~ 55 6, 58 | stotramindro marudgaNastvaSTRmAn mitro aryamA ~imA havyA juSanta 56 6, 69 | rAjAnAv RtuthA vidadhad rajaso mitro varuNashciketat ~gambhIrAya 57 7, 9 | kaviraditirvivasvAn susaMsan mitro atithiH shivonaH ~citrabhAnuruSasAM 58 7, 12 | maghonaH ~tvaM varuNa uta mitro agne tvAM vardhanti matibhirvasiSThAH ~ 59 7, 34 | dhiyadhyai ~tan na indro varuNo mitro agnirApa oSadhIrvanino juSanta ~ 60 7, 36 | padavIradabdho janaM ca mitro yatati bruvANaH ~A vAtasya 61 7, 39 | vasiSThair{R}tAvAno varuNo mitro agniH ~yachantu candrA upamaM 62 7, 40 | ayaM hi netA varuNa Rtasya mitro rAjAno aryamApo dhuH ~suhavA 63 7, 51 | AdityAso aditirmAdayantAM mitro aryamA varuNo rajiSThAH ~ 64 7, 56 | syAma ~tan na indro varuNo mitro agnir... ~ ~ 65 7, 60 | yasmA AdityA adhvano radanti mitro aryamA varuNaHsajoSAH ~ime 66 7, 60 | putrA aditeradabdhAH ~ime mitro varuNo dULabhAso.acetasaM 67 7, 60 | gopAvadaditiH sharma bhadraM mitro yachanti varuNaH sudAse ~ 68 7, 62 | shurudho radantv RtAvAno varuNo mitro agniH ~yachantu candrA upamaM 69 7, 62 | me mitrAvaruNA havemA ~nU mitro varuNo aryamA nastmane tokAya 70 7, 63 | namobhirmitrAvaruNota havyaiH ~nU mitro varuNo aryamA ... ~ ~ 71 7, 64 | nirNijodadIran ~havyaM no mitro aryamA sujAto rAjA sukSatro 72 7, 66 | yadadya sUra udite.anAgA mitro aryamA ~suvAti savitAbhagaH ~ 73 7, 66 | cAd Rcam ~anApyaM varuNo mitro aryamA kSatraM rAjAna Ashata ~ 74 7, 66 | sUra udite ~yadohate varuNo mitro aryamA yUyaM Rtasya rathyaH ~ 75 7, 82 | bhuvanasyamajmanA ~kSemeNa mitro varuNaM duvasyati marudbhirugraH 76 7, 82 | sAtiSu ~asme indro varuNo mitro aryamA dyumnaM yachantu 77 7, 83 | yachatam ~asme indro varuNo mitro ... ~ ~ 78 8, 15 | tvAM viSNurbRhan kSayo mitro gRNAti varuNaH ~tvAMshardho 79 8, 18 | naH savitA bhago varuNo mitro aryamA ~sharma yachantu 80 8, 19 | dUDhyaH ~yena caSTe varuNo mitro aryamA yena nAsatyA bhagaH ~ 81 8, 25 | vRNImahe variSThaM gopayatyam ~mitro yat pAnti varuNo yadaryamA ~ 82 8, 26 | vedathaH ~sajoSasA varuNo mitro aryamA ~yuvAdattasya dhiSNyA 83 8, 28 | vidannahadvitAsanan ~varuNo mitro aryamA smadrAtiSAco agnayaH ~ 84 8, 31 | AdityAnAmanehait ~yathA no mitro aryamA varuNaH santi gopAH ~ 85 8, 67 | yAciSAmahe ~sumRLIkAnabhiSTaye ~mitro no atyaMhatiM varuNaH parSadaryamA ~ 86 8, 83 | santu yujaH sadA varuNo mitro aryamA ~vRdhAsashca pracetasaH ~ 87 8, 94 | svarAjo ashvinA ~pibanti mitro aryamA tanA pUtasya varuNaH ~ 88 9, 2 | acikradad vRSA harirmahAn mitro na darshataH ~saM sUryeNa 89 9, 64 | mRjantyAyavaH ~rasaM te mitro aryamA pibanti varunaH kave ~ 90 9, 77 | varuNo hurugyate ~asAvi mitro vRjaneSu yajñiyo.atyo na 91 9, 81 | pUSA pavamAnaH surAtayo mitro gachantu varuNaH sajoSasaH ~ 92 9, 97 | cinuyAma shashvat ~tan no mitro varuNo mAmahantAmaditiH 93 10, 12 | saMcarantyapIcye na vayamasya vidma ~mitro no atrAditiranAgAn savitA 94 10, 22 | indraH kasminnadya jane mitro na shruyate ~RSINAM vA yaH 95 10, 22 | adya stave vajry RcISamaH ~mitro nayo janeSvA yashashcakre 96 10, 29 | dhiyA karase kan naAgan ~mitro na satya urugAya bhRtyA 97 10, 31 | na vAto vi havAti bhUma ~mitro yatra varuNo ajyamAno.agnirvane 98 10, 65 | HYMN 65~~agnirindro varuNo mitro aryamA vAyuH pUSA sarasvatIsajoSasaH ~ 99 10, 68 | ivedaryamaNaMninAya ~jane mitro na dampatI anakti bRhaspatevAjayAshUnrivAjau ~ 100 10, 79 | rashanAbhirgRbhItAn ~cakSade mitro vasubhiH sujAtaH samAnRdheparvabhirvAvRdhAnaH ~ ~ 101 10, 92 | mahyaramatiHpanIyasI ~indro mitro varuNaH saM cikitrire.atho 102 10, 92 | nILayaH ~tebhishcaSTe varuNo mitro aryamendrodevebhirarvashebhirarvashaH ~ 103 10, 93 | rAjAno amRtasya mandrA aryamA mitro varuNaHparijmA ~kad rudro 104 10, 98 | bRhaspate prati me devatAmihi mitro vA yad varuNo vAsipUSA ~ 105 10, 126| martyam ~sajoSasoyamaryamA mitro nayanti varuNo ati dviSaH ~ 106 10, 126| nUnaM no.ayamUtaye varuNo mitro aryamA ~nayiSthA uno neSaNi 107 10, 126| vishvaM pari pAtha varuNo mitro aryamA ~yuSmAkaMsharmaNi 108 10, 126| AdityAso ati sridho varuNo mitro aryamA ~ugraM marudbhIrudraM 109 10, 126| netAra U Su Nastiro varuNo mitro aryamA ~ati vishvAniduritA 110 10, 126| shunamasmabhyamUtaye varuNo mitro aryamA ~sharma yachantusapratha 111 10, 147| maghavañchagdhirAyaH ~tvaM no mitro varuNo na mAyI pitvo na


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License