Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
saprathastame 2
sapratho 4
sapsaraso 1
sapta 110
saptabhih 2
saptabhyo 1
saptabudhnamarnavam 1
Frequency    [«  »]
115 pavasva
114 bhara
111 mitro
110 sapta
110 vah
109 tat
108 apa

Rig Veda (Sanskrit)

IntraText - Concordances

sapta

    Book, Hymn
1 1, 32 | shUra somamavAsRjaH sartave sapta sindhUn ~nAsmai vidyun na 2 1, 35 | pRthivyAs trI dhanva yojanA sapta sindhUn | ~hiraNyAkSaH savitA 3 1, 50 | pashyañ janmAni sUrya ~sapta tvA harito rathe vahanti 4 1, 50 | shociSkeshaM vicakSaNa ~ayukta sapta shundhyuvaH sUro rathasya 5 1, 58 | divyAya janmane ~hotAraM sapta juhvo yajiSThaM yaM vAghato 6 1, 62 | naraH ~sa suSTubhA sa stubhA sapta vipraiH svareNAdriM svaryo 7 1, 63 | bhUt ~tvaM ha tyadindra sapta yudhyan puro vajrin purukutsAya 8 1, 71 | sacante samudraM na sravataH sapta yahvIH ~na jAmibhirvi cikite 9 1, 72 | sakhyurnimiSirakSamANAH ~triH sapta yad guhyAni tve it padAvidan 10 1, 72 | havirvAT ~svAdhyo diva A sapta yahvI rAyo duro vy RtajñA 11 1, 102| shavasAmadannanu ~asya shravo nadyaH sapta bibhrati dyAvAkSAmA pRthivI 12 1, 105| shatakrato vi... ~amI ye sapta rashmayastatrA me nAbhirAtatA ~ 13 1, 164| asyAtrApashyaM vishpatiM saptaputram ~sapta yuñjanti rathamekacakrameko 14 1, 164| bhuvanAdhitasthuH ~imaM rathamadhi ye sapta tasthuH saptacakraM sapta 15 1, 164| sapta tasthuH saptacakraM sapta vahantyashvAH ~sapta svasAro 16 1, 164| saptacakraM sapta vahantyashvAH ~sapta svasAro abhi saM navante 17 1, 164| navante yatra gavAM nihitA sapta nAma ~ko dadarsha prathamaM 18 1, 164| padAni ~vatse baSkaye.adhi sapta tantUn vi tatnire kavaya 19 1, 164| putrA agne mithunAso atra sapta shatAni viMshatishca tasthuH ~ 20 1, 164| catuSpadAkSareNa mimate sapta vANIH ~jagatA sindhuM divyasthabhAyad 21 1, 174| visha indra mRdhravAcaH sapta yat puraH sharma shAradIrdart ~ 22 1, 191| viSam ~so cin nu ... ~triH sapta viSpuliN^gakA viSasya puSyamakSan ~ 23 1, 191| nAmAre asya yo... ~triH sapta mayUryaH sapta svasAro agruvaH ~ 24 1, 191| triH sapta mayUryaH sapta svasAro agruvaH ~tAste viSaM 25 2, 5 | shakema vAjino yamam ~A yasmin sapta rashmayastatA yajñasya netari ~ 26 2, 12 | indraH ~yo hatvAhimariNAt sapta sindhUn yo gA udAjadapadhA 27 3, 1 | svasR^INAm ~avardhayan subhagaM sapta yahvIH shvetaM jajñAnamaruSammahitvA ~ 28 3, 1 | sayonIrekaM garbhaM dadhire sapta vANIH ~stIrNA asya saMhato 29 3, 4 | stRNImahi devavyacA vi barhiH ~sapta hotrANi manasA vRNAnA invanto 30 3, 4 | hotArA prathamA ny Rñje sapta pRkSAsaH svadhayAmadanti ~ 31 3, 7 | dhAserA mAtarA vivishuH sapta? vANIH ~parikSitA pitarA 32 3, 7 | adhvaryubhiH pañcabhiH sapta viprAH priyaM rakSante nihitaM 33 3, 10 | keturadhvarANAmagnirdevebhirA gamat ~añjAnaH sapta hotRbhirhaviSmate ~pra hotre 34 4, 1 | spArho yuvA vapuSyo vibhAvA sapta priyAso 'janayanta vRSNe || ~ 35 4, 1 | prathamaM nAma dhenos triH sapta mAtuH paramANi vindan | ~ 36 4, 2 | AshuSANAH || ~adhA mAtur uSasaH sapta viprA jAyemahi prathamA 37 4, 7 | pAvakashociSaM yajiSThaM sapta dhAmabhiH || ~taM shashvatISu 38 4, 13 | artham| ~taM sUryaM haritaH sapta yahvI spashaM vishvasya 39 4, 16 | arcAt | ~diva itthA jIjanat sapta kArUn ahnA cic cakrur vayunA 40 4, 19 | abudhyamAnaM suSupANam indra | ~sapta prati pravata AshayAnam 41 4, 28 | kaH | ~ahann ahim ariNAt sapta sindhUn apAvRNod apihiteva 42 4, 42 | asmAkam atra pitaras ta Asan sapta RSayo daurgahe badhyamAne | ~ 43 4, 58 | trayo asya pAdA dve shIrSe sapta hastAso asya | ~tridhA baddho 44 5, 1 | aruSo vaneSu | ~dame-dame sapta ratnA dadhAno 'gnir hotA 45 5, 43 | madhvA | ~maho rAye bRhatIH sapta vipro mayobhuvo jaritA johavIti || ~ 46 5, 52 | rudraM vocanta shikvasaH || ~sapta me sapta shAkina ekam-ekA 47 5, 52 | vocanta shikvasaH || ~sapta me sapta shAkina ekam-ekA shatA daduH | ~ 48 6, 23 | pUrava stavanta enA yajñaiH ~sapta yat puraH sharma shAradIrdard 49 6, 25 | naH pUrve pitaro navagvAH sapta viprAso abhi vAjayantaH ~ 50 6, 82 | aramashnuvantu ~dame\-dame sapta ratnA dadhAnA shaM no bhUtaM 51 7, 18 | dRMhitAnyeSAmindraH puraH sahasA sapta dardaH ~vyAnavasya tRtsave 52 7, 60 | vRjinA capashyan ~ayukta sapta haritaH sadhasthAd yA IM 53 7, 66 | patiM samayA vishvamA rajaH ~sapta svasAraH suvitAya sUryaM 54 7, 67 | bhuraNA samAne pari vAM sapta sravato ratho gAt ~na vAyanti 55 7, 87 | me varuNo medhirAya triH sapta nAmAghnyA bibharti ~vidvAn 56 8, 24 | RkSAdaMhaso mucad yo vAryAt sapta sindhuSu ~vadhardAsasya 57 8, 28 | arAvA cana martyaH ~saptAnAM sapta RSTayaH sapta dyumnAnyeSAm ~ 58 8, 28 | saptAnAM sapta RSTayaH sapta dyumnAnyeSAm ~sapto adhi 59 8, 46 | ashvebhirvahate vasta usrAstriH sapta saptatInAm ~ebhiH somebhiH 60 8, 54 | viSNurhavanaM me sarasvatyavantu sapta sindhavaH ~Apo vAtaH parvatAso 61 8, 59 | vAM madhva UrmiM duhate sapta vANIH ~tAbhirdAshvAMsamavataM 62 8, 59 | ghRtapruSaH saumyA jIradAnavaH sapta svasAraH sadana Rtasya ~ 63 8, 60 | haviSkRta Adid deveSu rAjasi ~sapta hotArastamidILate tvAgne 64 8, 69 | madhvaH pItvA sacevahi triH sapta sakhyuH pade || ~arcata 65 8, 69 | sudevo asi varuNa yasya te sapta sindhavaH | ~anukSaranti 66 8, 72 | saptapadImariH ~sUryasya sapta rashmibhiH ~somasya mitrAvaruNoditA 67 8, 92 | vishvA adhi shriyo raNanti sapta saMsadaH ~indraMsute havAmahe ~ 68 8, 96 | suvAcaH ~asmA Apo mAtaraH sapta tasthurnRbhyastarAya sindhavaH 69 8, 96 | vithureNA cidastrA triH sapta sAnu saMhitA girINAm ~na 70 9, 8 | tvA dasha kSipo hinvanti sapta dhItayaH | ~anu viprA amAdiSuH || ~ 71 9, 9 | mahAn mahI RtAvRdhA || ~sa sapta dhItibhir hito nadyï ajinvad 72 9, 9 | abhi vahnir amartyaH sapta pashyati vAvahiH | ~krivir 73 9, 10 | gobhir añjate | ~yajño na sapta dhAtRbhiH || ~pari suvAnAsa 74 9, 15 | tyaM dasha kSipo mRjanti sapta dhItayaH ~svAyudhaM madintamam ~ ~ 75 9, 54 | ivopadRgayaM sarAMsi dhAvati ~sapta pravataA divam ~ayaM vishvAni 76 9, 62 | yuñjanti yAtave ~RSINAM sapta dhItibhiH ~taM sotAro dhanaspRtamAshuM 77 9, 66 | pavitraM soma dhAmabhiH ~taveme sapta sindhavaH prashiSaM soma 78 9, 66 | dhIbhirasvaran hinvatIH sapta jAmayaH ~vipramAjA vivasvataH ~ 79 9, 70 | HYMN 70~~trirasmai sapta dhenavo duduhre satyAmAshiraM 80 9, 86 | abhavadu lokakRt ~ayaM triH sapta duduhAna AshiraM somo hRde 81 9, 86 | UrmiNA hariM navante abhi sapta dhenavaH ~apAmupasthe adhyAyavaH 82 9, 86 | viSTambha upamo vicakSaNaH ~sapta svasAro abhi mAtaraH shishuM 83 9, 92 | sadane camUSUpemagmannRSayaH sapta viprAH ~pra sumedhA gAtuvid 84 9, 92 | avye mRjanti tvA nadyaH sapta yahvIH ~tan nu satyaM pavamAnasyAstu 85 9, 102| yad guhA padam ~yajñasya sapta dhAmabhiradha priyam ~trINi 86 9, 102| yojanA vi sukratuH ~jajñAnaM sapta mAtaro vedhAmashAsata shriye ~ 87 9, 103| arSati ~abhi vANIr{R}SINAM sapta nUSata ~pari NetA matInAM 88 9, 114| patirindrAyendo parisrava ~sapta disho nAnAsUryAH sapta hotAra 89 9, 114| sapta disho nAnAsUryAH sapta hotAra RtvijaH ~devA AdityA 90 9, 114| RtvijaH ~devA AdityA ye sapta tebhiH somAbhi rakSa na 91 10, 5 | ghRtairannairvAvRdhAte madhUnAm ~sapta svasR^IraruSIrvAvashAno 92 10, 5 | ichan vavrimavidatpUSaNasya ~sapta maryAdAH kavayastatakSustAsAmekAmidabhyaMhuro 93 10, 8 | yamayorabhavo vibhAvA ~RtAya sapta dadhiSe padAni janayan mitraM 94 10, 13 | priyAMyamastanvaM prArirecIt ~sapta kSaranti shishave marutvate 95 10, 17 | saMcarantaM drapsaM juhomyanu sapta hotrAH ~yaste drapsa skandati 96 10, 27 | bhuvA nidadhe dhenurUdhaH ~sapta vIrAso adharAdudAyannaSTottarAttAt 97 10, 43 | Ishate ~tasyedime pravaNe sapta sindhavo vayovardhanti vRSabhasya 98 10, 49 | navatiM ca vakSayam ~ahaM sapta sravato dhArayaM vRSA dravitnvaH 99 10, 55 | madhyaM pañca devAn RtushaH sapta\ sapta ~catustriMshatA purudhA 100 10, 55 | pañca devAn RtushaH sapta\ sapta ~catustriMshatA purudhA 101 10, 61 | maMhaneSThAH parSatpakthe ahannA sapta hotR^In ~sa id dAnAya dabhyAya 102 10, 64 | sacitaH sacetasaH ~triH sapta sasrA nadyo mahIrapo vanaspatIn 103 10, 67 | mUrdhAnamabhinadarbudasya ~ahannahimariNAt sapta sindhUn devairdyAvApRthivIprAvataM 104 10, 75 | kArurvocAti sadanevivasvataH ~pra sapta\-sapta tredhA hi cakramuH 105 10, 75 | sadanevivasvataH ~pra sapta\-sapta tredhA hi cakramuH prasRtvarINAmati 106 10, 90 | saptAsyAsan paridhayastriH sapta samidhaH kRtAH ~devAyad 107 10, 93 | adhIn nvatra saptatiM ca sapta ca ~sadyo didiSTa tAnvaHsadyo 108 10, 97 | babhrUNAmahaM shataM dhAmAni sapta ca ~shataM vo amba dhAmAni 109 10, 120| RbhvaminatamamAptyamAptyAnAm ~A darSate shavasA sapta dAnUn pra sAkSate pratimAnAnibhUri ~ 110 10, 122| devAajanayannanu vratam ~sapta dhAmAni pariyannamartyo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License