Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tasyedime 1
tasyedu 1
tasyehi 2
tat 109
tata 3
tatah 5
tataksa 4
Frequency    [«  »]
111 mitro
110 sapta
110 vah
109 tat
108 apa
106 ava
106 divi

Rig Veda (Sanskrit)

IntraText - Concordances

tat

    Book, Hymn
1 1, 1 | bhadraM kariSyasi ~tavet tat satyamaN^giraH ~upa tvAgne 2 1, 24 | vicAkashaccandramA naktameti ~tat tvA yAmi brahmaNA vandamAnastadA 3 1, 31 | yad rekNaH paramaM vanoSi tat ~Adhrasya cit pramatirucyase 4 1, 42 | padAbhi tiSTha tapuSim ~A tat te dasra mantumaH pUSannavo 5 1, 46 | adarshi vi srutirdivaH ~tat\-tadidashvinoravo jaritA 6 1, 48 | mano dAnAya sUrayaH ~atrAha tat kaNva eSAM kaNvatamo nAma 7 1, 69 | yadebhyaH shruSTiM cakartha ~tat tu te daMso yadahan samAnairnRbhiryad 8 1, 84 | sutAvAnAvivAsati ~ugraM tat patyate shava indro aN^ga ~ 9 1, 86 | vidA kAmasyavenataH ~yUyaM tat satyashavasa AviS karta 10 1, 94 | yavasAdo vyasthiran ~sugaM tat te tAvakebhyo rathebhyo. 11 1, 94 | saprathastame.agne ... ~tat te bhadraM yat samiddhaH 12 1, 98 | naktam ~vaishvAnara tava tat satyamastvasmAn rAyo maghavAnaH 13 1, 103| HYMN 103~~tat ta indriyaM paramaM parAcairadhArayanta 14 1, 107| varuNastadagnistadaryamA tat savitAcano dhAt ~tan no ... ~ ~ 15 1, 110| bhUmanAgachata saviturdAshuSo gRham ~tat savitA vo.amRtatvAmAsuvadagohyaM 16 1, 115| dyAvApRthivI yanti sadyaH ~tat sUryasya devatvaM tan mahitvaM 17 1, 123| tvamuSo vitaraM vyucha na tat te anyA uSasonashanta ~ashvAvatIrgomatIrvishvavArA 18 1, 132| bhadrA bhadrasya rAtayaH ~tat tu prayaH pratnathA te shushukvanaM 19 1, 133| pañcAshato.abhivlaN^gairapAvapaH ~tat sute manAyati takat su te 20 1, 155| tRtIyamadhi rocane divaH ~tat\-tadidasya pauMsyaM gRNImasInasya 21 1, 179| bruve ~yat sImAgashcakRmA tat su mRLatu pulukAmo hi martyaH ~ 22 2, 5 | yadImanu vocad brahmANi veru tat ~pari vishvAni kAvyA nemishcakramivAbhavat ~ 23 2, 11 | AryeNa dasyUn ~asmabhyaM tat tvASTraM vishvarUpamarandhayaH 24 2, 20 | tmanA vAjayantaH ~ashyAma tat sAptamAshuSANA nanamo vadharadevasya 25 2, 24 | manyumIrasi bRhaspate mahi tat te mahitvanam ~na tamaMho 26 2, 35 | tasya naH sumnAyatA manasA tat tvemahe ~aheLatA manasA 27 3, 9 | yan mAtR^IrajagannapaH ~na tat teagne pramRSe nivartanaM 28 3, 32 | AdidashvairvimocanaM kRNute tat tvasya ~didRkSanta uSaso 29 3, 69 | sa naH pUSAvitA bhuvat ~tat saviturvareNyaM bhargo devasya 30 4, 10 | arepAH shuci hiraNyam | ~tat te rukmo na rocata svadhAvaH || ~ 31 4, 28 | HYMN 28~~tvA yujA tava tat soma sakhya indro apo manave 32 4, 30 | shroNaM ca vRtrahan | ~na tat te sumnam aSTave || ~shatam 33 4, 33 | caturas kareti tvaSTa Rbhavas tat panayad vaco vaH || ~satyam 34 4, 54 | divaH suvati satyam asya tat || ~indrajyeSThAn bRhadbhyaH 35 4, 55 | asmabhyaM vAjinIvati || ~tat su naH savitA bhago varuNo 36 4, 58 | yajño ghRtasya dhArA abhi tat pavante || ~abhy arSata 37 5, 35 | yad vA pañca kSitInAm avas tat su na A bhara || ~A te ' 38 5, 49 | no anarvA savitA varUthaM tat sindhava iSayanto anu gman | ~ 39 5, 55 | yatrAcidhvam maruto gachathed u tat | ~uta dyAvApRthivI yAthanA 40 5, 62 | shreSThaM vapuSAm apashyam || ~tat su vAm mitrAvaruNA mahitvam 41 5, 67 | mitrAstuto varuNo vA tanUnAm | ~tat su vAm eSate matir atribhya 42 5, 82 | HYMN 82~~tat savitur vRNImahe vayaM devasya 43 5, 85 | Agash cakRmA shishrathas tat || ~kitavAso yad riripur 44 6, 5 | dyumnena shravasA vi bhAti ~sa tat kRdhISitastUyamagne spRdho 45 6, 20 | kRSTIravanorAryAya ~asti svin nu vIryaM tat ta indra na svidasti tad 46 6, 20 | pratiSThiHpurumAyasya sahyoH ~pra tat te adyA karaNaM kRtaM bhUt 47 6, 20 | gRNAnaH ~anu dyAvApRthivI tat ta ojo.amartyA jihata indra 48 6, 24 | brahmavAho yAdeva vidma tAt tvA mahAntam ~abhi tvA pAjo 49 6, 24 | tasthe mahi jajñAnamabhi tat su tiSTha ~tava pratnena 50 6, 30 | sahasrAshacyA sacAhan ~ahaM cana tat sUribhirAnashyAM tava jyAya 51 6, 50 | sahasriNI ~sadyo dAnAya maMhate ~tat su no vishve arya A sadA 52 6, 57 | eno anyakRtaM bhujema mA tat karma vasavo yaccayadhve ~ 53 6, 63 | bravAma dasra mantumaH ~tat su no manma sAdhaya ~imaM 54 6, 77 | shRNutaM giro me ~indrAviSNU tat panayAyyaM vAM somasya mada 55 7, 33 | mitrAvaruNA yadapashyatAM tvA ~tat te janmotaikaM vasiSThAgastyo 56 7, 52 | vo bhujemAnyajAtameno mA tat karma vasavo yaccayadhve ~ 57 7, 70 | vishvavArAshvinA gataM naH pra tat sthAnamavAci vAM pRthivyAm ~ 58 7, 86 | uta svayA tanvA saM vade tat kadA nvantarvaruNe bhuvAni ~ 59 7, 93 | voceH ~yat sImAgashcakRmA tat su mRLa tadaryamAditiHshishrathantu ~ 60 7, 98 | sujanimA cakAra || ~pra tat te adya shipiviSTa nAmAryaH 61 8, 3 | mahimAnamAyavo.anu STuvanti pUrvathA ~tat tvA yAmi suvIryaM tad brahma 62 8, 18 | santi pAyavaH sugevRdhaH ~tat su naH savitA bhago varuNo 63 8, 18 | dveSaHkRNuta vishvavedasaH ~tat su naH sharma yachatAdityA 64 8, 18 | duritA pipartana ~tuce tanAya tat su no drAghIya AyurjIvase ~ 65 8, 19 | yena nAsatyA bhagaH ~vayaM tat te shavasA gAtuvittamA indratvotA 66 8, 25 | hi pitvo'viSasya dAvane ~tat sUryaM rodasI ubhe doSA 67 8, 39 | vivasvato nabhantAmanyake same ~tat\-tadagnirvayo dadhe yathA\- 68 8, 43 | shardhan tamAMsi jighnase ~tat te sahasva Imahe dAtraM 69 8, 45 | maghavañchRNu yaste vaSTi vavakSi tat ~yad vILayAsi vILu tat ~ 70 8, 45 | vavakSi tat ~yad vILayAsi vILu tat ~yadAjiM yAtyAjikRdindraH 71 8, 45 | atrAdediSTa pauMsyam ~satyaM tat turvashe yadau vidAno ahnavAyyam ~ 72 8, 45 | mandAnaH prediyakSasi ~mA tat karindra mRLaya ~dabhraM 73 8, 46 | shuneSitaM prAjma tadidaM nu tat ~adha priyamiSirAya SasTiM 74 8, 47 | UtayaH ~vyasme adhi sharma tat pakSA vayo na yantana ~vishvAni 75 8, 62 | siSAsati ~pravAcyamindra tat tava vIryANi kariSyato bhadrA 76 8, 65 | madhvadhukSannadribhirnaraH ~juSANa indra tat piba ~vishvAnaryo vipashcito. 77 8, 67 | cidenasaH ~devAH kRNutha jIvase ~tat su no navyaM sanyasa AdityA 78 8, 67 | baddhamivAdite ~nAsmAkamasti tat tara AdityAso atiSkade ~ 79 8, 89 | apUrvya maghavan vRtrahatyAya ~tat pRthivImaprathayastadastabhnA 80 8, 89 | pRthivImaprathayastadastabhnA uta dyAm ~tat te yajño ajAyata tadarka 81 8, 92 | aktuSvA yaman ~tvA yujA vanema tat ~tvayedindra yujA vayaM 82 8, 93 | na marA iti manyase ~uto tat satyamit tava ~ye somAsaH 83 8, 94 | dhArayanti ~sUryAmAsAdRshe kam ~tat su no vishve arya A sadA 84 9, 73 | varuNasya mAyayA ~dhIrAshcit tat saminakSanta AshatAtrA kartamava 85 9, 97 | vAvRdhe suvAna induH ~mahat tat somo mahiSashcakArApAM yad 86 10, 12 | dhArayantaurvI ~vishve devA anu tat te yajurgurduhe yadenIdivyaM 87 10, 22 | pRkSase.asmAkaM brahmodyatam ~tat tvAyAcAmahe.avaH shuSNaM 88 10, 23 | purU sahasrAshivA jaghAna ~tat\-tadidasya pauMsyaM gRNImasi 89 10, 36 | yamImahi taddevAnAM ... ~sanema tat susanitA sanitvabhirvayaM 90 10, 40 | sindhavo.asmA ahnebhavati tat patitvanam ~jIvaM rudanti 91 10, 43 | maghavAsUryaM jayat ~na tat te anyo anu vIryaM shakan 92 10, 58 | vaivasvataM mano jagAma dUrakam ~tat ta AvartayAmasIha kSayAya 93 10, 58 | pRthivIM mano jagAma dUrakam ~tat ta ... ~yat te bhUmiM caturbhRSTiM 94 10, 58 | caturbhRSTiM mano jagAma dUrakam ~tat ta... ~yat te catasraH pradisho 95 10, 58 | pradisho mano jagAma dUrakam ~tat ta ... ~yat te samudramarNavaM 96 10, 58 | samudramarNavaM mano jagAma dUrakam ~tat ta ... ~yat te marIcIH pravato 97 10, 58 | pravato mano jagAma dUrakam ~tat ta ... ~yat te apo yadoSadhIrmano 98 10, 58 | yadoSadhIrmano jagAma dUrakam ~tat ta ... ~yat te sUryaM yaduSasaM 99 10, 58 | yaduSasaM mano jagAma dUrakam ~tat ta ... ~yat te parvatAn 100 10, 58 | bRhato mano jagAma dUrakam ~tat ta ... ~yat te vishvamidaM 101 10, 58 | jagan mano jagAma dUrakam ~tat ta ... ~yat te parAH parAvato 102 10, 58 | parAvato mano jagAma dUrakam ~tat ta ... ~yat te bhUtaM ca 103 10, 58 | ca mano jagAma dUrakam ~tat ta... ~ ~ 104 10, 74 | dhAntu vasavyamasAmi ~A tat ta indrAyavaH panantabhi 105 10, 74 | yadImushmasikartave karat tat ~ ~ 106 10, 95 | itthA gopIthyAya hi dadhAtha tat purUravo maojaH ~ashAsaM 107 10, 95 | krandadAdhyeshivAyai ~pra tat te hinavA yat te asme parehyastaM 108 10, 103| dushcyavanenadhRSNunA ~tadindreNa jayata tat sahadhvaM yudho naraiSuhastena 109 10, 114| yAvad dyAvApRthivItAvadit tat ~sahasradhA mahimAnaH sahasraM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License