Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
an^kasam 1
an^kte 1
an^kusham 1
apa 108
apabharat 1
apabharta 1
apacat 1
Frequency    [«  »]
110 sapta
110 vah
109 tat
108 apa
106 ava
106 divi
105 esa

Rig Veda (Sanskrit)

IntraText - Concordances

apa

    Book, Hymn
1 1, 36 | ghnanto vRtramataran rodasI apa uru kSayAya cakrire ~bhuvat 2 1, 42 | vRko duHsheva Adideshati ~apa sma tampatho jahi ~apa tyaM 3 1, 42 | apa sma tampatho jahi ~apa tyaM paripanthinaM muSIvANaM 4 1, 48 | jagajjyotiS kRNoti sUnarI ~apa dveSo maghonI duhitA diva 5 1, 50 | dRshe vishvAya sUryam ~apa tye tAyavo yathA nakSatrA 6 1, 76 | vA yajñaiH pari dakSaM ta Apa kena vA te manasAdAshema ~ 7 1, 97 | HYMN 97~~apa naH shoshucadaghamagne shushugdhyA 8 1, 97 | shoshucadaghamagne shushugdhyA rayim ~apa naH shoshucadagham ~sukSetriyA 9 1, 97 | sugAtuyA vasUyA ca yajAmahe ~apa ... ~pra yad bhandiSTha 10 1, 97 | prAsmAkAsashca sUrayaH ~apa... ~pra yat te agne sUrayo 11 1, 97 | sUrayo jAyemahi pra te vayam ~apa ... ~pra yadagneH sahasvato 12 1, 97 | vishvato yanti bhAnavaH ~apa ... ~tvaM hi vishvatomukha 13 1, 97 | vishvatomukha vishvataH paribhUrasi ~apa ... ~dviSo no vishvatomukhAti 14 1, 97 | vishvatomukhAti nAveva pAraya ~apa ... ~sa naH sindhumiva nAvayAti 15 1, 97 | nAvayAti parSA svastaye ~apa ... ~ ~ 16 1, 122| yakSmaM hRdaye ni dhatta Apa yadIM hotrAbhirRtAvA ~sa 17 1, 167| maruto mimikSuH ~na rodasI apa nudanta ghorA juSanta vRdhaM 18 2, 2 | sahasriNo duro na vAjaM shrutyA apA vRdhi ~prAcI dyAvApRthivI 19 2, 23 | tava tyan naryaM nRto.apa indra prathamaM pUrvyaM 20 2, 25 | sAnuko vRkaH ~bRhaspate apa taM vartayA pathaH sugaM 21 3, 5 | pRthupAjA devayadbhiH samiddho.apa dvArA tamaso vahnirAvaH ~ 22 3, 5 | vardhanti prasvo ghRtena ~Apa iva pravatA shumbhamAnA 23 3, 17 | mAgotAyai sahasas putra mA nide.apa dveSAMsyA kRdhi ~shagdhi 24 3, 47 | cyAvayasi pra kRSTIryasya made apa gotrA vavartha ~shunaM huvema ... ~ ~ 25 4, 1 | devo martasya sadhanitvam Apa || ~sa tU no agnir nayatu 26 4, 2 | ukthashAsaH kSAmA bhindanto aruNIr apa vran || ~sukarmANaH suruco 27 4, 5 | vadanti | ~yad usriyANAm apa vAr iva vran pAti priyaM 28 4, 18 | maghavan vyaMso nivividhvAM apa hanU jaghAna | ~adhA nividdha 29 4, 23 | ko asya vIraH sadhamAdam Apa sam AnaMsha sumatibhiH ko 30 4, 27 | adIyam || ~na ghA sa mAm apa joSaM jabhArAbhIm Asa tvakSasA 31 4, 28 | bRhatA vartamAnam maho druho apa vishvAyu dhAyi || ~ahann 32 4, 31 | UtibhiH || ~asmabhyaM tAM apA vRdhi vrajAM asteva gomataH | ~ 33 4, 38 | nicikyat tiro aratim pary Apa AyoH || ~uta smainaM vastramathiM 34 4, 41 | indrA ko vAM varuNA sumnam Apa stomo haviSmAM amRto na 35 4, 51 | stuvañ chaMsan draviNaM sadya Apa || ~tA A caranti samanA 36 4, 55 | saniSyavo gharmasvaraso nadyo apa vran || ~devair no devy 37 5, 2 | tU niSadya || ~hRNIyamAno apa hi mad aiyeH pra me devAnAM 38 5, 2 | tvaM deva haryAH svarvatIr apa enA jayema || ~tuvigrIvo 39 5, 20 | vRddhA ugrasya shavasaH | ~apa dveSo apa hvaro 'nyavratasya 40 5, 20 | ugrasya shavasaH | ~apa dveSo apa hvaro 'nyavratasya sashcire || ~ 41 5, 29 | taM cin naraH shashamAnA apa vran || ~katho nu te pari 42 5, 30 | sunvanty andhaH | ~ahim ohAnam apa AshayAnam pra mAyAbhir mAyinaM 43 5, 31 | agRbhNAH prapitvaM yann apa dasyUMr asedhaH || ~tvam 44 5, 40 | cakSur AdhAt svarbhAnor apa mAyA aghukSat || ~yaM vai 45 5, 41 | rAye cikituSe bhagAya | ~Apa oSadhIr uta no 'vantu dyaur 46 5, 45 | jigAya yayA vaNig vaN^kur ApA purISam || ~anUnod atra 47 5, 53 | arAtIH | ~vRSTvI shaM yor Apa usri bheSajaM syAma marutaH 48 5, 60 | krILatha maruta RSTimanta Apa iva sadhryañco dhavadhve || ~ 49 5, 61 | sutasome rathavItau | ~na kAmo apa veti me || ~eSa kSeti rathavItir 50 5, 80 | snAtI dRshaye no asthAt | ~apa dveSo bAdhamAnA tamAMsy 51 6, 19 | sUryamuSasaM mandasAno.avAsayo.apa dRlhAni dardrat ~mahAmadriM 52 6, 19 | indramatra ~adha dyaushcit te apa sA nu vajrAd dvitAnamad 53 6, 22 | kiMcana pra ~maho druho apa vishvAyu dhAyi vajrasya 54 6, 43 | vahnervipramanmano vacanasya madhvaH ~apA nastasya sacanasya deveSo 55 6, 43 | pinva vasudeyAya pUrvIH ~apa oSadhIraviSA vanAni gA arvato 56 6, 52 | STanihi duritA bAdhamAnaH ~apa protha dundubhe duchunA 57 6, 57 | miyedhairdevAnAM janma vasUyurvavanda ~apa tyaM vRjinaM ripuM stenamagne 58 6, 66 | tapanti mAghA aryo arAtayaH ~apa dveSAMsyA kRtaM yuyutaM 59 6, 67 | dAsAni satpatI ~hato vishvA apa dviSaH ~indrAgnI yuvAmime. 60 6, 83 | putraM bibhRtAmupasthe ~apa shatrUn vidhyatAM saMvidAne 61 7, 1 | svainamaramatirvasUyuH ~vishvA agne.apa dahArAtIryebhistapobhiradaho 62 7, 27 | hi dRLhA maghavan vicetA apA vRdhi parivRtaM na rAdhaH ~ 63 7, 56 | cid yathA vasavo juSanta ~apa bAdhadhvaM vRSaNastamAMsi 64 7, 71 | HYMN 71~~apa svasuruSaso nag jihIte riNakti 65 7, 75 | RtenAviSkRNvAnA mahimAnamAgAt ~apa druhastama AvarajuSTamaN^girastamA 66 7, 97 | deva mahimnaH param antam Apa | ~ud astabhnA nAkam RSvam 67 7, 98 | shipiviSTo asmi | ~mA varpo asmad apa gUha etad yad anyarUpaH 68 7, 101| carantamabhicaSTe anRtebhirvacobhiH ~Apa iva kAshinA saMgRbhItA asannastvAsata 69 8, 4 | yachantyA gahi ~yathA gauro apA kRtaM tRSyannetyaveriNam ~ 70 8, 5 | iSa uta sindhUnraharvidA ~apa dvAreva varSathaH ~kadA 71 8, 18 | ashvinA ~yuyuyAtAmito rapo apa sridhaH ~shamagniragnibhiH 72 8, 18 | sUryaH ~shaM vAto vAtvarapA apa sridhaH ~apAmIvAmapa sridhamapa 73 8, 23 | gomatIriSaH ~maho rAyaH sAtimagne apA vRdhi ~agne tvaM yashA asyA 74 8, 45 | id dadaH ~bhindhi vishvA apa dviSaH pari bAdho jahI mRdhaH ~ 75 8, 48 | indraM pratiramemyAyuH ~apa tyA asthuranirA amIvA niratrasan 76 8, 67 | Su Na iyaM sharurAdityA apa durmatiH ~asmadetvajaghnuSI ~ 77 8, 79 | rAjannapa dviSaH sedha mIDhvo apa sridhaH sedha ~ ~ 78 8, 94 | kadatviSanta sUrayastira Apa iva sridhaH ~arSanti pUtadakSasaH ~ 79 9, 8 | A pavasva no jahi vishvA apa dviSaH | ~indo sakhAyam 80 9, 10 | sUrA aNvaM vi tanvate || ~apa dvArA matInAm pratnA RNvanti 81 9, 13 | pavamAna kanikradat ~vishvA apa dviSo jahi ~apaghnanto arAvNaH 82 9, 61 | vrateSujAgRhi ~apaghnan pavate mRdho.apa somo arAvNaH ~gachannindrasya 83 9, 63 | asRgramindavaH ~ghnanto vishvA apa dviSaH ~pavamanA divas paryantarikSAdasRkSata ~ 84 9, 63 | punAnaH soma dhArayendo vishvA apa sridhaH ~jahi rakSAMsi sukrato ~ 85 9, 101| andhasaH sutAya mAdayitnave ~apa shvAnaM shnathiSTana sakhAyo 86 9, 101| marto na vRta tad vacaH ~apa shvAnamarAdhasaM hatA makhaM 87 9, 105| cidatriNam ~sAhvAnindo pari bAdho apa dvayum ~ ~ 88 10, 28 | vRtraM vajreNa mandasano.apa vrajammahinA dAshuSe vam ~ 89 10, 30 | suparNastamAsyadhvamUrmimadyA suhastAH ~adhvaryavo.apa itA samudramapAM napAtaM 90 10, 37 | taM no dyAvApRthivI tan na Apa indraH shRNvantu marutohavaM 91 10, 66 | vAtAparjanyA mahiSasyatanyatoH ~Apa oSadhIH pra tirantu no giro 92 10, 67 | dhyavathasvebhirevaiH ~pashcA mRdho apa bhavantu vishvAstadrodasI 93 10, 68 | udneva vitvacaM bibheda ~apa jyotiSA tamo antarikSAdudnaH 94 10, 73 | priyamedhA RSayonAdhamAnAH ~apa dhvAntamUrNuhi pUrdhi cakSurmumugdhyasmAn 95 10, 76 | premadhvareSvadhvarAnashishrayuH ~apa hata rakSaso bhaN^gurAvata 96 10, 84 | hRdayeSu shatravaHparAjitAso apa ni layantAm ~ ~ 97 10, 95 | jahatISvatkamamAnuSISu mAnuSo niSeve ~apa sma mat tarasantI na bhujyustA 98 10, 105| ubhArajI na keshinA patirdan ~apa yorindraH pApaja A marto 99 10, 108| svasAraM tvA kRNavai mA punargA apa te gavAM subhagebhajAma ~ 100 10, 124| rAjAnaM vRNAnAbIbhatsuvo apa vRtrAdatiSThan ~bIbhatsUnAM 101 10, 128| parA dAH ~ye naH sapatnA apa te bhavantvindrAgnibhyAmava 102 10, 131| HYMN 131~~apa prAca indra vishvAnamitrAnapApAco 103 10, 131| abhibhUte nudasva ~apodIco apa shUrAdharAca urau yathA 104 10, 137| bhUtAni yathAyamarapA asat ~Apa id vA u bheSajIrApo amIvacAtanIH ~ 105 10, 152| tamaH ~apendra dviSato mano.apa jijyAsato vadham ~vi manyoHsharma 106 10, 164| 164~~apehi manasas pate.apa krAma parashcara ~paro nir{ 107 10, 172| prati dadhmo yajAmasi ~uSA apa svasustamaH saM vartayati 108 10, 175| dhUrSuyujyadhvaM sunuta ~grAvANo apa duchunAmapa sedhata durmatim ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License