Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dive 104
divesahuri 1
diveyuh 1
divi 106
dividevesu 1
divija 2
diviksayam 2
Frequency    [«  »]
109 tat
108 apa
106 ava
106 divi
105 esa
104 ashvina
104 devo

Rig Veda (Sanskrit)

IntraText - Concordances

divi

    Book, Hymn
1 1, 6 | tasthuSaH ~rocanterocanA divi ~yuñjantyasya kAmyA harI 2 1, 7 | cakSasa A sUryaM rohayad divi ~vi gobhiradrimairayat ~ 3 1, 19 | ye nAkasyAdhi rocane divi devAsa Asate ~ma... ~ya 4 1, 36 | mahaste sato vi carantyarcayo divi spRshanti bhAnavaH ~devAsastvA 5 1, 51 | anarvANaMshlokamA rohase divi ~adadA arbhAM mahate vacasyave 6 1, 52 | paprirandhasaH ~A yaM pRNanti divi sadmabarhiSaH samudraM na 7 1, 73 | agne sumatiM bhikSamANA divi shravo dadhire yajñiyAsaH ~ 8 1, 80 | samayodhayaH ~ahimindrajighAMsato divi te badbadhe shavo.arcann... ~ 9 1, 81 | pArthivaM rajo badbadhe rocanA divi ~na tvAvAnindra kashcana 10 1, 85 | ukSitAso mahimAnamAshata divi rudrAso adhi cakrire sadaH ~ 11 1, 91 | aryamevAsisoma ~yA te dhAmAni divi yA pRthivyAM yA parvateSvoSadhISvapsu ~ 12 1, 91 | ApyAyamAno amRtAya soma divi shravAMsyuttamAni dhiSva ~ 13 1, 93 | jyotirekaM bahubhyaH ~yuvametAni divi rocanAnyagnishca soma sakratU 14 1, 98 | vaishvAnaro yatate sUryeNa ~pRSTo divi pRSTo agniH pRthivyAM pRSTo 15 1, 105| apsvantarA suparNo dhAvate divi ~na vo hiraNyanemayaH padaM 16 1, 105| asau yaH panthA Adityo divi pravAcyaM kRtaH ~na sa devA 17 1, 108| sthaH ~ataH ... ~yadindrAgnI divi STho yat pRthivyAM yat parvateSvoSadhISvapsu ~ 18 1, 125| dakSiNAvatAmidimAni citrA dakSiNAvatAM divi sUryAsaH ~dakSiNAvanto amRtaM 19 1, 126| shataM kakSIvAnasurasya gonAM divi shravo.ajaramA tatAna ~upa 20 1, 150| martyo maho vrAdhantamo divi ~pra\-pret te agne vanuSaH 21 1, 159| navyaM tantumA tanvate divi samudre antaH kavayaH sudItayaH ~ 22 1, 163| samayA vipRkta Ahuste trINi divi bandhanAni ~trINi ta Ahurdivi 23 1, 187| rasa rajAMsyanu viSThitAH ~divi vAtA iva shritAH ~tava tye 24 2, 23 | indra prathamaM pUrvyaM divi pravAcyaM kRtam | yad devasya 25 3, 2 | vipramukthyamA yaM dadhe mAtarishvA divi kSayam ~taM citrayAmaM harikeshamImahe 26 3, 14 | yato naHpruSNavad vasu divi kSitibhyo apsvA ~dIdivAMsamapUrvyaM 27 3, 23 | stUyase jAtavedaH ~agne yat te divi varcaH pRthivyAM yadoSadhISvapsvA 28 3, 67 | suvRktim ~UrdhvaM madhudhA divi pAjo ashret pra rocanA ruruce 29 4, 5 | kSayasi yad dha vishvaM divi yad u draviNaM yat pRthivyAm || ~ 30 4, 35 | sukRtyA shyenA ived adhi divi niSeda | ~te ratnaM dhAta 31 4, 57 | imAM vAcaM juSethAM yad divi cakrathuH payaH | ~tenemAm 32 5, 2 | vinikSe || ~uta svAnAso divi Santv agnes tigmAyudhA rakSase 33 5, 11 | dhUmas te ketur abhavad divi shritaH || ~agnir no yajñam 34 5, 27 | kSatraM dhArayatam bRhad divi sUryam ivAjaram ||~ ~ 35 5, 28 | HYMN 28~~samiddho agnir divi shocir ashret pratyaN^N^ 36 5, 35 | vayaM shaviSTha vAryaM divi shravo dadhImahi divi stomam 37 5, 35 | vAryaM divi shravo dadhImahi divi stomam manAmahe ||~ ~ 38 5, 40 | namasopashikSan | ~atriH sUryasya divi cakSur AdhAt svarbhAnor 39 5, 52 | sharvarIH | ~marutAm adhA maho divi kSamA ca manmahe || ~marutsu 40 5, 60 | vA yad vAvame subhagAso divi STha | ~ato no rudrA uta 41 5, 61 | vibhrAjante ratheSv A | ~divi rukma ivopari || ~yuvA sa 42 5, 63 | mAyA vAm mitrAvaruNA divi shritA sUryo jyotish carati 43 5, 63 | tam abhreNa vRSTyA gUhatho divi parjanya drapsA madhumanta 44 5, 63 | rAjathaH sUryam A dhattho divi citryaM ratham ||~ ~ 45 5, 74 | kuha tyA kuha nu shrutA divi devA nAsatyA | ~kasminn 46 5, 85 | kratuM varuNo apsv agniM divi sUryam adadhAt somam adrau || ~ 47 5, 85 | kitavAso yad riripur na dIvi yad vA ghA satyam uta yan 48 6, 2 | shatAyuSam ~tveSaste dhUma RNvati divi Sañchukra AtataH ~sUro na 49 6, 17 | vAjibhiH shunam ~Ije yajñeayat divi ~tvamimA vAryA puru divodAsAya 50 6, 17 | vicarSaNe ~agne yad dId ayad divi ~upa tvA raNvasandRshaM 51 6, 19 | bharadvAje nRvata indra sUrIn divi ca smaidhi pArye na indra ~ 52 6, 26 | vajrambAhvorindra yAsi ~yad vA divi pArye suSvimindra vRtrahatye. 53 6, 37 | gRNanto mahinasya sharman divi SyAma pArye goSatamAH ~ ~ 54 6, 44 | yajñastanve vayo dhAt ~yadindra divi pArye yad Rdhag yad vA sve 55 6, 49 | adadhAjjyotirantaH ~ayaM tridhAtu divi rocaneSu triteSu vindadamRtaM 56 6, 53 | rodasI ubhe dhUmena dhAvate divi ~tirastamo dadRsha UrmyAsvA 57 7, 5 | vAvRdhe jAgRvadbhiH ~pRSTo divi dhAyyagniH pRthivyAM netA 58 7, 11 | mAdayantAm ~imaM yajñaM divi deveSu dhehi yUyaM pAta ... ~ ~ 59 7, 32 | shraddhA it temaghavan pArye divi vAjI vAjaM siSAsati ~maghonaH 60 7, 32 | mAvate deSNaM yat pArye divi ~abhi tvA shUra nonumo.adugdhA 61 7, 64 | HYMN 64~~divi kSayantA rajasaH pRthivyAM 62 7, 82 | khAnyatRntamojasA sUryamairayataM divi prabhu ~m ~indrAvaruNA made 63 7, 83 | dhvasirA adRkSatendrAvaruNA divi ghoSaAruhat ~asthurjanAnAmupa 64 7, 83 | adha smA no.avataM pArye divi ~yuvAM havanta ubhayAsa 65 7, 87 | rAjA varuNashcakra etaM divi preN^khaMhiraNyayaM shubhe 66 8, 3 | vishveSAM tmanA shobhiSThamupeva divi dhAvamAnam ~rohitaM me pAkasthAmA 67 8, 9 | arAtayaH ~yadantarikSe yad divi yat pañca mAnuSAnanu ~nRmNantad 68 8, 12 | v. ... ~yadA sUryamamuM divi shukraM jyotiradhArayaH ~ 69 8, 13 | pratUrtayaH padaM juSanta yad divi ~nAbhA yajñasya saM dadhuryathA 70 8, 14 | vyavartayat ~cakrANa opashaM divi ~vAvRdhAnasya te vayaM vishvA 71 8, 19 | so apAmA sumnaM yakSate divi ~yaH samidhA ya AhutI yo 72 8, 19 | AhutiM te sotuM cakrire divi ~taid vAjebhirjigyurmahad 73 8, 22 | dashasyantA manave pUrvyaM divi yavaM vRkeNa karSathaH ~ 74 8, 29 | sado dvA cakrAte upamA divi samrAjA sarpirAsutI ~arcanta 75 8, 50 | parAvati yad vA pRthivyAM divi ~yujAna indra haribhirmahemata 76 8, 52 | indriyamA tasthAvamRtaM divi ~yasmai tvaM maghavannindra 77 8, 55 | shataM shvetAsa ukSaNo divi tAro na rocante ~mahnA divaM 78 8, 56 | shociSA bRhat sUro arocata divi sUryo arocata ~ ~ 79 8, 72 | bapsataH kRNvate dharuNaM divi ~indre agnAnamaH svaH ~adhukSat 80 8, 74 | devatAtyudyatA ~havyAnyairayat divi ~Aganma vRtrahantamaM jyeSThamagnimAnavam ~ 81 8, 87 | gatam ~madhvaHsutasya sa divi priyo narA pAtaM gaurAviveriNe ~ 82 8, 89 | pakvamairaya A sUryaM rohayo divi ~gharmaM na sAman tapatA 83 9, 1 | yoSaNo dasha ~svasAraH pArye divi ~tamIM hinvantyagruvo dhamanti 84 9, 41 | shuSmiNaH ~carantividyuto divi ~A pavasva mahImiSaM gomadindo 85 9, 61 | ca ~uccA te jAtamandhaso divi Sad bhUmyA dade ~ugraM sharma 86 9, 79 | jahipavamAna durAdhyaH ~divi te nAbhA paramo ya Adade 87 9, 86 | nRbhiryataH sUryamArohayo divi ~adribhiH sutaH pavase pavitra 88 9, 107| devavItama A sUryaM rohayo divi ~soma u SuvANaH sotRbhiradhi 89 10, 7 | agneranIkaM bRhataH saparyaM divi shukraMyajataM sUryasya ~ 90 10, 7 | nyasAdayanta ~svayaM yajasva divi deva devAn kiM te pAkaH 91 10, 8 | niyudbhiH sacaseshivAbhiH ~divi mUrdhAnaM dadhiSe svarSAM 92 10, 28 | vadannupa no mAhi vAjAn divi shravodadhiSe nAma vIraH ~ ~ 93 10, 35 | no barhiH sadhamAde bRhad divi devAnILe sAdayAsapta hotR^In ~ 94 10, 64 | sUryAmAsA candramasA yamaM divi tritaMvAtamuSasamaktumashvinA ~ 95 10, 65 | pRthivImparvatAnapaH ~sUryaM divi rohayantaH sudAnava AryAvratA 96 10, 75 | yadeSAmagraM jagatAmirajyasi ~divi svano yatate bhUmyoparyanantaM 97 10, 85 | dyauH ~RtenAdityAstiSThanti divi somo adhi shritaH ~somenAdityA 98 10, 85 | shrotraM tecakre AstAM divi panthAshcarAcAraH ~shucI 99 10, 88 | RjUyamAnoatapan mahitvA ~stomena hi divi devAso agnimajIjanañchaktibhIrodasiprAm ~ 100 10, 88 | yadedenamadadhuryajñiyAso divi devAH sUryamAditeyam ~yadA 101 10, 90 | bhUtAni tripAdasyAmRtaM divi ~tripAdUrdhva udait puruSaH 102 10, 96 | ni rUpAharitA mimikSire ~divi na keturadhi dhAyi haryato 103 10, 107| panthAdakSiNAyA adarshi ~uccA divi dakSiNAvanto asthurye ashvadAH 104 10, 119| jaN^ghanAnIha veha vA ~kuvit ... ~divi me anyaH pakSo.adho anyamacIkRSam ~ 105 10, 124| haviSAyajAma ~kaviH kavitvA divi rUpamAsajadaprabhUtI varuNo 106 10, 156| nakSatramajaramA sUryaM rohayo divi ~dadhajjyotirjanebhyaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License