Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
erayadhvam 1
erira 1
erire 1
esa 105
esah 4
esaindro 1
esaisya 1
Frequency    [«  »]
108 apa
106 ava
106 divi
105 esa
104 ashvina
104 devo
104 dive

Rig Veda (Sanskrit)

IntraText - Concordances

esa

    Book, Hymn
1 1, 56 | HYMN 56~~eSa pra pUrvIrava tasya camriSo. 2 1, 88 | hiraNyacakrAnayodaMSTrAn vidhAvato varAhUn ~eSA syA vo maruto.anubhartrI 3 1, 113| jIvitAbhipracakSa uSA ... ~eSA divo duhitA pratyadarshi 4 1, 124| shashvatInAmAyatInAM prathamoSA vyadyaut ~eSA divo duhitA pratyadarshi 5 1, 139| duhre aryamA kartarI sacAM eSa tAM veda me sacA || ~mo 6 1, 162| indrApUSNoH priyamapyeti pAthaH ~eSa chAgaH puro ashvena vAjinA 7 1, 165| brahmANi jaritA voarcat ~eSa va stomo maruta iyaM gIrmAndAryasya 8 1, 165| gIrmAndAryasya mAnyasya karoH ~eSA yAsISTa tanve vayAM vidyAmeSaM 9 1, 166| ebhiryajñebhistadabhISTimashyAm ~eSa va stomo ... ~ ~ 10 1, 167| na RbhukSA narAmanu SyAt ~eSa va stomo ... ~ ~ 11 1, 168| svadhAmiSirAM paryapashyan ~eSa va stomo ... ~ ~ 12 1, 171| dhatta vi mucadhvamashvAn ~eSa va stomo maruto namasvAn 13 1, 173| haviSmato marutovandate gIH ~eSa stoma indra tubhyamasme 14 1, 184| suvIryAya carSaNayomadanti ~eSa vAM stomo ashvinAvakAri 15 2, 4 | dvitAdadhurbhRgavo vikSvAyoH ~eSa vishvAnyabhyastu bhUmA devAnAmagniraratirjIrAshvaH ~ 16 2, 40 | pibAgnIdhrAttava bhAgasya tRpNuhi ~eSa sya te tanvo nRmNavardhanaH 17 3, 46 | okye somaM codAmi pItaye ~eSa rArantu te hRdi ~tvAM sutasya 18 4, 15 | prayatA sadya A dade || ~eSa vAM devAv ashvinA kumAraH 19 4, 25 | suprAvyaH prAshuSAL eSa vIraH suSveH paktiM kRNute 20 4, 35 | kimmayaH svic camasa eSa Asa yaM kAvyena caturo vicakra | ~ 21 4, 45 | HYMN 45~~eSa sya bhAnur ud iyarti yujyate 22 5, 36 | stoSan maghavan purUvasuH || ~eSa grAveva jaritA ta indreyarti 23 5, 42 | vidyutA rodasI ukSamANaH || ~eSa stomo mArutaM shardho achA 24 5, 50 | rNA dhIreva sanitA || ~eSa te deva netA rathaspatiH 25 5, 61 | na kAmo apa veti me || ~eSa kSeti rathavItir maghavA 26 5, 80 | viprAso matibhir jarante || ~eSA janaM darshatA bodhayantI 27 5, 80 | jyotir yachaty agre ahnAm || ~eSA gobhir aruNebhir yujAnAsredhantI 28 5, 80 | vishvavArA vi bhAti || ~eSA vyenI bhavati dvibarhA AviSkRNvAnA 29 5, 80 | prajAnatIva na disho minAti || ~eSA shubhrA na tanvo vidAnordhveva 30 5, 80 | divo duhitA jyotiSAgAt || ~eSA pratIcI duhitA divo nR^In 31 6, 45 | vajrovartatAmindra gavyuH ~eSa drapso vRSabho vishvarUpa 32 6, 72 | HYMN 72~~eSA syA no duhitA divojAH kSitIruchantI 33 7, 20 | varUthe aghnato nRpItau ~eSa stomo acikradad vRSA ta 34 7, 24 | dadhad vRSaNaM shuSmamindra ~eSa stomo maha ugrAya vAhe dhurIvAtyo 35 7, 60 | priyAso aryaman gRNantaH ~eSa sya mitrAvaruNA nRcakSA 36 7, 63 | rebhairudetyanumadyamAnaH ~eSa me devaH savitA cachanda 37 7, 64 | rAjAnAsukSitIstarpayethAm ~eSa stomo varuNa mitra tubhyaM 38 7, 65 | pRNItamudno divyasya cAroH ~eSa stomo varuNa mitra ... ~ ~ 39 7, 67 | suratnAso devavItiMgamema ~eSa sya vAM pUrvagatveva sakhye 40 7, 68 | cicchaktyashvinAshacIbhiH ~eSa sya kArurjarate sUktairagre 41 7, 75 | vratAnyApRNanto antarikSA vyasthuH ~eSA syA yujAnA parAkAt pañca 42 7, 76 | sujAte prathamA jarasva ~eSA netrI rAdhasaH sUnRtAnAmuSA 43 7, 80 | AviSkRNvatIM bhuvanAni vishvA ~eSA syA navyamAyurdadhAnA gUDhvI 44 7, 95 | pra kSodasA dhAyasA sasra eSA sarasvatI dharuNamAyasI 45 7, 98 | trir devaH pRthivIm eSa etAM vi cakrame shatarcasam 46 7, 98 | vi cakrame pRthivIm eSa etAM kSetrAya viSNur manuSe 47 8, 1 | mAmahe saha tvacA hiraNyayA ~eSa vishvAnyabhyastu saubhagAsaN^gasya 48 8, 2 | anu ghen mandI maghonaH ~eSa etAni cakArendro vishvA 49 8, 27 | nyañcanaM durge cidA susaraNam ~eSA cidasmAdashaniH paro nu 50 8, 29 | ekaH pIpAya taskaro yathA eSa veda nidhInAm ~trINyeka 51 9, 3 | HYMN 3~~eSa devo amartyaH parNavIriva 52 9, 3 | dIyati ~abhi droNAnyAsadam ~eSa devo vipA kRto.ati hvarAMsi 53 9, 3 | dhAvati ~pavamAno adAbhyaH ~eSa devo vipanyubhiH pavamAna 54 9, 3 | RtAyubhiH ~harirvAjAya mRjyate ~eSa vishvAni vAryA shUro yanniva 55 9, 3 | satvabhiH ~pavamAnaHsiSAsati ~eSa devo ratharyati pavamAno 56 9, 3 | dashasyati ~AviS kRNoti vagvanum ~eSa viprairabhiSTuto.apo devo 57 9, 3 | dadhad ratnAnidAshuSe ~eSa divaM vi dhAvati tiro rajAMsi 58 9, 3 | dhArayA ~pavamAnaHkanikradat ~eSa divaM vyAsarat tiro rajANsyaspRtaH ~ 59 9, 3 | rajANsyaspRtaH ~pavamAnaH svadhvaraH ~eSa pratnena janmanA devo devebhyaH 60 9, 3 | sutaH ~hariH pavitrearSati ~eSa u sya puruvrato jajñAno 61 9, 15 | HYMN 15~~eSa dhiyA yAtyaNvya shUro rathebhirAshubhiH ~ 62 9, 15 | gachannindrasya niSkRtam ~eSa purU dhiyAyate bRhate devatAtaye ~ 63 9, 15 | devatAtaye ~yatrAmRtAsa Asate ~eSa hito vi nIyate.antaH shubhrAvatA 64 9, 15 | yadI tuñjanti bhUrNayaH ~eSa shRN^gANi dodhuvacchishIte 65 9, 15 | vRSA ~nRmNA dadhAna ojasA ~eSa rukmibhirIyate vAji shubhrebhiraMshubhiH ~ 66 9, 15 | patiH sindhUnAM bhavan ~eSa vasUni pibdanA paruSA yayivAnati ~ 67 9, 27 | HYMN 27~~eSa kavirabhiSTutaH pavitre 68 9, 27 | punAno ghnannapa sridhaH ~eSa indrAya vAyave svarjit pari 69 9, 27 | pavitre dakSasAdhanaH ~eSa nRbhirvi nIyate divo mUrdhA 70 9, 27 | somo vaneSu vishvavit ~eSa gavyuracikradat pavamAno 71 9, 27 | induH satrAjidastRtaH ~eSa sUryeNa hAsate pavamAno 72 9, 27 | pavitre matsaro madaH ~eSa shuSmyasiSyadadantarikSe 73 9, 28 | HYMN 28~~eSa vAjI hito nRbhirvishvavin 74 9, 28 | avyo vAraM vi dhAvati ~eSa pavitre akSarat somo devebhyaH 75 9, 28 | vishvA dhAmAnyAvishan ~eSa devaH shubhAyate.adhi yonAvamartyaH ~ 76 9, 28 | yonAvamartyaH ~vRtrahA devavItamaH ~eSa vRSA kanikradad dashabhirjAmibhiryataH ~ 77 9, 28 | dashabhirjAmibhiryataH ~abhi droNAni dhAvati ~eSa sUryamarocayat pavamAno 78 9, 28 | vishvA dhAmAni vishvavit ~eSa shuSmyadAbhyaH somaH punAno 79 9, 38 | HYMN 38~~eSa u sya vRSA ratho.avyo vArebhirarSati ~ 80 9, 38 | yAbhirmadAya shumbhate ~eSa sya mAnuSISvA shyeno na 81 9, 38 | gachañ jAro na yoSitam ~eSa sya madyo raso.ava caSTe 82 9, 38 | shishuH ~ya indurvAramAvishat ~eSa sya pItaye suto harirarSati 83 9, 42 | sUryam ~vasAno gA apohariH ~eSa pratnena manmanA devo devebhyas 84 9, 62 | cetati ~hinvAna ApyaM bRhat ~eSa vRSA vRSavrataH pavamAno 85 9, 62 | purushcandrampuruspRham ~eSa sya pari Sicyate marmRjyamAna 86 9, 66 | pavitramatyavyayam ~punAna indurindramA ~eSa somo adhi tvaci gavAM krILatyadribhiH ~ 87 9, 67 | dadhat stotre suvIryam ~eSa tunno abhiSTutaH pavitramati 88 9, 77 | HYMN 77~~eSa pra koshe madhumAnacikradadindrasya 89 9, 84 | somo mAdayan daivyaM janam ~eSa sya somaH pavate sahasrajid 90 9, 87 | yadAsAmapIcyaM guhyaM nAma gonAm ~eSa sya te madhumAnindra somo 91 9, 87 | tuñjAno abhi vAjamarSa ~eSa suvAnaH pari somaH pavitre 92 9, 87 | gavyannabhishUro na satvA ~eSA yayau paramAdantaradreH 93 9, 96 | samusriyAbhiHpratiran na AyuH ~eSa sya somo matibhiH punAno. 94 9, 97 | samindurgobhirasarat samadbhiH ~eSa sya te pavata indra somashcamUSu 95 9, 97 | kAmo na yo devayatAmasarji ~eSa pratnena vayasA punAnastiro 96 9, 97 | maghavA maghavadbhya indo ~eSa vishvavit pavate manISI 97 9, 108| cAruNo yena shravAMsyAnashuH ~eSa sya dhArayA suto.avyo vArebhiH 98 9, 110| sahasradhAraH shatavAja induH ~eSa punAno madhumAn RtAvendrAyenduH 99 10, 11 | dyumAnamavAn bhUSati dyUn ~yadagna eSA samitirbhavAti devI deveSu 100 10, 16 | priyo devAnAmutasomyAnAm ~eSa yashcamaso devapAnastasmin 101 10, 18 | UrNamradA yuvatirdakSiNAvata eSA tvA pAtunir{R}terupasthAt ~ 102 10, 34 | na mA mimetha na jihILa eSA shivA sakhibhya uta mahyamAsIt ~ 103 10, 109| na dUtAya prahye tastha eSA tathA rASTraM gupitaMkSatriyasya ~ 104 10, 139| bhuvanAni gopAH ~nRcakSA eSa divo madhya Asta ApaprivAn 105 10, 165| padamagnaukRNoti ~yasya dUtaH prahita eSa etat tasmai yamAya namoastu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License