Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sominah 8
somini 1
somino 6
somo 104
somoadhi 1
somorvam 1
somoyah 1
Frequency    [«  »]
104 ashvina
104 devo
104 dive
104 somo
103 dashuse
101 asme
101 yuyam

Rig Veda (Sanskrit)

IntraText - Concordances

somo

    Book, Hymn
1 1, 18 | yamindro brahmaNas patiH ~somo hinoti martyam ~tvaM taM 2 1, 23 | devAbhavata vAjinaH ~apsu me somo abravIdantarvishvAni bheSajA ~ 3 1, 65 | cetiSTho vishAmuSarbhut ~somo na vedhA RtaprajAtaH pashurna 4 1, 86 | asya vIrasya barhiSi sutaH somo diviSTiSu ~ukthaM madashca 5 1, 91 | avIrahA pra carA soma duryAn ~somo dhenuM somo arvantamAshuM 6 1, 91 | soma duryAn ~somo dhenuM somo arvantamAshuM somo vIraM 7 1, 91 | dhenuM somo arvantamAshuM somo vIraM karmaNyaM dadAti ~ 8 1, 108| gabhIram ~tAvAnayaM pAtave somo astvaramindrAgnI manase 9 1, 108| prathamaM vAM vRNAno.ayaM somo asurairno vihavyaH ~tAM 10 1, 136| mitrAya varuNAya shantamaH somo bhUtvavapAneSvAbhago devo 11 1, 164| bhuvanasya nAbhiH ~ayaM somo vRSNo ashvasya reto brahmAyaM 12 1, 191| dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH svasA ~adRSTA 13 2, 12 | yasya brahma vardhanaM yasya somo yasyedaM rAdhaH s. j. i. ~ 14 2, 44 | jinvatu vishvaminvo rayiM somo rayipatirdadhAtu ~avatu 15 3, 69 | namasyanti dhiyeSitAH ~somo jigAti gAtuvid devAnAmeti 16 3, 69 | niSkRtam ~Rtasya yonimAsadam ~somo asmabhyaM dvipade catuSpade 17 4, 24 | puroLAshaM riricyAt | ~Ad it somo vi papRcyAd asuSvIn Ad ij 18 5, 36 | harivaH shUra shipre ruhat somo na parvatasya pRSThe | ~ 19 5, 40 | vRSA grAvA vRSA mado vRSA somo ayaM sutaH | ~vRSann indra 20 5, 46 | vAto asridho draviNodA uta somo mayas karat | ~uta Rbhava 21 6, 45 | pradivi yasteannam ~sutaH somo asutAdindra vasyAnayaM shreyAñcikituSe 22 6, 49 | goSu shacyA pakvamantaH somo dAdhAra dashayantramutsam ~ ~ 23 6, 52 | pIyUSaM tisRSu pravatsu somo dAdhArorvantarikSam ~ayaM 24 6, 84 | ashmA bhavatu nastanUH ~somo adhi bravItu no.aditiH sharma 25 7, 35 | gnAbhiriha shRNotu ~shaM naH somo bhavatu brahma shaM naH 26 7, 49 | yAsu rAjA varuNo yAsu somo vishve devA yAsUrjaM madanti ~ 27 7, 97 | mAyA athAbhavat kevalaH somo asya || ~tavedaM vishvam 28 7, 101| satyaM yatarad RjIyastadit somo.avati hantyAsat ~nA vA u 29 7, 101| avati hantyAsat ~nA vA u somo vRjinaM hinoti na kSatriyaM 30 8, 9 | stomena pari Sicyate ~ayaM somo madhumAn vAjinIvasU yena 31 8, 13 | vRSA grAvA vRSA mado vRSA somo ayaM sutaH ~vRSAyajño yaminvasi 32 8, 17 | yajamAnAya sunvate ~ayaM ta indra somo nipUto adhi barhiSi ~ehImasya 33 8, 22 | ayaM vAmadribhiH sutaH somo nara vRSaNvasu ~A yAtaM 34 8, 32 | prAshUnAmasti sunvatAm ~na somo apratA pape ~panya idupa 35 8, 48 | dharyashva pItaH ~ayaM yaH somo nyadhAyyasme tasmA indraM 36 8, 48 | niratrasan tamiSIcIrabhaiSuH ~A somo asmAnaruhad vihAyA aganma 37 8, 92 | te ~araM ta indra kukSaye somo bhavatu vRtrahan ~araM dhAmabhyaindavaH ~ 38 8, 94 | marutaH somapItaye ~asti somo ayaM sutaH pibantyasya marutaH ~ 39 8, 96 | kRNvannapAMsi naryA purUNi somo na pIto havyaH sakhibhyaH ~ ~ 40 9, 12 | sAdane sindhorUrmA vipashcit ~somo gaurIadhi shritaH ~divo 41 9, 12 | vicakSaNo.avyo vAre mahIyate ~somo yaH sukratuH kaviH ~yaH 42 9, 12 | yugA ~abhi priyA divas padA somo hinvAno arSati ~viprasya 43 9, 18 | suvAno giriSThAH pavitre somo akSAH ~madeSu sarvadhA asi ~ 44 9, 23 | abhi koshaM madhushcutam ~somo arSati dharNasirdadhAna 45 9, 27 | divo mUrdhA vRSA sutaH ~somo vaneSu vishvavit ~eSa gavyuracikradat 46 9, 28 | dhAvati ~eSa pavitre akSarat somo devebhyaH sutaH ~vishvA 47 9, 30 | pavasva soma dhArayA ~pra somo ati dhArayA pavamAno asiSyadat ~ 48 9, 34 | vAyave varuNAya marudbhyaH ~somo arSati viSNave ~vRSANaM 49 9, 36 | sa vishvA dAshuSe vasu somo divyAni pArthivA ~pavatAmAntarikSyA ~ 50 9, 37 | suto varivovidadAbhyaH ~somo vAjamivAsarat ~sa devaH 51 9, 43 | pItaye ~punAno yAti haryataH somo gIrbhiH pariSkRtaH ~viprasya 52 9, 44 | matI juSTo dhiyA hitaH somo hinve parAvati ~viprasya 53 9, 44 | jAgRviH suta eti pavitra A ~somo yAti vicarSaNiH ~sa naH 54 9, 44 | vAyave vipravIraH sadAvRdhaH ~somo deveSvA yamat ~sa no adya 55 9, 54 | tiSThati punAno bhuvanopari ~somo devo nasUryaH ~pari No devavItaye 56 9, 56 | vighnan rakSAMsi devayuH ~yat somo vAjamarSati shataM dhArA 57 9, 61 | apaghnan pavate mRdho.apa somo arAvNaH ~gachannindrasya 58 9, 62 | vasatAviva ~pavamAnaH suto nRbhiH somo vAjamivAsarat ~camUSu shakmanAsadam ~ 59 9, 63 | abhi vAjamuta shravaH ~somo devo na sUryo.adribhiH pavate 60 9, 65 | vAyave varuNAya marudbhyaH ~somo arSati viSNave ~iSaM tokAya 61 9, 66 | punAna indurindramA ~eSa somo adhi tvaci gavAM krILatyadribhiH ~ 62 9, 69 | vAramavyayamatkaM na niktampari somo avyata ~amRktena rushatA 63 9, 72 | yujyate saM dhenubhiH kalashe somo ajyate ~ud vAcamIrayati 64 9, 72 | vajro vRSabho vibhUvasuH somo hRdepavate cAru matsaraH ~ 65 9, 74 | rUpaM kRNute yat siSAsati somo mIDhvAnasuro veda bhUmanaH ~ 66 9, 78 | pavamAnamakSitam ~gojin naH somo rathajid dhiraNyajit svarjidabjit 67 9, 82 | HYMN 82~~asAvi somo aruSo vRSA harI rAjeva dasmo 68 9, 84 | pavate dhArayA suta indraM somo mAdayan daivyaM janam ~eSa 69 9, 86 | ketuH pavate svadhvaraH somo devAnAmupa yAti niSkRtam ~ 70 9, 86 | matInAM pavate vicakSaNaH somo ahnaH pratarItoSaso divaH ~ 71 9, 86 | triH sapta duduhAna AshiraM somo hRde pavate cAru matsaraH ~ 72 9, 87 | eSa sya te madhumAnindra somo vRSA vRSNe pari pavitre 73 9, 96 | kRNvannindrahavAn sakhibhya A somo vastrA rabhasAni datte ~ 74 9, 96 | kalashe devavAta indrAya somo raNyo madAya ~sahasradhAraH 75 9, 96 | samusriyAbhiHpratiran na AyuH ~eSa sya somo matibhiH punAno.atyo na 76 9, 96 | tRtIyaM dhAma mahiSaH siSAsan somo virAjamanurAjati STup ~camUSacchyenaH 77 9, 97 | srava nabho arNashcamUSu ~somo asmabhyaM kAmyaM bRhantaM 78 9, 97 | vardhitA vardhanaH pUyamAnaH somo mIDhvAnabhi no jyotiSAvIt ~ 79 9, 97 | pavitre adhi sAno avye bRhat somo vAvRdhe suvAna induH ~mahat 80 9, 97 | suvAna induH ~mahat tat somo mahiSashcakArApAM yad garbho. 81 9, 97 | vishvavit pavate manISI somo vishvasya bhuvanasya rAjA ~ 82 9, 101| yonimAsadam ~avyo vArebhiH pavate somo gavye adhi tvaci ~kanikradad 83 9, 106| sAnasirindrAya pavate sutaH ~somo jaitrasyacetati yathA vide ~ 84 9, 107| 107~~parIto SiñcatA sutaM somo ya uttamaM haviH ~dadhanvAnyo 85 9, 107| madhvA yajñaM mimikSa naH ~somo mIDhvAn pavate gAtuvittama 86 9, 107| anUpe gomAn gobhirakSAH somo dugdhAbhirakSAH ~samudraM 87 9, 107| anumAdyaH pavamAno manISibhiH somo viprebhir{R}kvabhiH ~pra 88 9, 107| samudriyaH ~indrAya pavate madaH somo marutvate sutaH ~sahasradhAro 89 9, 107| punAnashcamU janayan matiM kaviH somo deveSu raNyati ~apo vasAnaH 90 10, 9 | apoyAcAmi bheSajam ~apsu me somo abravIdantarvishvAni bheSajA ~ 91 10, 30 | yAbhirindrovAvRdhe vIryAya ~yAbhiH somo modate harSate ca kalyANIbhiryuvatibhirnamaryaH ~ 92 10, 32 | maghavAnaH so astvayaM ca somo hRdi yambibharmi ~ ~ 93 10, 48 | karam ~pra nemasmin dadRshe somo antargopA nemamAvirasthAkRNoti ~ 94 10, 65 | viSNurmarutaH svarbRhat somo rudroaditirbrahmaNas patiH ~ 95 10, 65 | antarikSaM mahyA paprurojasA somo ghRtashrIrmahimAnamIrayan ~ 96 10, 85 | RtenAdityAstiSThanti divi somo adhi shritaH ~somenAdityA 97 10, 85 | varAgnirAsIt purogavaH ~somo vadhUyurabhavadashvinAstAmubhA 98 10, 85 | patisturIyaste manuSyajAH ~somo dadad gandharvAya gandharvo 99 10, 89 | dhuniH shimIvAñcharumAnRjISI ~somo vishvAnyatasA vanAni nArvAgindrampratimAnAni 100 10, 108| bRhaspatiryA avindan nigULAH somo grAvANa RSayashca viprAH ~ ~ 101 10, 109| mayobhUrApo devIHprathamajA Rtena ~somo rAjA prathamo brahmajAyAM 102 10, 124| vRNAnaH pitaraMjahAmi ~agniH somo varuNaste cyavante paryAvardrASTraM 103 10, 169| deveSu tanvamairayanta yAsAM somo vishvA rUpANiveda ~tA asmabhyaM 104 10, 174| abhi tvA devaH savitAbhi somo avIvRtat ~abhi tvA vishvAbhUtAnyabhIvarto


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License