Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devirudidabhyah 1
devirupa 4
devitame 1
devo 104
devosrikam 1
devrsu 1
devy 4
Frequency    [«  »]
106 divi
105 esa
104 ashvina
104 devo
104 dive
104 somo
103 dashuse

Rig Veda (Sanskrit)

IntraText - Concordances

devo

    Book, Hymn
1 1, 1 | satyashcitrashravastamaH ~devo devebhirA gamat ~yadaN^ga 2 1, 19 | marudbhiragna A gahi ~nahi devo na martyo mahastava kratuM 3 1, 31 | no agne pitrorupastha A devo deveSvanavadya jAgRviH ~ 4 1, 35 | hiraNyayena savitA rathenA devo yAti bhuvanAni pashyan || ~ 5 1, 35 | shubhrAbhyAM yajato haribhyAm | ~A devo yAti savitA parAvato 'pa 6 1, 36 | Urdhva U Su Na Utaye tiSThA devo na savitA ~UrdhvovAjasya 7 1, 68 | yadeSAmeko vishveSAM bhuvad devo devAnAM mahitvA ~Adit te 8 1, 71 | dhRSatA didyumasmai svAyAM devo duhitari tviSiM dhAt ~sva 9 1, 73 | sadma vidhato vi tArIt ~devo na yaH savitA satyamanmA 10 1, 73 | Atmeva shevo didhiSAyyo bhUt ~devo na yaH pRthivIM vishvadhAyA 11 1, 94 | bhUtveSAM manaH punaragne ... ~devo devAnAmasi mitro adbhuto 12 1, 105| viduSTaraH ~agnirhavyA suSUdati devo deveSu medhiro vi... ~brahmA 13 1, 123| uSo devi martyatrA sujAte ~devo no atra savitA damUnA anAgaso 14 1, 124| sUrya urviyA jyotirashret ~devo no atra savitA nvarthaM 15 1, 127| ya UrdhvayA svadhvaro devo devAcyA kRpA ~ghRtasya vibhrASTimanu 16 1, 136| somo bhUtvavapAneSvAbhago devo deveSvAbhagaH | taM devAso 17 1, 142| narAshaMsaH trirA divo devo deveSu yajñiyaH ~ILito agna 18 1, 142| vanaspate ~agnirhavyA suSUdati devo deveSu medhiraH ~pUSaNvate 19 1, 160| sujanmanI dhiSaNe antarIyate devo devI dharmaNA sUryaH shuciH ~ 20 1, 188| 188~~samiddho adya rAjasi devo devaiH sahasrajit ~dUto 21 2, 3 | pAvakaH pradivaH sumedhA devo devAn yajatvagnirarhan ~ 22 2, 12 | jAta eva prathamo manasvAn devo devAn kratunA paryabhUSat ~ 23 2, 20 | sa sunvata indraH sUryamA devo riNaM martyAya stavAn ~A 24 2, 23 | mahAmuruM sainaM sashcad devo devaM satyamindraMsatya 25 2, 26 | raNvaH shavasA vavakSitha ~sa devo devAn prati paprathe pRthu 26 2, 34 | sanaye vAjasAtaye ~uta sya devo bhuvanasya sakSaNistvaSTA 27 3, 5 | IDyaM cAru nAma vishvAni devo vayunAni vidvAn ~sasasya 28 3, 28 | A cakruragnimUtaye ~hotA devo amartyaH purastAdeti mAyayA ~ 29 3, 36 | vRtraM paridhiM nadInAm ~devo.anayat savita supANistasya 30 4, 1 | kSety asya duryAsu sAdhan devo martasya sadhanitvam Apa || ~ 31 4, 2 | yo martyeSv amRta RtAvA devo deveSv aratir nidhAyi | ~ 32 4, 2 | tvam agne adhvaraM jujoSo devo martasya sudhitaM rarANaH | ~ 33 4, 5 | nindata ya imAm mahyaM rAtiM devo dadau martyAya svadhAvAn | ~ 34 4, 13 | Urdhvam bhAnuM savitA devo ashred drapsaM davidhvad 35 4, 14 | agnir uSaso jAtavedA akhyad devo rocamAnA mahobhiH | ~A nAsatyorugAyA 36 4, 14 | UrdhvaM ketuM savitA devo ashrej jyotir vishvasmai 37 4, 15 | vAjI san pari NIyate | ~devo deveSu yajñiyaH || ~pari 38 4, 18 | ajighAMsac carantam | ~kas te devo adhi mArDIka AsId yat prAkSiNAH 39 4, 22 | parvANi sakhyAya vivye || ~yo devo devatamo jAyamAno maho vAjebhir 40 4, 23 | abhi draviNaM dIdhyAnaH | ~devo bhuvan navedA ma RtAnAM 41 4, 23 | kathA kad asyA uSaso vyuSTau devo martasya sakhyaM jujoSa | ~ 42 4, 30 | vAmaM-vAmaM ta Adure devo dadAtv aryamA | ~vAmam pUSA 43 4, 53 | tmanA tan no mahAM ud ayAn devo aktubhiH || ~divo dhartA 44 4, 58 | baddho vRSabho roravIti maho devo martyAM A vivesha || ~tridhA 45 5, 3 | saMsthe yad agna Iyase rayINAM devo martair vasubhir idhyamAnaH || ~ 46 5, 8 | juSasva samidhAno aN^giro devo martasya yashasA sudItibhiH || ~ 47 5, 42 | devAnAM sumatyA yajñiyAnAm || ~devo bhagaH savitA rAyo aMsha 48 5, 42 | vanaspatIMr oSadhI rAye ashyAH | ~devo-devaH suhavo bhUtu mahyam 49 5, 43 | dhiyAjuro mithunAsaH sacanta | ~devo-devaH suhavo bhUtu mahyam 50 6, 14 | bhiyA ~agnirhi vidmanA nido devo martamuruSyati ~sahAvA yasyAvRto 51 6, 15 | vo gIrbhiramRtaM vivAsata devo deveSu vanate hi vAryaM 52 6, 15 | deveSu vanate hi vAryaM devo deveSu vanate hi no duvaH ~ 53 6, 34 | tan na tvAvAnanyo astIndra devo na martyo jyAyAn ~ahannahiM 54 6, 53 | yasya carkRtiH pari dyAM devo naiti sUryaH ~tveSaM shavo 55 7, 6 | sasAda pitrorupastham ~A devo dade budhnyA vasUni vaishvAnara 56 7, 16 | shataM pUrbhiryaviSThya ~devo vo draviNodAH pUrNAM vivaSTyAsicam ~ 57 7, 35 | haveSu ~shaM no aja ekapAd devo astu shaM no.ahirbudhnyaH 58 7, 38 | suvAnaH ~api STutaH savitA devo astu yamA cid vishve vasavo 59 7, 45 | HYMN 45~~A devo yAtu savitA suratno.antarikSaprA 60 7, 64 | jIradAnU ~mitrastan no varuNo devo aryaH pra sAdhiSThebhiH 61 7, 72 | bharante ~UrdhvaM bhAnuM savitA devo ashred bRhadagnayaH samidhA 62 7, 76 | vishvajanyaM vishvAnaraH savitA devo ashret ~kratvA devAnAmajaniSTa 63 7, 86 | bhUrNaye.anAgAH ~acetayadacito devo aryo gRtsaM rAye kavitaro 64 8, 1 | naH ~shevAre vAryA puru devo martAya dAshuSe ~sa sunvate 65 8, 14 | te vartAsti rAdhasa indra devo na martyaH ~yad ditsasistuto 66 8, 19 | vivAsate vAryANi svadhvaro hotA devo amartyaH ~yadagne martyastvaM 67 8, 39 | vishvaM bhUmeva puSyati devo deveSu yajñiyo nabhantAmanyake 68 8, 92 | dhyasyavardhanam ~asya pItvA madAnAM devo devasyaujasA ~vishvAbhi 69 8, 93 | na minanti svarAjyam ~na devo nAdhrigurjanaH ~adhA te 70 8, 96 | saMhitA girINAm ~na tad devo na martyastuturyAd yAni 71 9, 3 | HYMN 3~~eSa devo amartyaH parNavIriva dIyati ~ 72 9, 3 | abhi droNAnyAsadam ~eSa devo vipA kRto.ati hvarAMsi dhAvati ~ 73 9, 3 | pavamAno adAbhyaH ~eSa devo vipanyubhiH pavamAna RtAyubhiH ~ 74 9, 3 | pavamAnaHsiSAsati ~eSa devo ratharyati pavamAno dashasyati ~ 75 9, 3 | eSa viprairabhiSTuto.apo devo vi gAhate ~dadhad ratnAnidAshuSe ~ 76 9, 3 | svadhvaraH ~eSa pratnena janmanA devo devebhyaH sutaH ~hariH pavitrearSati ~ 77 9, 6 | sutaM bharAya saM sRja ~devo devAya dhArayendrAya pavate 78 9, 42 | apohariH ~eSa pratnena manmanA devo devebhyas pari ~dhArayA 79 9, 54 | punAno bhuvanopari ~somo devo nasUryaH ~pari No devavItaye 80 9, 63 | abhi vAjamuta shravaH ~somo devo na sUryo.adribhiH pavate 81 9, 64 | pavamAna vidharmaNi ~akrAn devo nasUryaH ~induH paviSTa 82 9, 65 | mahIyuvaH ~pavamAna rucA\-rucA devo devebhyas pari ~vishvA vasUnyAvisha ~ 83 9, 81 | dyAvApRthivI vishvaminve aryamA devo aditirvidhAtA ~bhago nRshaMsa 84 9, 95 | Rtasyeyarti vAcamariteva nAvam ~devo devAnAM guhyAni nAmAviS 85 9, 97 | asya preSA hemanA pUyamAno devo devebhiH samapRkta rasam ~ 86 9, 97 | pra kAvyamushaneva bruvANo devo devAnAM janimA vivakti ~ 87 9, 97 | indurindrasya sakhyaM juSANo devo devasya matsaro madAya ~ 88 9, 97 | abhi priyANi pavate punAno devo devAn svena rasena pRñcan ~ 89 9, 97 | svAdiSTho madhumAn RtAvA devo na yaH savitA satyamanmA ~ 90 9, 98 | mAnavI indurjaniSTa rodasI ~devo devI giriSThA asredhan taM 91 10, 2 | svAhA vayaM kRNavAmA havIMSi devo devAnyajatvagnirarhan ~A 92 10, 12 | RtenAbhishrAve bhavataHsatyavAcA ~devo yan martAn yajathAya kRNvan 93 10, 12 | sIdaddhotA pratyaM svamasuM yan ~devo devAn paribhUr{R}tena vahA 94 10, 12 | no atrAditiranAgAn savitA devo varuNAya vocat ~shrudhI 95 10, 17 | aMshuravashca yaH paraHsrucA ~ayaM devo bRhaspatiH saM taM siñcatu 96 10, 22 | yujAno ashva vAtasya dhunI devo devasya vajrivaH ~syantapathA 97 10, 48 | AdityAnAM vasUnAM rudriyANAM devo devAnAM naminAmi dhAma ~ 98 10, 51 | ko mA dadarsha katamaH sa devo yo me tanvo bahudhAparyapashyat ~ 99 10, 83 | manyurindro manyurevAsa devo manyurhotA varuNojAtavedAH ~ 100 10, 98 | parjanyaMshantanave vRSAya ~A devo dUto ajirashcikitvAn tvad 101 10, 110| samiddho adya manuSo duroNe devo devAn yajasi jAtavedaH ~ 102 10, 110| RtuthAhavIMSi ~vanaspatiH shamitA devo agniH svadantu havyammadhunA 103 10, 173| dhruvaM te rAjA varuNo dhruvaM devo bRhaspatiH ~dhruvaM ta indrashcAgnishca 104 10, 176| janmanaH ~sahasashcidsahIyAn devo jIvAtave kRtaH ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License