Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ashvi 2
ashvibhyam 1
ashvibhyamusasa 1
ashvina 104
ashvinadya 1
ashvinagam 1
ashvinah 1
Frequency    [«  »]
106 ava
106 divi
105 esa
104 ashvina
104 devo
104 dive
104 somo

Rig Veda (Sanskrit)

IntraText - Concordances

ashvina

    Book, Hymn
1 1, 3 | HYMN 3~~ashvinA yajvarIriSo dravatpANI shubhas 2 1, 3 | patI ~purubhujAcanasyatam ~ashvinA purudaMsasA narA shavIrayA 3 1, 15 | adha smA no dadirbhava ~ashvinA pibataM madhu dIdyagnI shucivrata ~ 4 1, 22 | rathItamobhA devA divispRshA ~ashvinA tA havAmahe ~yA vAM kashA 5 1, 22 | yatrA rathena gachathaH ~ashvinA somino gRham ~hiraNyapANimUtaye 6 1, 34 | vibhur vAM yAma uta rAtir ashvinA | ~yuvor hi yantraM himyeva 7 1, 34 | trir naktaM yAthas trir v ashvinA divA || ~samAne ahan trir 8 1, 34 | mimikSatam | ~trir vAjavatIr iSo ashvinA yuvaM doSA asmabhyam uSasash 9 1, 34 | trir nAndyaM vahatam ashvinA yuvaM triH pRkSo asme akSareva 10 1, 34 | trir no rayiM vahatam ashvinA yuvaM trir devatAtA trir 11 1, 34 | ruhad ratham || ~trir no ashvinA divyAni bheSajA triH pArthivAni 12 1, 34 | shubhas patI || ~trir no ashvinA yajatA dive-dive pari tridhAtu 13 1, 34 | svasarANi gachatam || ~trir ashvinA sindhubhiH saptamAtRbhis 14 1, 34 | devebhir yAtam madhupeyam ashvinA | ~prAyus tAriSTaM nI rapAMsi 15 1, 34 | bhavataM sacAbhuvA || ~A no ashvinA trivRtA rathenArvAñcaM rayiM 16 1, 47 | teSAM su shRNutaM havam ~ashvinA madhumattamaM pAtaM somaM 17 1, 47 | abhidyavo yuvAM havante ashvinA ~yAbhiH kaNvamabhiSTibhiH 18 1, 92 | novishvA saubhagAnyA vaha ~ashvinA vartirasmadA gomad dasrA 19 1, 117| rodasyoH ~yad vAM pajrAso ashvinA havante yAtamiSA ca viduSe 20 1, 117| sumatimA cake vAM vishvA dhiyo ashvinA prAvataM me ~asme rayiM 21 1, 118| HYMN 118~~A vAM ratho ashvinA shyenapatvA sumRLIkaH svavAn 22 1, 118| purAjAH ~A vAM shyenAso ashvinA vahantu rathe yuktAsa AshavaH 23 1, 118| svavase sujAtA havAmahe ashvinA nAdhamAnAH ~A na upa vasumatA 24 1, 161| sparat ~indro harI yuyuje ashvinA rathaM bRhaspatirvishvarUpAmupAjata ~ 25 1, 181| sthavirA vedhasA gIrbALhe ashvinA tredhA kSarantI ~upastutAvavataM 26 1, 182| tena dAshvAMsamupa yAtho ashvinA ~kimatra dasrA kRNuthaH 27 2, 43 | samajataM rajAMsi ~imA giro ashvinA yuSmayantIH kSNotreNeva 28 3, 21 | bRhaspatiM savitAraM cadevam ~ashvinA mitrAvaruNA bhagaM ca vasUn 29 3, 64 | pratyavartiM gamiSThAhurviprAso ashvinA purAjAH ~A manyethAmA gataM 30 3, 64 | kaccidevairvishve janAso ashvinA havante ~imA hi vAM goRjIkA 31 3, 64 | madhvA mademasaha nU samAnAH ~ashvinA vAyunA yuvaM sudakSA niyudbhiS 32 3, 64 | somaM pibatamasridhA sudAnU ~ashvinA pari vAmiSaH purUcIrIyurgIrbhiryatamAnA 33 3, 64 | dyAvApRthivI yAti sadyaH ~ashvinA madhuSuttamo yuvAkuH somastaM 34 4, 13 | sumanA ratnadheyam | ~yAtam ashvinA sukRto duroNam ut sUryo 35 4, 15 | A dade || ~eSa vAM devAv ashvinA kumAraH sAhadevyaH | ~dIrghAyur 36 4, 15 | somakaH || ~taM yuvaM devAv ashvinA kumAraM sAhadevyam | ~dIrghAyuSaM 37 4, 34 | sindhubhI ratnadhebhiH || ~ye ashvinA ye pitarA ya UtI dhenuM 38 4, 43 | vAm bhUd upamAtiH kayA na AshvinA gamatho hUyamAnA | ~ko vAm 39 4, 44 | adyA huvema pRthujrayam ashvinA saMgatiM goH | ~yaH sUryAM 40 4, 44 | vasUyum || ~yuvaM shriyam ashvinA devatA tAM divo napAtA vanathaH 41 4, 44 | vanuSe pUrvyAya namo yemAno ashvinA vavartat || ~hiraNyayena 42 4, 44 | ubhayeSv asme | ~naro yad vAm ashvinA stomam Avan sadhastutim 43 4, 45 | dRtiM vahethe madhumantam ashvinA || ~haMsAso ye vAm madhumanto 44 4, 45 | usrA jarante prati vastor ashvinA | ~yan niktahastas taraNir 45 4, 45 | pathaH || ~pra vAm avocam ashvinA dhiyaMdhA rathaH svashvo 46 5, 26 | barhir Asade || ~edam maruto ashvinA mitraH sIdantu varuNaH | ~ 47 5, 43 | shaMtamA gIr dUto na gantv ashvinA huvadhyai | ~mayobhuvA sarathA 48 5, 49 | purubhujA vavRtyAM dive-dive cid ashvinA sakhIyan || ~prati prayANam 49 5, 51 | raNa || ~svasti no mimItAm ashvinA bhagaH svasti devy aditir 50 5, 73 | sthaH parAvati yad arvAvaty ashvinA | ~yad vA purU purubhujA 51 5, 73 | bharanta vAm || ~satyam id vA u ashvinA yuvAm Ahur mayobhuvA | ~ 52 5, 74 | ratho rathAnAM yeSTho yAtv ashvinA | ~purU cid asmayus tira 53 5, 74 | vibhiH shyeneva dIyatam || ~ashvinA yad dha karhi cic chushrUyAtam 54 5, 75 | shrutaM havam || ~atyAyAtam ashvinA tiro vishvA ahaM sanA | ~ 55 5, 75 | A no ratnAni bibhratAv ashvinA gachataM yuvam | ~rudrA 56 5, 75 | havanashrutA | ~vibhish cyavAnam ashvinA ni yAtho advayAvinam mAdhvI 57 5, 75 | vahantu pItaye saha sumnebhir ashvinA mAdhvI mama shrutaM havam || ~ 58 5, 75 | shubhas patI | ~avasyum ashvinA yuvaM gRNantam upa bhUSatho 59 5, 76 | rathyeha yAtam pIpivAMsam ashvinA gharmam acha || ~na saMskRtam 60 5, 76 | shaMtamena nedAnIm pItir ashvinA tatAna || ~idaM hi vAm pradivi 61 5, 77 | pibAtaH | ~prAtar hi yajñam ashvinA dadhAte pra shaMsanti kavayaH 62 5, 77 | pUrvabhAjaH || ~prAtar yajadhvam ashvinA hinota na sAyam asti devayA 63 5, 77 | vartate vAm | ~manojavA ashvinA vAtaraMhA yenAtiyAtho duritAni 64 5, 78 | patatam A sutAM upa || ~ashvinA hariNAv iva gaurAv ivAnu 65 5, 78 | patatam A sutAM upa || ~ashvinA vAjinIvasU juSethAM yajñam 66 5, 78 | javasA nUtanenAgachatam ashvinA shaMtamena || ~vi jihISva 67 5, 78 | sUSyantyA iva | ~shrutam me ashvinA havaM saptavadhriM ca muñcatam || ~ 68 5, 78 | saptavadhraye | ~mAyAbhir ashvinA yuvaM vRkSaM saM ca vi cAcathaH || ~ 69 7, 44 | devIM barhiSi sAdayanto.ashvinA viprA suhavAhuvema ~dadhikrAvANaM 70 7, 68 | san ~uta tyad vAM jurate ashvinA bhUccyavAnAya pratItyaM 71 7, 73 | purutamA purAjAmartyA havate ashvinA gIH ~nyu priyo manuSaH sAdi 72 7, 73 | vandate ca ~ashnItaM madhvo ashvinA upAka A vAM voce vidatheSu 73 7, 74 | vAM diviSTaya usrA havante ashvinA ~ayaM vAmahve.avase shacIvasU 74 7, 74 | yAtamasmayU ~adhA ha yanto ashvinA pRkSaH sacanta sUrayaH ~ 75 8, 5 | araMkRtaH ~yuvAM havante ashvinA ~asmAkamadya vAmayaM stomo 76 8, 5 | vAM vRSaNvasU ato vA bhUyo ashvinA ~gRNantaH sumnamImahe ~rathaM 77 8, 5 | naHpRN^ktamiSA rayim ~tA me ashvinA sanInAM vidyAtaM navAnAm ~ 78 8, 9 | bodhatam ~ayaM vAM gharmo ashvinA stomena pari Sicyate ~ayaM 79 8, 9 | raghuvartaniM rathaM tiSThAtho ashvinA ~A vAM stomA ime mama nabho 80 8, 9 | vainyaH sAdaneSvevedato ashvinA cetayethAm ~yAtaM chardiSpA 81 8, 9 | yadindreNa sarathaM yAtho ashvinA yad vA vAyunA bhavathaH 82 8, 9 | martyebhyaH ~pra bodhayoSo ashvinA pra devi sUnRte mahi ~pra 83 8, 9 | vANIranUSata pra devayanto ashvinA ~pra dyumnAya pra shavase 84 8, 18 | bhiSajA shaM naH karato ashvinA ~yuyuyAtAmito rapo apa sridhaH ~ 85 8, 22 | sumatibhiH shubhas patI ashvinA pra stuvImahi ~upa no vajinIvasU 86 8, 22 | yadadhrigAvo adhrigU idA cidahno ashvinA havAmahe ~vayaM gIrbhirvipanyavaH ~ 87 8, 26 | iSayantAvati kSapaH ~A vAM vAhiSTho ashvinA ratho yAtu shruto nara ~ 88 8, 26 | sumatibhirupa viprAvihA gatam ~ashvinA sv RSe stuhi kuvit te shravato 89 8, 26 | saparyanta shubhe cakrAte ashvinA ~yo vAmuruvyacastamaM ciketati 90 8, 27 | A pra yAta maruto viSNo ashvinA pUSan mAkInayA dhiyA ~indra 91 8, 35 | sUryeNa ca somaM sunvato ashvinA ~kSatraM jinvatamuta jinvataM 92 8, 42 | nAvaM ruhema ~A vAM grAvANo ashvinA dhIbhirviprA acucyavuH ~ 93 8, 73 | cicchushrUyAtamimaM havam ~anti Sad ... ~ashvinA yAmahUtamA nediSThaM yAmyApyam ~ 94 8, 73 | R}tAvarI ~anti Sad ... ~ashvinA su vicAkashad vRkSaM parashumAniva ~ 95 8, 83 | viSNo sajAtyAnAm ~itA maruto ashvinA ~pra bhrAtRtvaM sudAnavo. 96 8, 85 | somasyapItaye ~ayaM vAM kRSNo ashvinA havate vAjinIvasU ~madhvaH 97 8, 85 | dAshuSo gRhamitthA stuvato ashvinA ~madhvaH somasya pItaye ~ 98 8, 87 | HYMN 87~~dyumnI vAM stomo ashvinA krivirna seka A gatam ~madhvaHsutasya 99 8, 94 | pibantyasya marutaH ~uta svarAjo ashvinA ~pibanti mitro aryamA tanA 100 9, 7 | matI || ~sa vAyum indram ashvinA sAkam madena gachati | ~ 101 9, 8 | camUSado gachanto vAyum ashvinA | ~te no dhAntu suvIryam || ~ 102 10, 39 | yashasaM bhAgaM kRNutaM no ashvinA somaM nacAruM maghavatsu 103 10, 39 | iyaM vAmahve shRNutaM me ashvinA putrAyeva pitarA mahyaMshikSatam ~ 104 10, 184| hiraNyayI araNI yaM nirmanthato ashvinA ~taM tegarbhaM havAmahe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License