Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dashurirjano 1
dashusa 3
dashusah 5
dashuse 103
dashusevahanta 1
dashusevi 1
dashushe 1
Frequency    [«  »]
104 devo
104 dive
104 somo
103 dashuse
101 asme
101 yuyam
100 vayo

Rig Veda (Sanskrit)

IntraText - Concordances

dashuse

    Book, Hymn
1 1, 1 | devebhirA gamat ~yadaN^ga dAshuSe tvamagne bhadraM kariSyasi ~ 2 1, 2 | prapRñcatI dhenA jigAti dAshuSe ~urUcI somapItaye ~indravAyU 3 1, 8 | gomatI mahI ~pakvA shAkhA na dAshuSe ~evA hi te vibhUtaya Utaya 4 1, 25 | pra yuchataH ~dhRtavratAya dAshuSe ~vedA yo vInAM padamantarikSeNa 5 1, 27 | sindhorUrmA upAka A ~sadyo dAshuSe kSarasi ~yamagne pRtsu martyamavA 6 1, 35 | savitA deva AgAd dadhad ratnA dAshuSe vAryANi || ~hiraNyapANiH 7 1, 44 | vivasvaduSasashcitraM rAdho amartya ~A dAshuSe jAtavedo vahA tvamadyA devAnuSarbudhaH ~ 8 1, 44 | yaviSThamatithiM svAhutaM juSTaM janAya dAshuSe ~devAnachA yAtave jAtavedasamagnimILe 9 1, 45 | ghRtapruSam ~shruSTIvAno hi dAshuSe devA agne vicetasaH ~tAn 10 1, 45 | bibhrato haviragne martAya dAshuSe ~prAtaryAvNaH sahaskRta 11 1, 61 | vajreNa sImayachat ~IshAnakRd dAshuSe dashasyan turvItaye gAdhaM 12 1, 74 | saMjagmAnAsu kRSTiSu ~arakSad dAshuSe gayam ~uta bruvantu jantava 13 1, 74 | vivAsasi ~devebhyo deva dAshuSe ~ ~ 14 1, 81 | martabhojanaM parAdadAti dAshuSe ~indro asmabhyaMshikSatu 15 1, 84 | id vidayate vasu martAya dAshuSe ~IshAno apratiSkuta indro 16 1, 85 | shashamAnAya santi tridhAtUni dAshuSe yachatAdhi ~asmabhyaM tAni 17 1, 91 | yAste mayobhuva UtayaH santi dAshuSe ~tAbhirno.avitA bhava ~imaM 18 1, 93 | sUktAni haryataM bhavataM dAshuSe mayaH ~agnISomA yo adya 19 1, 94 | dadhAsi ratnaM draviNaM ca dAshuSe.agne ... ~yasmai tvaM sudraviNo 20 1, 113| gomatIruSasaH sarvavIrA vyuchanti dAshuSe martyAya ~vAyoriva sUnRtAnAmudarke 21 1, 124| vahasi bhUri vAmamuSo devi dAshuSe martyAya ~astoDhvaM stomyA 22 1, 130| navatimindra pUrave divodAsAya mahi dAshuSe nRto vajreNa dAshuSe nRto | 23 1, 130| mahi dAshuSe nRto vajreNa dAshuSe nRto | atithigvAya shambaraM 24 1, 142| tanuSva pUrvyaM sutasomAya dAshuSe ~ghRtavantamupa mAsi madhumantaM 25 1, 163| juSTatamo hi gamyA athA shAste dAshuSe vAryANi ~ ~ 26 2, 1 | vishikSurasiyajñamAtaniH ~tvamagne aditirdeva dAshuSe tvaM hotrA bhAratI vardhasegirA ~ 27 2, 20 | manave purUNIndro dAshad dAshuSe hanti vRtram ~sadyo yo nRbhyo 28 2, 35 | sumatayaH supeshaso yAbhirdadAsi dAshuSe vasUni ~tAbhirno adya sumanA 29 3, 2 | amartyo vasu ratnA dayamAno vi dAshuSe ~vaishvAnaraH pratnathA 30 3, 25 | yajñeSu yau cAyavaH ~agne dA dAshuSe rayiM vIravantaM parINasam ~ 31 3, 68 | vishvadevya ~rAsva ratnAni dAshuSe ~shucimarkairbRhaspatimadhvareSu 32 4, 11 | draviNaM vIrapeshA itthAdhiye dAshuSe martyAya || ~tvad vAjI vAjambharo 33 4, 15 | akramIt | ~dadhad ratnAni dAshuSe || ~ayaM yaH sRñjaye puro 34 4, 20 | muhu kA cid RSvaH | ~puru dAshuSe vicayiSTho aMho 'thA dadhAti 35 4, 20 | bharA daddhi tan naH pra dAshuSe dAtave bhUri yat te | ~navye 36 4, 26 | adadAm AryAyAhaM vRSTiM dAshuSe martyAya | ~aham apo anayaM 37 4, 30 | indro vy Asyat | ~divodAsAya dAshuSe || ~asvApayad dabhItaye 38 4, 34 | vidhate ratnadheyam idA naro dAshuSe martyAya | ~pibata vAjA 39 4, 47 | vAM santi puruspRho niyuto dAshuSe narA | ~asme tA yajñavAhasendravAyU 40 4, 53 | pracetasaH | ~chardir yena dAshuSe yachati tmanA tan no mahAM 41 5, 3 | sahasas putra devAs tvam indro dAshuSe martyAya || ~tvam aryamA 42 5, 25 | shrAvayatpatim putraM dadAti dAshuSe || ~agnir dadAti satpatiM 43 5, 34 | paNer ajati bhojanam muSe vi dAshuSe bhajati sUnaraM vasu | ~ 44 5, 57 | dhUnutha dyAm parvatAn dAshuSe vasu ni vo vanA jihate yAmano 45 5, 76 | vasAgamiSThA praty avartiM dAshuSe shambhaviSThA || ~utA yAtaM 46 5, 80 | riNIte apsaH | ~vyUrNvatI dAshuSe vAryANi punar jyotir yuvatiH 47 5, 82 | svarAjyam || ~sa hi ratnAni dAshuSe suvAti savitA bhagaH | ~ 48 6, 17 | divodAsAya sunvate ~bharadvAjAya dAshuSe ~tvaM dUto amartya A vahA 49 6, 23 | apramRSyaM Rjishvane dAtraM dAshuSe dAH ~sa vetasuM dashamAyaM 50 6, 30 | arkasAtau tvaM kutsAya shuSNaM dAshuSe vark ~tvaM shiro amarmaNaH 51 6, 55 | datravAnuSaso na pratIkaM vyUrNute dAshuSe vAryANi ~uta tvaM sUno sahaso 52 6, 67 | vAM santi puruspRho niyuto dAshuSe narA ~indrAgnI tAbhirA gatam ~ 53 6, 68 | divodAsaM vadhryashvAya dAshuSe ~yA shashvantamAcakhAdAvasaM 54 6, 79 | ayohanuryajato mandrajihva A dAshuSe suvati bhUrivAmam ~udU ayAnupavakteva 55 7, 3 | pUrbhirAyasIbhirni pAhi ~yA vA te santi dAshuSe adhRSTA giro vA yAbhirnRvatIruruSyAH ~ 56 7, 5 | vishvavAra pRthu shravo dAshuSe martyAya ~taM no agne maghavadbhyaH 57 7, 16 | vidhate suvIryamagnirjanAya dAshuSe ~ ~ 58 7, 19 | indra bhojanAni rAtahavyAya dAshuSe sudAse ~vRSNe te harI vRSaNA 59 7, 20 | u lokaM dAtA vasu muhurA dAshuSe bhUt ~yudhmo anarvA khajakRt 60 7, 27 | viSurUpaM yadasti ~tato dadAti dAshuSe vasUni codad rAdha upastutashcidarvAk ~ 61 7, 37 | vasiSThAH ~sanitAsi pravato dAshuSe cid yAbhirviveSo haryashva 62 7, 71 | sharumasmad yuyotam ~upAyAtaM dAshuSe martyAya rathena vAmamashvinA 63 7, 81 | puruspArhaM vananvati ratnaM na dAshuSe mayaH ~uchantI yA kRNoSi 64 8, 1 | vAryA puru devo martAya dAshuSe ~sa sunvate castuvate ca 65 8, 5 | dAshuSo gRham ~tA sudevAya dAshuSe sumedhAmavitAriNIm ~ghRtairgavyUtimukSatam ~ 66 8, 12 | prashastayaH ~vishvA vasUni dAshuSe vyAnashuH ~indraM vRtrAya 67 8, 21 | dadirvasu ~tvaM vA citra dAshuSe ~citra id rAjA rAjakA idanyake 68 8, 24 | shavaH ~amRkta rAtiH puruhUta dAshuSe ~A vRSasva mahAmaha mahe 69 8, 24 | aryo gayammaMhamAnaM vi dAshuSe ~evA nUnamupa stuhi vaiyashva 70 8, 27 | RtaM yate chardiryema vi dAshuSe ~vayaM tad vo vasavo vishvavedasa 71 8, 35 | gatamavasyurvAmahaM huve dhattaM ratnAni dAshuSe ~namovAke prasthite adhvare 72 8, 43 | samidhyase ~sa tvaM viprAya dAshuSe rayiM dehi sahasriNam ~agne 73 8, 47 | mahatAmavo varuNa mitra dAshuSe ~yamAdityA abhi druho rakSathA 74 8, 49 | jigAti dhRSNuyA hanti vRtrANi dAshuSe ~gireriva pra rasA asya 75 8, 50 | savanaM ma A vaso dughA ivopa dAshuSe ~anehasaM vo havamAnamUtaye 76 8, 50 | vajrinnavato vasutvanA sadA pIpetha dAshuSe ~yad dha nUnaM parAvati 77 8, 51 | starIrasi nendra sashcasi dAshuSe ~upopen nu maghavan bhUya 78 8, 52 | girvaNaH shikSo shikSasi dAshuSe ~asmAkaM gira uta suSTutiM 79 8, 66 | purusambhRtaM vasUdid vapati dAshuSe ~vajrI sushipro haryashva 80 8, 67 | citramukthyaM varUthamasti dAshuSe ~AdityAnAmaraMkRte ~mahi 81 8, 69 | vyatIMr aphANayat suyuktAM upa dAshuSe | ~takvo netA tad id vapur 82 8, 71 | tvaM rayim puruvIram agne dAshuSe martAya | ~pra No naya vasyo 83 8, 88 | pariSTirmaghavan maghasya te yad dAshuSe dashasyasi ~asmAkaM bodhyucathasya 84 8, 90 | satvaM shaviSTha vajrahasta dAshuSe.arvAñcaM rayimA kRdhi ~tvamindra 85 8, 93 | sahasriNam ~prayantAbodhi dAshuSe ~patnIvantaH sutA ima ushanto 86 8, 93 | vi rocanA dadhad ratnA vi dAshuSe ~stotRbhya indramarcata ~ 87 8, 95 | no rayiM shuddho ratnAni dAshuSe ~shuddho vRtrANi jighnase 88 8, 102| bRhad vayo dadhAsi deva dAshuSe ~kavirgRhapatiryuvA ~sa 89 9, 36 | pavate vAre avyaye ~sa vishvA dAshuSe vasu somo divyAni pArthivA ~ 90 9, 62 | ashastihA ~karad vasUni dAshuSe ~A pavasva sahasriNaM rayiM 91 9, 64 | pavante vAreavyaye ~te vishvA dAshuSe vasu somA divyAni pArthivA ~ 92 9, 98 | deva shashvate vasu martAya dAshuSe ~indo sahasriNaM rayiM shatAtmAnaM 93 10, 15 | aruNInAmupasthe rayiM dhatta dAshuSe martyAya ~putrebhyaH pitarastasya 94 10, 17 | sukRto ahvayanta sarasvatI dAshuSe vAryaM dAt ~sarasvati yA 95 10, 21 | vi vo made vishvA dadhAsi dAshuSe vivakSase ~tvAM yajñeSv 96 10, 25 | vardhayadvivakSase ~ayaM vipraya dashuSe vajaniyarti gomataH ~ayaMsaptabhya 97 10, 28 | mandasano.apa vrajammahinA dAshuSe vam ~devAsa Ayan parashUnrabibhran 98 10, 48 | purU sahasrA ni shishAmi dAshuSe yan mAsomAsa ukthino amandiSuH ~ 99 10, 65 | mitrAya shikSa varuNAya dAshuSe yA samrAjA manasA naprayuchataH ~ 100 10, 65 | sA prabruvANA varuNAya dAshuSe devebhyodAshad dhaviSA vivasvate ~ 101 10, 113| vajramAyasaM shevaM mitrAyavaruNAya dAshuSe ~indrasyAtra taviSIbhyo 102 10, 122| dhAmAni pariyannamartyo dAshad dAshuSe sukRtemAmahasva ~suvIreNa 103 10, 140| shavasA vAjamukthyaM dadhAsi dAshuSe kave ~pAvakavarcAH shukravarcA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License