Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asmayuh 4
asmayuramitrayantam 1
asmayus 1
asme 101
asmesusuta 1
asmi 9
asmin 38
Frequency    [«  »]
104 dive
104 somo
103 dashuse
101 asme
101 yuyam
100 vayo
96 adya

Rig Veda (Sanskrit)

IntraText - Concordances

asme

    Book, Hymn
1 1, 9 | vishvAyurdhehyakSitam ~asme dhehi shravo bRhad dyumnaM 2 1, 30 | gahi vAjebhirduhitardivaH ~asme rayiM nidhAraya ~ ~ 3 1, 34 | ashvinA yuvaM triH pRkSo asme akSareva pinvatam || ~trir 4 1, 38 | tveSam panasyum arkiNam | ~asme vRddhA asann iha ||~ ~ 5 1, 43 | meSye ~nRbhyo nAribhyo gave ~asme soma shriyamadhi ni dhehi 6 1, 72 | cakrANo amRtAni vishvA ~asme vatsaM pari SantaM na vindannichanto 7 1, 74 | mantraM vocemAgnaye ~Are asme ca shRNvate ~yaH snIhitISu 8 1, 79 | gomata IshAnaH sahaso yaho ~asme dhehi jAtavedo mahi shravaH ~ 9 1, 93 | pyAyantAmusriyA havyasUdaH ~asme balAni maghavatsu dhattaM 10 1, 102| pRthivI darshataM vapuH ~asme sUryAcandramasAbhicakSe 11 1, 117| dhiyo ashvinA prAvataM me ~asme rayiM nAsatyA bRhantamapatyasAcaM 12 1, 129| dyumnahUtibhiH ~pra\-prA vo asme svayashobhirUtI parivarga 13 1, 135| yamashvatthamupatiSThanta jAyavo.asme te santu jAyavaH ~sAkaM 14 1, 141| na kAremahiratna dhImahi ~asme rayiM na svarthaM damUnasaM 15 1, 160| kRSTIstatanAma vishvahA panAyyamojo asme saminvatam ~ ~ 16 1, 165| shubhAnairvocestan no harivo yatte asme ~brahmANi me matayaH shaM 17 1, 184| divo napAtA sudAstarAya ~asme U Su vRSaNA mAdayethAmut 18 1, 184| jUrNeva varuNasya bhUreH ~asme sA vAM mAdhvI rAtirastu 19 1, 186| vavRtIyadevAn ~iyaM sA vo asme dIdhitiryajatrA apiprANI 20 2, 4 | tRtIye vidathe manma shaMsi ~asme agne saMyadvIraM bRhantaM 21 2, 9 | rAyaH ~sainAnIkena suvidatro asme yaSTA devAnAyajiSThaH svasti ~ 22 2, 11 | shubhrastvamindra vAvRdhAno asme dAsIrvishaH sUryeNa sahyAH ~ 23 2, 22 | cittiM dakSasya subhagatvaM asme ~poSaM rayINAmariSTiM tanUnAM 24 3, 1 | mahIbhirUtibhiH saraNyan ~asme rayiM bahulaM santarutraM 25 3, 32 | Urva iva paprathe kAmo asme tamA pRNa vasupate vasUnAm ~ 26 3, 38 | acha ~pibAsyandho abhisRSTo asme indra svAhA rarimAte madAya ~ 27 3, 40 | tad dharyashva pra yandhi ~asme pra yandhi maghavannRjISinnindra 28 3, 40 | rAyo vishvavArasya bhUreH ~asme shataM sharado jIvase dhA 29 3, 40 | shataM sharado jIvase dhA asme vIrAn chashvata indra shiprin ~ 30 3, 68 | pRthivyA shRNutaM havamme ~asme tadindrAvaruNA vasu SyAdasme 31 4, 8 | ye agnA dadhire duvaH || ~asme rAyo dive-dive saM carantu 32 4, 8 | saM carantu puruspRhaH | ~asme vAjAsa IratAm || ~sa viprash 33 4, 17 | tvaM rAjA januSAM dhehy asme adhi shravo mAhinaM yaj 34 4, 22 | rashmiM tuvyojasaM goH || ~asme varSiSThA kRNuhi jyeSThA 35 4, 33 | te rAyas poSaM draviNAny asme dhatta RbhavaH kSemayanto 36 4, 33 | sakhyAya devAH | ~te nUnam asme Rbhavo vasUni tRtIye asmin 37 4, 34 | agmata sam puraMdhiH suvIrAm asme rayim erayadhvam || ~ayaM 38 4, 34 | agrepA Rbhavo mandasAnA asme dhatta ye ca rAtiM gRNanti || ~ 39 4, 43 | vAM samanA papRkSe seyam asme sumatir vAjaratnA | ~uruSyataM 40 4, 44 | dasrA mimAthAm ubhayeSv asme | ~naro yad vAm ashvinA 41 4, 44 | vAM samanA papRkSe seyam asme sumatir vAjaratnA | ~uruSyataM 42 4, 47 | puruspRho niyuto dAshuSe narA | ~asme tA yajñavAhasendravAyU ni 43 4, 49 | somapA somapItaye || ~asme indrAbRhaspatI rayiM dhattaM 44 4, 50 | sacA sA vAM sumatir bhUtv asme | ~aviSTaM dhiyo jigRtam 45 4, 53 | devaH savitA sharma yachatv asme kSayAya trivarUtham aMhasaH || ~ 46 4, 53 | jinvatu prajAvantaM rayim asme sam invatu ||~ ~ 47 5, 4 | vibhur vibhAvA sudRshIko asme | ~sugArhapatyAH sam iSo 48 5, 4 | havyaiH pAvaka bhadrashoce | ~asme rayiM vishvavAraM sam invAsme 49 5, 6 | yajñebhir AnuSak | ~dadhad asme suvIryam uta tyad Ashvashvyam 50 5, 53 | pari SThAt sarayuH purISiNy asme It sumnam astu vaH || ~taM 51 5, 73 | nAnA jAtAv arepasA sam asme bandhum eyathuH || ~A yad 52 6, 1 | pUrvIriSo bRhatIrAreaghA asme bhadrA saushravasAni santu ~ 53 6, 52 | sa sutrAmA svavAnindro asme ArAccid dveSaH sanutaryuyotu ~ 54 6, 55 | karatho varivo yathA no.asme kSayAya dhiSaNe anehaH ~ 55 6, 67 | rAdhobhirakavebhirindrAgne asme bhavatamuttamebhiH ~tA huve 56 6, 76 | dhattho vasumantaM purukSum ~asme sa indrAvaruNAvapi SyAt 57 6, 78 | rAjantI asya bhuvanasya rodasI asme retaH siñcataMyan manurhitam ~ 58 7, 5 | jAtavedo dashasyan ~tAmagne asme iSamerayasva vaishvAnara 59 7, 21 | avo babhUtha shatamUte asme abhikSattustvAvato varUtA ~ 60 7, 22 | brahmANi janayanta viprAH ~asme te santu sakhyA shivAni 61 7, 53 | purUNi dyAvApRthivI sudAse ~asme dhattaM yadasadaskRdhoyu 62 7, 56 | marudbhirit sanitA vAjamarvA ~asme vIro marutaH shuSmyastu 63 7, 57 | vastasyAmapi bhUmA yajatrA asme vo astu sumatishcaniSThA ~ 64 7, 67 | vivakmi ~ashocyagniH samidhAno asme upo adRshran tamasashcidantAH ~ 65 7, 67 | sakhye nidhirhito mAdhvI rAto asme ~aheLatA manasA yAtamarvAgashnantA 66 7, 75 | ratnamuSo ashvAvad purubhojo asme ~mA no barhiH puruSatA nide 67 7, 77 | codaya rAdho gRNate maghoni ~asme shreSThebhirbhAnubhirvi 68 7, 82 | narastokasya tanayasya sAtiSu ~asme indro varuNo mitro aryamA 69 7, 83 | indrAvaruNaA sharma yachatam ~asme indro varuNo mitro ... ~ ~ 70 7, 84 | spArhAbhirUtibhistiretam ~asme indrAvaruNA vishvavAraM 71 7, 98 | trivartu jyotiH svabhiSTy asme || ~starIr u tvad bhavati 72 7, 98 | mayobhuvo vRSTayaH santv asme supippalA oSadhIr devagopAH || ~ 73 8, 2 | ime ta indra somAstIvrA asme sutAsaH ~shukrA AshiraMyAcante ~ 74 8, 5 | madhvo rAtasyadhiSNyA ~asme A vahataM rayiM shatavantaM 75 8, 51 | ghRtashcutaM viprAso arkamAnRcuH ~asme rayiH paprathe vRSNyaM shavo. 76 8, 51 | rayiH paprathe vRSNyaM shavo.asme suvAnAsa indavaH ~ ~ 77 8, 63 | jeSAmendra tvayA yujA ~asme rudrA mehanA parvatAso vRtrahatye 78 8, 65 | vipashcito.ati khyastUyamA gahi ~asme dhehishravo bRhat ~dAtA 79 8, 97 | mA na indra parA vRNak ~asme indra sacA sute ni SadA 80 9, 12 | dhAraya rayiM sahasravarcasam ~asme indo svAbhuvam ~ ~ 81 9, 32 | agannAjiM yathA hitam ~asme dhehi dyumad yasho maghavadbhyashca 82 9, 63 | sahasriNaM rayiM soma suvIryam ~asme shravAMsidhAraya ~iSamUrjaM 83 9, 63 | dyumantaM shuSmamuttamam ~asme vasUni dhAraya soma divyAni 84 9, 66 | tamImahemahAgayam ~agne pavasva svapA asme varcaH suvIryam ~dadhad 85 9, 69 | niveshe dvipade catuSpade.asme vAjaH soma tiSThantu kRSTayaH ~ 86 9, 97 | yashastaro yashasAM kSaito asme ~abhi svara dhanvA pUyamAno 87 10, 6 | nAshvAHsaptIvanta evaiH ~asme UtIrindravAtatamA arvAcInAagna 88 10, 7 | sUryasya ~sidhrA agne dhiyo asme sanutrIryaM trAyase dama 89 10, 19 | revatIH ~agnISomApunarvasU asme dhArayataM rayim ~punarenA 90 10, 22 | carkRSe gira ~iha shruta indro asme adya stave vajry RcISamaH ~ 91 10, 22 | AsAM sumne syAma vajrivaH ~asme tA ta indra santu satyAhiMsantIrupaspRshaH ~ 92 10, 24 | madhumantaM camU sutam ~asme rayiMni dhAraya vi vo made 93 10, 35 | vishvamastudraviNaM vAjo asme ~yaM devAso.avatha vAjasAtau 94 10, 42 | yaH shambaHpuruhUta tena ~asme dhehi yavamad gomadindra 95 10, 69 | dAtraM rakSasvayadidaM te asme ~bhavA dyumnI vAdhryashvota 96 10, 95 | pra tat te hinavA yat te asme parehyastaM nahimUra mApaH ~ 97 10, 98 | dadhAmi te dyumatIMvAcamAsan ~asme dhehi dyumatIM vAcamAsan 98 10, 99 | udanyan kSayAya gAtuM vidan no asme ~upa yat sIdadinduM sharIraiH 99 10, 100| sarvatAtimaditiM vRNImahe ~indro asme sumanA astu vishvahA rAjA 100 10, 106| parijmAnevayajathaH purutrA ~ApI vo asme pitareva putrogreva rucA 101 10, 131| sa sutrAmA svavAnindro asme ArAccid dveSaH sanutaryuyotu ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License