Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vayaya 1
vayetyasate 1
vayisyannapsarasah 1
vayo 100
vayobhiryadenam 1
vayodadhati 1
vayodadhise 1
Frequency    [«  »]
103 dashuse
101 asme
101 yuyam
100 vayo
96 adya
96 apo
96 tan

Rig Veda (Sanskrit)

IntraText - Concordances

vayo

    Book, Hymn
1 1, 2 | jaritAraH ~sutasomA aharvidaH ~vAyo tava prapRñcatI dhenA jigAti 2 1, 23 | gahyAshIrvantaH sutA ime ~vAyo tAn prasthitAn piba ~ubhA 3 1, 25 | vimanyavaH patanti vasyaiSTaye ~vayo na vasatIrupa ~kadA kSatrashriyaM 4 1, 37 | sthiraM hi jAnam eSAM vayo mAtur niretave | ~yat sIm 5 1, 48 | vyarthinaH padAM na vetyodatI ~vayo nakiS Te paptivAMsa Asate 6 1, 71 | dAshAdushato anu dyUn ~vardho agne vayo asya dvibarhA yAsad rAyA 7 1, 71 | yahvIH ~na jAmibhirvi cikite vayo no vidA deveSu pramatiM 8 1, 85 | dhAvad vRSaNaM madacyutaM vayo na sIdannadhi barhiSi priye ~ 9 1, 88 | RSTimadbhirashvaparNaiH ~A varSiSThayA na iSA vayo na paptatA sumAyAH ~te.aruNebhirvaramA 10 1, 104| SIda svAno nArvA ~vimucya vayo.avasAyAshvAn doSA vastorvahIyasaH 11 1, 118| vAmashvA vapuSaH pataMgA vayo vahantvaruSA abhIke ~ud 12 1, 127| amI ca vishve amRtAsa A vayo havyAdeveSvA vayaH ~tvamagne 13 1, 134| juvo rArahANA abhi prayo vAyo vahantviha pUrvapItaye somasya 14 1, 134| niyutvatA rathenA yAhi dAvane vAyo makhasya dAvane ~mandantu 15 1, 135| AyuSusomo deveSu hUyate ~vaha vAyo niyuto yAhyasmayurjuSANo 16 1, 135| sahasriNIbhirupa yAhi vItaye vAyo havyAni vItaye | tavAyaM 17 1, 135| adhvaryubhirbharamANA ayaMsata vAyo shukrA ayaMsata ~A vAM ratho 18 1, 135| prayAMsi sudhitAni vItaye vAyo havyAni vItaye | pibataM 19 1, 135| ihAdhvaryubhirbharamANA ayaMsata vAyo shukrA ayaMsata | ete vAmabhyasRkSata 20 1, 135| romANyavyayA somAso atyavyayA ~ati vAyo sasato yAhi shashvato yatra 21 1, 135| dasyanti dhenavaH ~ime ye te su vAyo bAhvojaso.antarnadI te patayantyukSaNo 22 1, 140| satvabhiryAti vi jrayaH ~vayo dadhat padvate rerihat sadAnu 23 1, 151| manasa revadashAthe ~revad vayo dadhAthe revadAshathe narA 24 1, 166| aMseSvetAH paviSu kSurA adhi vayo na pakSAn vyanu shriyo dhire ~ 25 1, 169| stutashca yAste cakananta vAyo stanaM na madhvaHpIpayanta 26 2, 4 | smat sUribhyo gRNate tad vayo dhAH ~ ~ 27 2, 20 | arNovRtaM vi vRshcat ~pra yad vayo sa svasarANyachA prayAMsi 28 2, 25 | tvayA vayamuttamaM dhImahe vayo bRhaspate papriNA sasninA 29 2, 30 | shrAmyanti na vi mucantyete vayo na paptU raghuyAparijman ~ 30 2, 34 | rudrairvasubhiH sacAbhuvA ~pra yad vayo na paptan vasmanas pari 31 2, 45 | HYMN 45~~vAyo ye te sahasriNo rathAsastebhirA 32 2, 48 | pradakSinidabhi gRNanti kAravo vayo vadanta RtuthA shakuntayaH ~ 33 3, 31 | yajAsyagne bRhad yajamAne vayo dhAH ~kRNota dhUmaM vRSaNaM 34 4, 17 | sakhA gRNAna indra stuvate vayo dhAH | ~vayaM hy A te cakRmA 35 4, 43 | rasayA siñcad ashvAn ghRNA vayo 'ruSAsaH pari gman | ~tad 36 4, 46 | agram pibA madhUnAM sutaM vAyo diviSTiSu | ~tvaM hi pUrvapA 37 4, 46 | niyutvAM indrasArathiH | ~vAyo sutasya tRmpatam || ~A vAM 38 4, 47 | HYMN 47~~vAyo shukro ayAmi te madhvo agraM 39 4, 48 | yAhi sutasya pItaye || ~vAyo shataM harINAM yuvasva poSyANAm | ~ 40 5, 8 | agne pururUpo vishe-vishe vayo dadhAsi pratnathA puruSTuta | ~ 41 5, 15 | aN^hoyuvas tanvas tanvate vi vayo mahad duSTaram pUrvyAya | ~ 42 5, 15 | janaM dhAyase cakSase ca | ~vayo-vayo jarase yad dadhAnaH 43 5, 15 | dhAyase cakSase ca | ~vayo-vayo jarase yad dadhAnaH pari 44 5, 16 | HYMN 16~~bRhad vayo hi bhAnave 'rcA devAyAgnaye | ~ 45 5, 43 | Ayavo na vAse || ~bRhad vayo bRhate tubhyam agne dhiyAjuro 46 5, 55 | maruto bhrAjadRSTayo bRhad vayo dadhire rukmavakSasaH | ~ 47 5, 59 | maryA A no achA jigAtana || ~vayo na ye shreNIH paptur ojasAntAn 48 5, 73 | raghuSyadaM sadA | ~pari vAm aruSA vayo ghRNA varanta AtapaH || ~ 49 5, 75 | shvAsaH pruSitapsavaH | ~vayo vahantu pItaye saha sumnebhir 50 6, 13 | yacchavasA bhUri pashvo vayo vRkAyArayejasuraye ~vadmA 51 6, 25 | sumnamindra ~kaste bhAgaH kiM vayo dudhra khidvaH puruhUta 52 6, 44 | niSadyAthA yajñAya gRNate vayo dhAH ~asya piba yasya jajñAna 53 6, 44 | imA no.athA te yajñastanve vayo dhAt ~yadindra divi pArye 54 6, 50 | sano yuvA sakhA ~avipre cid vayo dadhadanAshunA cidarvatA ~ 55 6, 51 | yadi kloshamanu SvaNi ~A ye vayo na varvRtatyAmiSi gRbhItA 56 6, 70 | puSTimUhathuHsUryAyAH ~pra vAM vayo vapuSe.anu paptan nakSad 57 6, 70 | suSTutA dhiSNyA vAm ~A vAM vayo.ashvAso vahiSThA abhi prayo 58 7, 36 | niSiktapAmavobhiH ~uta prajAyai gRNate vayo dhuryUyaM pAta ... ~ ~ 59 7, 45 | pUrNagabhastimILate supANim ~citraM vayo bRhadasme dadhAtu yUyaM 60 7, 58 | yAman bhayate svardRk ~bRhad vayo maghavadbhyo dadhAta jujoSannin 61 7, 69 | shacIbhiH pari ghraMsamomanA vAM vayo gAt ~yo ha sya vAM rathirA 62 7, 90 | vAmadhvaryubhirmadhumantaH sutAsaH ~vaha vAyo niyuto yAhyachA pibA sutasyAndhaso 63 7, 90 | chuciM somaM shucipAstubhyaM vAyo ~kRNoSi taM martyeSu prashastaM 64 7, 92 | HYMN 92~~A vAyo bhUSa shucipA upa naH sahasraM 65 7, 92 | sahasriNIbhirupa yAhi yajñam ~vAyo asmin savane mAdayasva yUyaM 66 7, 101| rakSasaH saM pinaSTana ~vayo ye bhUtvI patayanti naktabhirye 67 8, 3 | vahanti vahnayaH ~astaM vayo na tugryam ~AtmA pitustanUrvAsa 68 8, 5 | nAsatyA ~eha vAM pruSitapsavo vayo vahantu parNinaH ~achA svadhvaraM 69 8, 20 | tveSaM shashvatAmekamidbhuje ~vayo na pitryaM sahaH ~tAn vandasva 70 8, 21 | vishvebhiH somapItaye ~sIdantaste vayo yathA goshrIte madhau madire 71 8, 26 | yuvasva poSyA vaso ~An no vAyo madhu pibAsmAkaM savanA 72 8, 26 | sutAvanto vayuM dyumnA janAsaH ~vAyo yAhi shivA divo vahasva 73 8, 26 | sa tvaM no deva manasA vAyo mandAno agriyaH ~kRdhi vAjAnapo 74 8, 33 | veda sute sacA pibantaM kad vayo dadhe ~ayaM yaHpuro vibhinattyojasA 75 8, 46 | varSiSThamakRta shravaH ~A no vAyo mahe tane yAhi makhAya pAjase ~ 76 8, 46 | ucathye vapuSi yaH svarAL uta vAyo ghRtasnAH ~ashveSitaM rajeSitaM 77 8, 47 | aghAnAmAdityAso apAkRtim ~pakSA vayo yathopari vyasme sharma 78 8, 47 | vyasme adhi sharma tat pakSA vayo na yantana ~vishvAni vishvavedaso 79 8, 55 | sudevAH stha kANvAyanA vayo\-vayo vicarantaH ~ashvAso 80 8, 55 | sudevAH stha kANvAyanA vayo\-vayo vicarantaH ~ashvAso nacaN^kramata ~ 81 8, 62 | ukthairindrasya mAhinaM vayo vardhanti somino bhadrA 82 8, 74 | surathAso abhi prayo vakSan vayo na tugryam ~satyamit tvA 83 8, 101| A no yajñaM divispRshaM vAyo yAhi sumanmabhiH ~antaH 84 8, 102| HYMN 102~~tvamagne bRhad vayo dadhAsi deva dAshuSe ~kavirgRhapatiryuvA ~ 85 9, 68 | evA naH soma pariSicyamAno vayo dadhaccitratamaM pavasva ~ 86 9, 90 | pavasva ~indo sUktAya vacase vayo dhA yUyaM pAta svastibhiH 87 9, 94 | shriya A niriyAya shriyaM vayo jaritRbhyo dadhAti ~shriyaM 88 9, 111| tridhAtubhiraruSIbhirvayo dadhe rocamAno vayo dadhe ~pUrvAmanu pradishaM 89 10, 30 | patnIHsarasvatI tad gRNate vayo dhAt ~prati yadApo adRshramAyatIrghRtaM 90 10, 43 | vayovardhanti vRSabhasya shuSmiNaH ~vayo na vRkSaM supalAshamAsadan 91 10, 46 | mAnuSAsoyajatram ~sa yAmannagne stuvate vayo dhAH pra devayanyashasaH 92 10, 68 | HYMN 68~~udapruto na vayo rakSamANA vAvadato abhriyasyeva 93 10, 68 | ashvaiH sa vIrebhiH sanRbhirno vayo dhAt ~ ~ 94 10, 77 | mAnuSo dadAshat ~revat sa vayo dadhate suvIraM sa devAnAmapi 95 10, 80 | yAmanibAdhitAsaH ~agniM vayo antarikSe patanto.agniH 96 10, 104| UtI shacIvastava vIryeNa vayo dadhAnA ushija RtajñAH ~ 97 10, 140| HYMN 140~~agne tava shravo vayo mahi bhrAjante arcayo vibhAvaso ~ 98 10, 144| padAbharadaruNaM mAnamandhasaH ~enA vayo vi tAryAyurjIvasa enA jAgArabandhutA ~ 99 10, 144| dhArayAte mahi tyajaH ~kratvA vayo vi tAryAyuH sukrato kratvAyamasmadAsutaH ~ ~ 100 10, 156| upasthasat ~bodhA stotre vayo dadhat ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License