Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tamutayo 1
tamutsam 2
tamutsave 1
tan 96
tañ 2
tana 27
tanabhi 1
Frequency    [«  »]
100 vayo
96 adya
96 apo
96 tan
95 raja
94 shura
94 varuno

Rig Veda (Sanskrit)

IntraText - Concordances

tan

   Book, Hymn
1 1, 14 | vahnayaH ~A devAn somapItaye ~tAn yajatrAn RtAvRdho.agne patnIvatas 2 1, 23 | gahyAshIrvantaH sutA ime ~vAyo tAn prasthitAn piba ~ubhA devA 3 1, 45 | dAshuSe devA agne vicetasaH ~tAn rohidashva girvaNastrayastriMshatamA 4 1, 89 | AyuH pra tirantu jIvase ~tAn pUrvayA nividA hUmahe vayaM 5 1, 89 | sarasvatInaH subhagA mayas karat ~tan no vAto mayobhu vAtu bheSajaM 6 1, 89 | vAto mayobhu vAtu bheSajaM tan mAtA pRthivI tatpitA dyauH ~ 7 1, 94 | haviradantyAhutam ~tvamAdityAnA vaha tAn hyushmasyagne ... ~bharAmedhmaM 8 1, 94 | vidvAnasmAkamAyuH pra tirehadeva ~tan no mitro varuNo mAmahantAmaditiH 9 1, 95 | pAvaka shravase vi bhAhi ~tan no mitro varuNo mAmahantAm 10 1, 96 | pAvaka shravase vi bhAhi ~tan no mitro varuNo mAmahantAm 11 1, 98 | rAyo maghavAnaH sacantAm ~tan no ... ~ ~ 12 1, 100| astvaparihvRtAH sanuyAma vAjam ~tan no ... ~ ~ 13 1, 101| vayamindreNa sanuyAma vAjam ~tan no ... ~ ~ 14 1, 103| yadAvadhIrvi puraHshambarasya ~tan no ... ~ ~ 15 1, 104| nara indramUtaye gurnU cit tAn sadyo adhvano jagamyAt ~ 16 1, 105| SyAma vRjane sarvavIrAH ~tan no ... ~ ~ 17 1, 106| devastrAtA trAyatAmaprayuchan ~tan no ... ~ ~ 18 1, 107| marudbhirAdityairno aditiH sharma yaMsat ~tan na indrastad varuNastadagnistadaryamA 19 1, 107| varuNastadagnistadaryamA tat savitAcano dhAt ~tan no ... ~ ~ 20 1, 108| vishvAsmabhyaM saM jayatandhanAni ~tan no ... ~ ~ 21 1, 109| vajrahastAsmAnindrAgnI avataM bhareSu ~tan no ... ~ ~ 22 1, 110| RbhumAnindra citramA darSi rAdhaH ~tan no ... ~ ~ 23 1, 111| kSayAma sarvavIrayA vishA tan naHshardhAya dhAsathA svindriyam ~ 24 1, 111| samaryajid vAjo asmAnaviSTu ~tan no ... ~ ~ 25 1, 112| pAtamasmAnariSTebhirashvinA saubhagebhiH ~tan no ... ~ ~ 26 1, 113| vahantIjAnAya shashamAnAya bhadram ~tan no ... ~ ~ 27 1, 114| no havaM rudro marutvAn ~tan no ... ~ ~ 28 1, 115| sadyaH ~tat sUryasya devatvaM tan mahitvaM madhyA kartorvitataM 29 1, 115| rAtrI vAsastanute simasmai ~tan mitrasya varuNasyAbhicakSe 30 1, 115| niraMhasaH pipRtA naravadyAt ~tan no ... ~ ~ 31 1, 139| ghoSAd amartyam | ~asmAsu tan maruto yac ca duSTaraM didhRtA 32 1, 142| barhiH sIdantu yajñiyAH ~tan nasturIpamadbhutaM puru 33 1, 147| duritAdarakSan ~rarakSa tAn sukRto vishvavedA dipsanta 34 1, 161| muñjanejanam ~saudhanvanA yadi tan neva haryatha tRtIye gha 35 1, 164| tasyedAhuH pippalaM svAdvagre tan non nashad yaHpitaraM na 36 1, 166| HYMN 166~~tan nu vocAma rabhasAya janmane 37 1, 167| purA mahi ca no anu dyUn tan na RbhukSA narAmanu SyAt ~ 38 2, 1 | vIrudhAM jajñiSe shuciH ~tvaM tAn saM ca prati cAsi majmanAgne 39 2, 38 | rudriyAstritaM jarAyajuratAmadAbhyAH ~tAn vo maho maruta evayAvno 40 3, 4 | devIrbarhiredaM sadantu ~tan nasturIpamadha poSayitnu 41 3, 22 | vaso stokA adhi tvaci prati tAn devasho vihi ~ ~ 42 3, 35 | sudaMsAH ~adrogha satyaM tava tan mahitvaM sadyo yajjAto apibo 43 3, 46 | kuvidAgamat ~indra somAH sutA ime tAn dadhiSva shatakrato ~jaThare 44 3, 59 | purANamadhyemyArAn mahaH piturjaniturjAmi tan naH ~devAso yatra panitAra 45 4, 4 | rujAmi bandhutA vacobhis tan mA pitur gotamAd anv iyAya | ~ 46 4, 4 | duritAd arakSan | ~rarakSa tAn sukRto vishvavedA dipsanta 47 4, 11 | yad vAvanaH shukra devais tan no rAsva sumaho bhUri manma || ~ 48 4, 20 | no mardhIr A bharA daddhi tan naH pra dAshuSe dAtave bhUri 49 4, 22 | indro jujuSe yac ca vaSTi tan no mahAn karati shuSmy A 50 4, 36 | SThA kavayo vipashcitas tAn va enA brahmaNA vedayAmasi || ~ 51 4, 53 | yena dAshuSe yachati tmanA tan no mahAM ud ayAn devo aktubhiH || ~ 52 5, 39 | tvAdAtam adrivaH | ~rAdhas tan no vidadvasa ubhayAhasty 53 5, 49 | bhadrA janayanta dasmAH || ~tan no anarvA savitA varUthaM 54 5, 56 | nediSThaM havanAny Agaman tAn vardha bhImasaMdRshaH || ~ 55 5, 82 | parA suva | ~yad bhadraM tan na A suva || ~anAgaso aditaye 56 6, 20 | aradhrasya radhraturo babhUva ~tan naH pratnaM sakhyamastu 57 6, 25 | bhara harivo mAdayadhyai ~tan no vi voco yadi te purA 58 6, 25 | vRSan vishvataH shociSA tAn brahmadviSe shocaya kSAmapashca ~ 59 6, 34 | sukrato rajAMsi ~satyamit tan na tvAvAnanyo astIndra devo 60 6, 54 | rAyA madema tanvA tanA ca ~tan no.ahirbudhnyo abdhirarkaistat 61 7, 2 | bhAratI bhAratIbhiH ... ~tan nasturIpaM ... ~vanaspate. 62 7, 6 | paNInrashraddhAnavRdhAnayajñAn ~pra\-pra tAn dasyUnragnirvivAya pUrvashcakArAparAnayajyUn ~ 63 7, 34 | sudatro vi dadhAtu rAyaH ~tan no rAyaH parvatAstan na 64 7, 34 | syAma dharuNaM dhiyadhyai ~tan na indro varuNo mitro agnirApa 65 7, 38 | varUtryekadhenubhirni pAtu ~anu tan no jAspatirmaMsISTa ratnaM 66 7, 52 | devasya savituriyAnAH ~pitA ca tan no mahAn yajatro vishve 67 7, 54 | bhavA naH ~yat tvemahe prati tan no juSasva shaM no bhava 68 7, 56 | svamoko abhi vaH syAma ~tan na indro varuNo mitro agnir... ~ ~ 69 7, 86 | jighAMsasi sakhAyam ~pra tan me voco dULabha svadhAvo. 70 7, 97 | mahato manyamAnAn sAkSAma tAn bAhubhiH shAshadAnAn | ~ 71 7, 97 | vaSaT te viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam | ~ 72 7, 98 | vaSaT te viSNav Asa A kRNomi tan me juSasva shipiviSTa havyam | ~ 73 7, 98 | jagatas tasthuSash ca | ~tan ma Rtam pAtu shatashAradAya 74 7, 101| dUSayanti svadhAbhiH ~ahaye vA tAn pradadAtu soma A vA dadhAtu 75 8, 4 | rAsva rAyo vimocana ~tve tan naH suvedamusriyaM vasu 76 8, 20 | vayo na pitryaM sahaH ~tAn vandasva marutastAnupa stuhi 77 8, 24 | jagmurashasaH ~maghavañchagdhi tava tan na utibhiH ~nahyaN^ga nRto 78 8, 25 | yadaryamA ~uta naH sindhurapAM tan marutastadashvinA ~indro 79 8, 61 | kRdhi ~maghavañchagdhitava tan na Utibhirvi dviSo vi mRdho 80 8, 77 | putra santu niSTuraH ~samit tAn vRtrahAkhidat khe arAniva 81 8, 97 | rejete pRthivI ca bhISA ~tan ma Rtamindra shUra citra 82 9, 19 | citramukthyaM divyaM pArthivaM vasu ~tan naH punAna A bhara ~yuvaM 83 9, 92 | tvA nadyaH sapta yahvIH ~tan nu satyaM pavamAnasyAstu 84 9, 97 | kRtaM vi cinuyAma shashvat ~tan no mitro varuNo mAmahantAmaditiH 85 10, 10 | sA no nAbhiHparamaM jAmi tan nau ~garbhe nu nau janitA 86 10, 22 | navanta kSoNayo yathA ~tvaM tAn vRtrahatye codayo nR^In 87 10, 34 | gAvaH kitava tatra jAyA tan me vicaSTe savitAyamaryaH ~ 88 10, 35 | svastyagniM samidhAnamImahe ~tan no devA yachata supravAcanaM 89 10, 37 | kratum ~taM no dyAvApRthivI tan na Apa indraH shRNvantu 90 10, 47 | dAH ~yat tvA yAmi daddhi tan na indra bRhantaM kSayamasamaMjanAnAm ~ 91 10, 55 | HYMN 55~~dUre tan nAma guhyaM parAcairyat 92 10, 55 | maghavan titviSANaH ~mahat tan nAma guhyaM puruspRg yena 93 10, 55 | shUraHsanAdanILaH ~yacciketa satyamit tan na moghaM vasuspArhamuta 94 10, 108| nidhInvaH ~atiSkado bhiyasA tan na Avat tathA rasAyA atarampayAMsi ~ 95 10, 130| pashyan manye manasA cakSasA tAn ya imaMyajñamayajanta pUrve ~ 96 10, 139| suryasyaparidhinrapashyat ~vishvAvasurabhi tan no gRNAtu divyo gandharvo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License