Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apnasvati 1
apnasvatimashvina 1
apnavano 1
apo 96
apodico 1
apoharih 1
apojanayatha 1
Frequency    [«  »]
101 yuyam
100 vayo
96 adya
96 apo
96 tan
95 raja
94 shura

Rig Veda (Sanskrit)

IntraText - Concordances

apo

   Book, Hymn
1 1, 23 | tA no hinvantvadhvaram ~apo devIrupa hvaye yatra gAvaH 2 1, 23 | vAhamabhidudroha yad vA shepa utAnRtam ~Apo adyAnvacAriSaM rasena samagasmahi ~ 3 1, 24 | vayashcanAmI patayanta ApuH ~nemA Apo animiSaM carantIrna ye vAtasya 4 1, 52 | ghRNA carati titviSe shavo.apo vRtvI rajaso budhnamAshayat ~ 5 1, 56 | tvaM sutasya made ariNA apo vi vRtrasya samayA pASyArujaH ~ ~ 6 1, 57 | te vishvamanu hAsadiSTaya Apo nimneva savanA haviSmataH ~ 7 1, 64 | suvRktiM pra bharA marudbhyaH ~apo na dhIro manasA suhastyo 8 1, 80 | te shavo hano vRtraM jayA apo.arcann... ~nirindra bhUmyA 9 1, 80 | marutvatIrava jIvadhanyA imA apo.arcann... ~indro vRtrasya 10 1, 83 | sindhumApo yathAbhito vicetasaH ~Apo na devIrupa yanti hotriyamavaH 11 1, 125| ha deveSu gachati ~tasmA Apo ghRtamarSanti sindhavastasmA 12 1, 131| mahImamuSNAH pRthivImimA apo mandasAna imA apaH ~Adit 13 1, 161| gha savane mAdayAdhvai ~Apo bhUyiSThA ityeko abravIdagnirbhUyiSTha 14 1, 164| niyAnaM harayaH suparNA apo vasAnA divamut patanti ~ 15 1, 173| hi te shaM savanA samudra Apo yat ta Asu madanti devIH ~ 16 1, 180| gharmaM madhumantamatraye.apo na kSodo.avRNItameSe ~tad 17 2, 11 | gULhamapsvapIvRtaM mAyinaM kSiyantam ~uto apo dyAM tastabhvAMsamahannahiM 18 2, 14 | tadidesha vaSTi ~adhvaryavo yo apo vavrivAMsaM vRtraM jaghAnAshanyeva 19 2, 31 | HYMN 31~~apo su myakSa varuNa bhiyasaM 20 2, 39 | tasthivAMsamadhvasmabhirvishvahA dIdivAMsAm ~Apo naptre ghRtamannaM vahantIH 21 2, 40 | tubhyaM hinvAno vasiSTa gA apo.adhukSan sImavibhiradribhirnaraH ~ 22 3, 6 | vibhAtIranu bhAsi pUrvIH ~apo yadagna ushadhag vaneSu 23 4, 3 | devIr amRtA amRktA arNobhir Apo madhumadbhir agne | ~vAjI 24 4, 16 | vishvAni shakro naryANi vidvAn apo rireca sakhibhir nikAmaiH | ~ 25 4, 16 | gomantam ushijo vi vavruH || ~apo vRtraM vavrivAMsam parAhan 26 4, 16 | chavasA shUra dhRSNo || ~apo yad adrim puruhUta dardar 27 4, 17 | vajreNa mandasAnaH sarann Apo javasA hatavRSNIH || ~suvIras 28 4, 18 | pRcha kim idam bhananti kam Apo adrim paridhiM rujanti || ~ 29 4, 26 | dAshuSe martyAya | ~aham apo anayaM vAvashAnA mama devAso 30 4, 28 | tava tat soma sakhya indro apo manave sasrutas kaH | ~ahann 31 4, 33 | svavasaH svapasaH suhastAH || ~apo hy eSAm ajuSanta devA abhi 32 4, 42 | rodasI dhArayaM ca || ~aham apo apinvam ukSamANA dhArayaM 33 4, 47 | yuvAM hi yantIndavo nimnam Apo na sadhryak || ~vAyav indrash 34 4, 57 | madhumatIr oSadhIr dyAva Apo madhuman no bhavatv antarikSam | ~ 35 5, 29 | vajram abhi yad ahiM hann apo yahvIr asRjat sartavA u || ~ 36 5, 30 | indrAd abhayanta devA vishvA apo ajayad dAsapatnIH || ~tubhyed 37 5, 31 | vibharA rodasI ubhe jayann apo manave dAnucitrAH || ~tad 38 5, 31 | dasyUMr asedhaH || ~tvam apo yadave turvashAyAramayaH 39 5, 45 | anayanta dhIrA AshRNvatIr Apo arvAg atiSThan || ~dhiyaM 40 5, 48 | Amenyasya rajaso yad abhra AM apo vRNAnA vitanoti mAyinI || ~ 41 5, 48 | vRtayA vishvam A rajaH | ~apo apAcIr aparA apejate pra 42 5, 54 | vAshati tritaH svaranty Apo 'vanA parijrayaH || ~vidyunmahaso 43 5, 58 | maruto rathebhiH | ~kSodanta Apo riNate vanAny avosriyo vRSabhaH 44 5, 83 | arvAN^ etena stanayitnunehy apo niSiñcann asuraH pitA naH || ~ 45 6, 34 | parishayAnamarNo.avAsRjo apo achA samudram ~tvamapo vi 46 6, 44 | virapshin ~tamu te gAvo nara Apo adririnduM samahyan pItaye 47 6, 67 | dishaH svaruSasa indra citrA apo gA agne yuvase niyutvAn ~ 48 6, 76 | gRNanto mahinasya shardho.apo na nAvA duritAtarema ~pra 49 7, 18 | indreNaite tRtsavo veviSANA Apo na sRSTA adhavanta nIcIH ~ 50 7, 47 | HYMN 47~~Apo yaM vaH prathamaM devayanta 51 7, 49 | vajrI vRSabho rarAda tA Apo devIrihamAmavantu ~yA Apo 52 7, 49 | Apo devIrihamAmavantu ~yA Apo divyA uta vA sravanti khanitrimA 53 7, 49 | samudrArthA yAH shucayaH pAvakAstA Apo .. . ~yAsAM rAjA varuNo 54 7, 49 | madhushcutaH shucayo yAH pAvakAstA Apo ... ~yAsu rAjA varuNo yAsu 55 7, 49 | vaishvAnaro yAsvagniH praviSTastA Apo ... ~ ~ 56 7, 56 | janAnAM yo asuro vidhartA ~apo yena sukSitaye taremAdha 57 7, 81 | adarshyAyatyuchantI duhitA divaH ~apo mahi vyayati cakSase tamo 58 7, 95 | prabAbadhAnA rathyeva yAti vishvA apo mahinA sindhuranyAH ~ekAcetat 59 7, 100| maNDUkA avAdiSuH ~divyA Apo abhi yadenamAyan dRtiM na 60 8, 13 | sukRtvane ~krILantyasya sUnRtA Apo na pravatA yatIH ~ayA dhiyA 61 8, 33 | vayaM gha tvA sutAvanta Apo na vRktabarhiSaH ~pavitrasyaprasravaNeSu 62 8, 49 | madA ya indra girvaNaH ~Apo na vajrinnanvokyaM saraH 63 8, 50 | indavo.abhi priyamamandiSuH ~Apo na dhAyi savanaM ma A vaso 64 8, 54 | sarasvatyavantu sapta sindhavaH ~Apo vAtaH parvatAso vanaspatiH 65 8, 67 | stenaM baddhamivAdite ~apo Su Na iyaM sharurAdityA 66 8, 69 | varuNa id iha kSayat tam Apo abhy anUSata vatsaM saMshishvarIr 67 8, 96 | naktamUrmyAH suvAcaH ~asmA Apo mAtaraH sapta tasthurnRbhyastarAya 68 9, 2 | dhArA sutasya vedhasaH ~apo vasiSTa sukratuH ~mahAntaM 69 9, 3 | vagvanum ~eSa viprairabhiSTuto.apo devo vi gAhate ~dadhad ratnAnidAshuSe ~ 70 9, 6 | shravaH ~anu drapsAsa indava Apo na pravatAsaran ~punAnA 71 9, 7 | dhArA madhvo agriyo mahIr apo vi gAhate | ~havir haviSSu 72 9, 62 | vishvAni kAvyA ~tvaM samudriyA apo.agriyo vAca Irayan ~pavasva 73 9, 66 | yonimA ~pra Na indo mahe raNa Apo arSanti sindhavaH ~yad gobhirvAsayiSyase ~ 74 9, 70 | vi shashrathe ~tejiSThA apo maMhanA pari vyata yadI 75 9, 82 | giriSukSayaM dadhe ~svasAra Apo abhi gA utAsaran saM grAvabhirnasate 76 9, 88 | pavasvAnabhishastA divyA yathAviT ~Apo na makSU sumatirbhavA naH 77 9, 94 | spardhante dhiyaH sUrye navishaH ~apo vRNAnaH pavate kavIyan vrajaM 78 9, 107| kaviH somo deveSu raNyati ~apo vasAnaH pari gobhiruttaraH 79 9, 107| medhAmabhi prayAMsi ca ~apo vasAnaH pari koshamarSatindurhiyAnaH 80 10, 9 | HYMN 9~~Apo hi SThA mayobhuvastA na 81 10, 9 | shaM no devIrabhiSTaya Apo bhavantu pItaye ~shaM yorabhi 82 10, 9 | vAhamabhidudroha yad va shepa utAnRtam ~Apo adyAnvacAriSaM rasena samagasmahi ~ 83 10, 16 | gachapRthivIM ca dharmaNA ~apo vA gacha yadi tatra te hitamoSadhISu 84 10, 17 | rAyaspoSaM yajamAneSu dhehi ~apo asmAn mAtaraH shundhayantu 85 10, 30 | kalyANIbhiryuvatibhirnamaryaH ~tA adhvaryo apo achA parehi yadAsiñcAoSadhIbhiH 86 10, 30 | shruSTIvarIrbhUtanAsmabhyamApaH ~Apo revatIH kSayathA hi vasvaH 87 10, 43 | somaiH sahate pRtanyataH ~Apo na sindhumabhi yat samakSaran 88 10, 58 | dUrakam ~tat ta ... ~yat te apo yadoSadhIrmano jagAma dUrakam ~ 89 10, 66 | agnihotAra RtasApo adruho.apo asRjannanuvRtratUrye ~dyAvApRthivI 90 10, 75 | HYMN 75~~pra su va Apo mahimAnamuttamaM kArurvocAti 91 10, 78 | didhiSavo na rathyaHsudAnavaH ~Apo na nimnairudabhirjigatnavo 92 10, 82 | garbhaM prathamaM dadhra Apo yatra devAHsamapashyanta 93 10, 82 | garbhaM prathamaM dadhra Apo yatra devAHsamagachanta 94 10, 95 | me apyA kAmyAni ~janiSTo apo naryaH sujAtaH prorvashI 95 10, 104| sravantIrdevebhyo gAtummanuSe ca vindaH ~apo mahIrabhishasteramuñco.ajAgarAsvadhi 96 10, 121| kasmai devAyahaviSA vidhema ~Apo ha yad bRhatIrvishvamAyan


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License