Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
advayavinam 1
advese 2
adveso 4
adya 96
adyabharadvasur 1
adyadevanamava 1
adyadya 1
Frequency    [«  »]
101 asme
101 yuyam
100 vayo
96 adya
96 apo
96 tan
95 raja

Rig Veda (Sanskrit)

IntraText - Concordances

adya

   Book, Hymn
1 1, 13 | yajñaM deveSu naH kave ~adyA kRNuhi vItaye ~narAshaMsamiha 2 1, 13 | RtAvRdho dvAro devIrasashcataH ~adyA nUnaM ca yaSTave ~naktoSAsA 3 1, 28 | ivAndhAMsi bapsatA ~tA no adya vanaspatI RSvAv RSvebhiH 4 1, 34 | HYMN 34~~trish cin no adyA bhavataM navedasA vibhur 5 1, 34 | ahan trir avadyagohanA trir adya yajñam madhunA mimikSatam | ~ 6 1, 35 | sukRtA antarikSe ~tebhirno adya pathibhiH sugebhI rakSA 7 1, 36 | haviSmanto vidhema te ~sa tvaM no adya sumanA ihAvitA bhavA vAjeSu 8 1, 36 | hUyate haviH ~satvaM no adya sumanA utAparaM yakSi devAn 9 1, 44 | suvIryamasme dhehi shravo bRhat ~adyA dUtaM vRNImahe vasumagniM 10 1, 58 | achidrA sUno sahaso no adya stotRbhyo mitramahaH sharma 11 1, 84 | itthA candramaso gRhe ~ko adya yuN^kte dhuri gA Rtasya 12 1, 93 | dAshuSe mayaH ~agnISomA yo adya vAmidaM vacaH saparyati ~ 13 1, 113| stavAno rebha uSaso vibhAtIH ~adyA taducha gRNate maghonyasme 14 1, 115| kRSNamanyad dharitaH saM bharanti ~adyA devA uditA sUryasya niraMhasaH 15 1, 123| kratumasmAsu dhehi ~uSo no adya suhavA vyuchAsmAsu rAyo 16 1, 136| taM devAso juSerata vishve adya sajoSasaH ~tathA rAjAnA 17 1, 159| kavayaH sudItayaH ~tad rAdho adya saviturvareNyaM vayaM devasya 18 1, 163| sadhasthamarvAnachA pitaraM mAtaraM ca ~adyA devAñ juSTatamo hi gamyA 19 1, 188| HYMN 188~~samiddho adya rAjasi devo devaiH sahasrajit ~ 20 2, 3 | devAn yakSi mAnuSAt pUrvo adya ~sa A vaha marutAM shardho 21 2, 29 | imaM stomaM sakratavo me adya mitro aryamA varuNo juSanta ~ 22 2, 32 | vimiva grabhISTa ~arvAñco adyA bhavatA yajatrA A vo hArdi 23 2, 35 | dAshuSe vasUni ~tAbhirno adya sumanA upAgahi sahasrapoSaM 24 3, 15 | prathayan sUryo nR^In ~vayaM te adya rarimA hi kAmamuttAnahastA 25 3, 39 | pUrvyAnindra somAnevA pAhi panyo adyA navIyAn ~mahAnamatro vRjane 26 3, 58 | indrotibhirbahulAbhirno adya yAcchreSThAbhirmaghavañchUra 27 4, 2 | iha tvaM sUno sahaso no adya jAto jAtAM ubhayAM antar 28 4, 10 | sumanA anIkaiH || ~AbhiS Te adya gIrbhir gRNanto 'gne dAshema | ~ 29 4, 16 | shUrAdhvano nAnte 'smin no adya savane mandadhyai | ~shaMsAty 30 4, 24 | ya indrAya sunavat somam adya pacAt paktIr uta bhRjjAti 31 4, 25 | HYMN 25~~ko adya naryo devakAma ushann indrasya 32 4, 25 | ka UtI || ~ko devAnAm avo adyA vRNIte ka AdityAM aditiM 33 4, 30 | kariSyA indra pauMsyam | ~adyA nakiS Tad A minat || ~vAmaM- 34 4, 37 | manase santu yajñA juSTAso adya ghRtanirNijo guH | ~pra 35 4, 44 | 44~~taM vAM rathaM vayam adyA huvema pRthujrayam ashvinA 36 4, 44 | kakuhAso rathe vAm || ~ko vAm adyA karate rAtahavya Utaye vA 37 4, 51 | chucayaH pAvakAH || ~uchantIr adya citayanta bhojAn rAdhodeyAyoSaso 38 4, 51 | vA yAmo babhUyAd uSaso vo adya | ~yenA navagve aN^gire 39 5, 1 | mahi sharma bhadram || ~Adya ratham bhAnumo bhAnumantam 40 5, 13 | stomam manAmahe sidhram adya divispRshaH | ~devasya draviNasyavaH || ~ 41 5, 22 | pra yajña etv AnuSag adyA devavyacastamaH || ~cikitvinmanasaM 42 5, 26 | pra yajña etv AnuSag adyA devavyacastamaH | ~stRNIta 43 5, 45 | maruto yajanti || ~eto nv adya sudhyo bhavAma pra duchunA 44 5, 49 | HYMN 49~~devaM vo adya savitAram eSe bhagaM ca 45 5, 51 | bhavantu naH || ~vishve devA no adyA svastaye vaishvAnaro vasur 46 5, 53 | krAmema dhItibhiH || ~kasmA adya sujAtAya rAtahavyAya pra 47 5, 56 | rukmebhir añjibhiH | ~visho adya marutAm ava hvaye divash 48 5, 58 | nR^In || ~A vo yantUdavAhAso adya vRSTiM ye vishve maruto 49 5, 73 | HYMN 73~~yad adya sthaH parAvati yad arvAvaty 50 5, 74 | avobhir vAjinIvasU || ~ko vAm adya purUNAm A vavne martyAnAm | ~ 51 5, 79 | HYMN 79~~mahe no adya bodhayoSo rAye divitmatI | ~ 52 5, 82 | bhAgaM citram Imahe || ~adyA no deva savitaH prajAvat 53 5, 82 | vishvadevaM satpatiM sUktair adyA vRNImahe | ~satyasavaM savitAram || ~ 54 6, 4 | sUno sahaso yajAsi ~evA no adya samanA samAnAnushannagna 55 6, 15 | bhUrhavyA vaha yaviSTha yA te adya ~abhi prayAMsi sudhitAni 56 6, 17 | kratvA dA astu shreSTho.adya tvA vanvan surekNAH ~marta 57 6, 20 | pratiSThiHpurumAyasya sahyoH ~pra tat te adyA karaNaM kRtaM bhUt kutsaM 58 6, 24 | mitramindraM marutaH kRSvAvase no adya ~pra pUSaNaM viSNumagniM 59 6, 34 | sadmAnyurviyA sukraturdhAt ~adyA cin nU cit tadapo nadInAM 60 6, 55 | uta tvaM sUno sahaso no adyA devAnasminnadhvare vavRtyAH ~ 61 6, 58 | namasA vivAse ~asmin no adya vidathe yajatrA vishve devA 62 6, 63 | svastimImaha AreaghAmupAvasum ~adyA ca sarvatAtaye shvashca 63 6, 76 | yajadhyai ~A ya indrAvaruNAviSe adya mahe sumnAya maha Avavartat ~ 64 7, 2 | juSasva naH samidhamagne adya shocA bRhad yajataM dhUmamRNvan ~ 65 7, 43 | sudughA duhAnAH ~jyeSThaM vo adya maha A vasUnAmA gantana 66 7, 47 | tamashyAma devayanto vo adya ~shatapavitrAH svadhayA 67 7, 51 | gopAH pibantu somamavase no adya ~AdityA vishve marutashca 68 7, 66 | kSatraM rAjAna Ashata ~tad vo adya manAmahe sUktaiH sUra udite ~ 69 7, 75 | AvarajuSTamaN^girastamA pathyA ajIgaH ~mahe no adya suvitAya bodhyuSo mahe saubhagAya 70 7, 98 | sujanimA cakAra || ~pra tat te adya shipiviSTa nAmAryaH shaMsAmi 71 7, 101| droghavAcaste nir{R}thaM sacantAm ~adyA murIya yadi yAtudhAno asmi 72 8, 3 | shavo made sutasya viSNavi ~adyA tamasya mahimAnamAyavo.anu 73 8, 20 | rudrAsaH sudItibhiH ~iSA no adyA gatA puruspRho yajñamA sobharIyavaH ~ 74 8, 27 | no.avRkaM chardiH ~A no adya samanaso gantA vishve sajoSasaH ~ 75 8, 27 | vishve sAkaM sarAtayaH ~te no adya te aparaM tuce tu no bhavantu 76 8, 66 | apIpemeha vajriNam ~tasmA u adya samanA sutaM bharA nUnaM 77 8, 94 | arSanti pUtadakSasaH ~kad vo adya mahAnAM devAnAmavo vRNe ~ 78 8, 101| nasaMvAdAya ramate ~tasmAn no adya samRteruruSyataM bAhubhyAM 79 9, 44 | somo deveSvA yamat ~sa no adya vasuttaye kratuvid gAtuvittamaH ~ 80 9, 67 | pavamAnavi tajjahi ~pavamAnaH so adya naH pavitreNa vicarSaNiH ~ 81 9, 84 | varuNAya vAyave ~kRdhI no adya varivaH svastimadurukSitau 82 10, 22 | gira ~iha shruta indro asme adya stave vajry RcISamaH ~mitro 83 10, 35 | sUryamuSAsamImahe bhadraMsomaH suvAno adyA kRNotu naH ~dyAvA no adya 84 10, 35 | adyA kRNotu naH ~dyAvA no adya pRthivI anAgaso mahI trAyetAM 85 10, 35 | rashmibhirjyotirbharantIruSaso vyuSTiSu ~bhadrA no adya shravase vyuchata svastyagniM 86 10, 35 | svastyagniMsamidhAnamImahe ~shreSThaM no adya savitarvareNyaM bhAgamA 87 10, 35 | samidhAnamImahe ~adveSo adya barhiSa starImaNi grAvNAM 88 10, 35 | svastyagniMsamidhAnamImahe ~vishve adya maruto vishva UtI vishve 89 10, 45 | dyaurjanayat suretAH ~yaste adya kRNavad bhadrashoce.apUpaM 90 10, 53 | sAdhvImakardevavItiM no adya yajñasya jihvAmavidAmaguhyAm ~ 91 10, 53 | bhadrAmakardevahUtiM no adya ~tadadya vAcaH prathamaM 92 10, 87 | satyandhUrvantamacitaM nyoSa ~yadagne adya mithunA shapAto yad vAcastRSTaM 93 10, 92 | stannabAdhitaH ~stomaM vo adya rudrAya shikvase kSayadvIrAya 94 10, 95 | parehyastaM nahimUra mApaH ~sudevo adya prapatedanAvRt parAvataM 95 10, 110| HYMN 110~~samiddho adya manuSo duroNe devo devAn 96 10, 127| apedu hAsatetamaH ~sA no adya yasyA vayaM ni te yAmannnavikSmahi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License