Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
raibhyasidanudeyi 1
raivataso 1
raivatyeva 1
raja 95
rajabhavan 1
rajabhavo 1
rajabhi 1
Frequency    [«  »]
96 adya
96 apo
96 tan
95 raja
94 shura
94 varuno
94 yatra

Rig Veda (Sanskrit)

IntraText - Concordances

raja

   Book, Hymn
1 1, 24 | praminantyabhvam ~abudhne rAjA varuNo vanasyordhvaM stUpaM 2 1, 24 | antarnihitAHketavaH syuH ~uruM hi rAjA varuNashcakAra sUryAya panthAmanvetavA 3 1, 24 | yamahvad gRbhItaH so asmAn rAjA varuNo mumoktu ~shunaHshepo 4 1, 24 | drupadeSu baddhaH ~avainaM rAjA varuNaH sasRjyAd vidvAnadabdho 5 1, 32 | rajAMsi ~indro yAto.avasitasya rAjA shamasya ca shRN^giNo vajrabAhuH ~ 6 1, 32 | shRN^giNo vajrabAhuH ~sedu rAjA kSayati carSaNInAmarAn na 7 1, 54 | navatiM dambhayo nava ~sa ghA rAjA satpatiH shUshuvajjano rAtahavyaH 8 1, 59 | parvateSvoSadhISvapsu yA mAnuSeSvasi tasya rAjA ~bRhatI iva sUnave rodasI 9 1, 59 | vaishvAnara pra ririce mahitvam ~rAjA kRSTInAmasi mAnuSINAM yudhA 10 1, 62 | aprathaya indra sAnu divo raja uparamastabhAyaH ~tadu prayakSatamamasya 11 1, 65 | bhrAteva svasrAmibhyAn na rAjA vanAnyatti ~yad vAtajUto 12 1, 73 | vishvadhAyA upakSeti hitamitro na rAjA ~puraHsadaH sharmasado na 13 1, 98 | vaishvAnarasya sumatau syAma rAjA hi kaM bhuvanAnAmabhishrIH ~ 14 1, 126| sahasramamimIta savAnatUrto rAjA shravaichamAnaH ~shataM 15 1, 141| kRSNajaMhasaH shucijanmano raja A vyadhvanaH ~ratho na yAtaH 16 1, 156| sumatiM bhajAmahe ~tamasya rAjA varuNastamashvinA kratuM 17 1, 177| carSaNiprA vRSabho janAnAM rAjA kRSTInAM puruhUta indraH ~ 18 2, 1 | vidhartaHsacase purandhyA ~tvamagne rAjA varuNo dhRtavratastvaM mitro 19 2, 2 | hotrAbhiragnirmanuSaH svadhvaro rAjA vishAmatithishcArurAyave ~ 20 2, 14 | yaH pArthivasya kSamyasya rAjA ~tamUrdaraM na priNatA yavenendraM 21 2, 29 | tvaM vishveSAM varuNAsi rAjA ye ca devA asura ye ca martAH ~ 22 3, 1 | vapuSyan ~shukrebhiraN^gai raja AtatanvAn kratuM punAnaH 23 3, 1 | ni duroNe amRto martyAnAM rAjA sasAda vidathAni sAdhan ~ 24 3, 50 | eko vishvasya bhuvanasya rAjA sa yodhayA ca kSayayA ca 25 3, 58 | rAye pra muñcatA sudAsaH ~rAjA vRtraM jaN^ghanat prAgapAgudagathA 26 3, 60 | Rtamid vadema ma... ~samAno rAjA vibhRtaH purutrA shaye shayAsu 27 3, 61 | hi kSapAvAn sa bhagaH sa rAjA ma... ~vIrasya nu svashvyaM 28 3, 65 | ayaM mitro namasyaH sushevo rAjA sukSatro ajaniSTa vedhAH ~ 29 4, 17 | eka ic cyAvayati pra bhUmA rAjA kRSTInAm puruhUta indraH | ~ 30 4, 17 | carSaNIdhRd anarvA | ~tvaM rAjA januSAM dhehy asme adhi 31 4, 42 | upamasya vavreH || ~ahaM rAjA varuNo mahyaM tAny asuryANi 32 4, 50 | patayo rayINAm || ~sa id rAjA pratijanyAni vishvA shuSmeNa 33 4, 50 | varivaH kRNoti brahmaNe rAjA tam avanti devAH || ~indrash 34 5, 37 | pari vartayAte || ~na sa rAjA vyathate yasminn indras 35 5, 40 | vRSabhas turASAT chuSmI rAjA vRtrahA somapAvA | ~yuktvA 36 5, 40 | tau mehAvataM varuNash ca rAjA || ~grAvNo brahmA yuyujAnaH 37 5, 85 | tena vishvasya bhuvanasya rAjA yavaM na vRSTir vy unatti 38 6, 15 | agnirhotA gRhapatiH sa rAjA vishvA veda janimA jAtavedaH ~ 39 6, 25 | bhuvo janasya divyasya rAjA pArthivasya jagatastveSasandRk ~ 40 6, 27 | maghavA nRbhya ukthairdyukSo rAjA girAmakSitotiH ~taturirvIro 41 6, 40 | janAnAmeko vishvasya bhuvanasya rAjA ~sa tu shrudhi shrutyA yo 42 6, 41 | dyukSo madasya somyasya rAjA ~AsasrANAsaH shavasAnamachendraM 43 6, 48 | sutAnAmindrAya bhara sa hyasya rAjA ~yaH pUrvyAbhiruta nUtanAbhirgIrbhirvAvRdhe 44 6, 52 | edhamAnadviL ubhayasya rAjA coSkUyate visha indro manuSyAn ~ 45 7, 8 | HYMN 8~~indhe rAjA samaryo namobhiryasya pratIkamAhutaM 46 7, 18 | shravasyA vaikarNayorjanAn rAjA nyastaH ~dasmo na sadman 47 7, 27 | parivRtaM na rAdhaH ~indro rAjA jagatashcarSaNInAmadhi kSami 48 7, 34 | varuNa ugraH sahasracakSAH ~rAjA rASTrAnAM pesho nadInAmanuttamasmai 49 7, 41 | yaM manyamAnasturashcid rAjA cid yaM bhagaM bhakSItyAha ~ 50 7, 49 | pAvakAstA Apo .. . ~yAsAM rAjA varuNo yAti madhye satyAnRte 51 7, 49 | pAvakAstA Apo ... ~yAsu rAjA varuNo yAsu somo vishve 52 7, 64 | havyaM no mitro aryamA sujAto rAjA sukSatro varuNo juSanta ~ 53 7, 87 | mahIravanIrahabhyaH ~AtmA te vAto raja A navInot pashurna bhUrNiryavase 54 7, 87 | bhUmIruparAH SaDvidhAnAH ~gRtso rAjA varuNashcakra etaM divi 55 7, 87 | supArakSatraH sato asya rAjA ~yo mRLayAti cakruSe cidAgo 56 7, 97 | yo brahmaNo devakRtasya rAjA || ~sa A no yoniM sadatu 57 8, 19 | kSemAso api santi sAdhavastvaM rAjA rayINAm ~so addhA dAshvadhvaro. 58 8, 21 | citra dAshuSe ~citra id rAjA rAjakA idanyake yake sarasvatImanu ~ 59 8, 64 | sutAnAmindra tvamasutAnAm ~tvaM rAjA janAnAm ~ehi prehi kSayo 60 8, 65 | bRhat ~dAtA me pRSatInAM rAjA hiraNyavInAm ~mA devA maghavA 61 8, 70 | HYMN 70~~yo rAjA carSaNInAM yAtA rathebhir 62 8, 95 | tvaM hishashvatInAM patI rAjA vishAmasi ~shrudhI havaM 63 9, 65 | duhantyadribhiH ~sa pavasvAbhimAtihA ~rAjA medhAbhirIyate pavamAno 64 9, 72 | tU pavasva pari pArthivaM raja stotre shikSannAdhUnvate 65 9, 76 | mAsi shashvataH ~vishvasya rAjA pavate svardRsha Rtasya 66 9, 78 | HYMN 78~~pra rAjA vAcaM janayannasiSyadadapo 67 9, 83 | vasAnaH pari yAsyadhvaram ~rAjA pavitraratho vAjamAruhaH 68 9, 85 | arUrucad vi divo rocanA kaviH ~rAjA pavitramatyeti roruvad divaH 69 9, 86 | pavitramatyeti roruvat ~rAjA samudraM nadyo vi gAhate. 70 9, 86 | patirjanInAmupa yAti niSkRtam ~rAjA sindhUnAM pavate patirdiva 71 9, 86 | vasAno mahiSo vi gAhate ~rAjA pavitraratho vAjamAruhat 72 9, 89 | mAturupasthe vana Aca somaH ~rAjA sindhUnAmavasiSTa vAsa Rtasya 73 9, 92 | sadmeva pashumAnti hotA rAjA na satyaH samitIriyAnaH ~ 74 9, 96 | abhishastipA bhuvanasya rAjA vidad gAtuM brahmaNe pUyamAnaH ~ 75 9, 97 | paryarAtIrvarivaH kRNvan vRjanasya rAjA ~adha dhArayA madhvA pRcAnastiro 76 9, 97 | dharmA bhuvad vRjanyasya rAjA pra rashmibhirdashabhirbhAri 77 9, 97 | pavitrebhiH pavamAno nRcakSA rAjA devAnAmuta martyAnAm ~dvitA 78 9, 97 | na sargA asasRgramahnAM rAjA na mitraM pra minAtidhIraH ~ 79 9, 97 | somo vishvasya bhuvanasya rAjA ~drapsAnIrayan vidatheSvindurvi 80 9, 107| samudraM pavamAna UrmiNA rAjA deva RtaM bRhat ~arSan mitrasya 81 9, 107| nRbhiryemAno haryato vicakSaNo rAjA devaH samudriyaH ~indrAya 82 9, 108| Rtena ya RtajAto vivAvRdhe rAjA deva RtaM bRhat ~abhi dyumnaM 83 9, 113| indrAyendo pari srava ~yatra rAjA vaivasvato yatrAvarodhanaM 84 10, 12 | atrapitarA shishItAm ~kiM svin no rAjA jagRhe kadasyAti vrataM 85 10, 34 | ugrasya cin manyave nA namante rAjA cidebhyonama it kRNoti ~ 86 10, 34 | vaH senAnIrmahato gaNasya rAjA vrAtasya prathamobabhUva ~ 87 10, 37 | prAcInamanyadanu vartate raja udanyenajyotiSA yAsi sUrya ~ 88 10, 61 | vikSu yajyU ~ayaM stuto rAjA vandi vedhA apash va viprastaratisvasetuH ~ 89 10, 95 | purUravo.anu te ketamAyaM rAjA me vIra tanvastadAsIH ~yA 90 10, 100| asme sumanA astu vishvahA rAjA somaH suvitasyAdhyetu naH ~ 91 10, 109| devIHprathamajA Rtena ~somo rAjA prathamo brahmajAyAM punaH 92 10, 121| prANato nimiSato mahitvaika id rAjA jagato babhUva ~ya Ishe 93 10, 168| asya vishvasyabhuvanasya rAjA ~antarikSe pathibhirIyamAno 94 10, 173| vishvamidaM jagad dhruvo rAjA vishAmayam ~dhruvaM te rAjA 95 10, 173| rAjA vishAmayam ~dhruvaM te rAjA varuNo dhruvaM devo bRhaspatiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License