Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yato 21
yatoadhvaram 1
yatopa 1
yatra 94
yatrabhi 1
yatracidhvam 1
yatradhi 1
Frequency    [«  »]
95 raja
94 shura
94 varuno
94 yatra
93 brahma
93 indraya
93 manasa

Rig Veda (Sanskrit)

IntraText - Concordances

yatra

   Book, Hymn
1 1, 22 | mimikSatam ~nahi vAmasti dUrake yatrA rathena gachathaH ~ashvinA 2 1, 23 | hinvantvadhvaram ~apo devIrupa hvaye yatra gAvaH pibanti naH ~sindubhyaH 3 1, 28 | HYMN 28~~yatra grAvA pRthubudhna Urdhvo 4 1, 28 | ulUkhalasutAnAmaved vindra jalgulaH ~yatra dvAviva jaghanAdhiSavaNyA 5 1, 28 | jaghanAdhiSavaNyA kRtA ~ulU... ~yatra nAryapacyavamupacyavaM ca 6 1, 28 | nAryapacyavamupacyavaM ca shikSate ~ulU... ~yatra manthAM vibadhnate rashmIn 7 1, 83 | shlokamAghoSatedivi ~grAvA yatra vadati kArurukthyastasyedindro 8 1, 89 | shatamin nu sharado anti devA yatrA nashcakrA jarasaM tanUnAm ~ 9 1, 89 | jarasaM tanUnAm ~putrAso yatra pitaro bhavanti mA no madhyA 10 1, 113| panthAM yAtave sUryAyAganma yatra pratiranta AyuH ~syUmanA 11 1, 115| na yoSAmabhyeti pashcAt ~yatrA naro devayanto yugAni vitanvate 12 1, 121| ashmAnamupanItaM RbhvA ~kutsAya yatra puruhUta vanvañchuSNamanantaiH 13 1, 133| mahIranindrAH ~abhivlagya yatra hatA amitrA vailasthAnaM 14 1, 135| vAyo sasato yAhi shashvato yatra grAvA vadati tatra gachataM 15 1, 151| RtAya keshinIranuSata mitra yatra varuNa gAtumarcathaH ~ava 16 1, 154| priyamabhi pAtho ashyAM naro yatra devayavo madanti ~urukramasya 17 1, 154| vAstUnyushmasi gamadhyai yatra gAvo bhUrishRN^gAayAsaH ~ 18 1, 163| uteva me varuNashcantsyarvan yatrA ta AhuH paramaM janitram ~ 19 1, 164| svasAro abhi saM navante yatra gavAM nihitA sapta nAma ~ 20 1, 164| svAdvattyanashnannanyo abhi cAkashIti ~yatrA suparNA amRtasya bhAgamanimeSaM 21 1, 164| paramantaM pRthivyAH pRchAmi yatra bhuvanasyanAbhiH ~pRchAmi 22 1, 164| nAkaM mahimAnaH sacanta yatra pUrve sAdhyAH santi devAH ~ 23 1, 166| sucetunAriSTagrAmAH sumatiM pipartana ~yatrA vo didyud radati krivirdatI 24 3, 1 | dhArA madhuno ghRtasya vRSA yatra vAvRdhe kAvyena ~pitushcidUdharjanuSA 25 3, 7 | mahadbhyAmanayanta shUSam ~ukSA ha yatra pari dhAnamaktoranu svaM 26 3, 33 | Rtasya dIdhitiMsaparyan ~pitA yatra duhituH sekaM Rñjan saM 27 3, 35 | pAryAdindramahnaH ~aMhaso yatra pIparad yathA no nAveva 28 3, 43 | sasRje daMsanAvAn ~sakhA ha yatra sakhibhirnavagvairabhijñvA 29 3, 57 | bhrAtarubhayatrA te artham ~yatrA rathasya bRhato nidhAnaM 30 3, 58 | kalyANIrjayA suraNaMgRhe te ~yatrA rathasya bRhato nidhAnaM 31 3, 59 | piturjaniturjAmi tan naH ~devAso yatra panitAra evairurau pathi 32 3, 61 | svasArau ma... ~mAtA ca yatra duhitA ca dhenU sabardughe 33 4, 23 | tujase anIkA | ~RNA cid yatra RNayA na ugro dUre ajñAtA 34 4, 30 | muSAya indra sUryam || ~yatra devAM RghAyato vishvAM ayudhya 35 4, 58 | añjAnA abhi cAkashImi | ~yatra somaH sUyate yatra yajño 36 4, 58 | cAkashImi | ~yatra somaH sUyate yatra yajño ghRtasya dhArA abhi 37 5, 5 | yajñe-yajñe na ud ava || ~yatra vettha vanaspate devAnAM 38 5, 44 | hArdi kravaNasya rejate yatrA matir vidyate pUtabandhanI || ~ 39 5, 50 | dviSo yuyotu yUyuviH || ~yatra vahnir abhihito dudravad 40 5, 61 | shubhaMyAvApratiSkutaH || ~ko veda nUnam eSAM yatrA madanti dhUtayaH | ~RtajAtA 41 5, 62 | apihitaM dhruvaM vAM sUryasya yatra vimucanty ashvAn | ~dasha 42 6, 17 | ebhirvardhAsa indubhiH ~yatra kva ca te mano dakSaM dadhasa 43 6, 20 | kavitamaM kavInAm ~karo yatra varivo bAdhitAya dive janAya 44 6, 35 | jaghanthApratIni sasyoH ~ashikSo yatra shacyA shacIvo divodAsAya 45 6, 44 | Rdhag yad vA sve sadane yatra vAsi ~ato no yajñamavase 46 6, 51 | didyavastigmamUrdhAnaH ~yatra shUrAsastanvo vitanvate 47 6, 84 | tiSThan nayati vAjinaH puro yatra\-yatra kAmayate suSArathiH ~ 48 6, 84 | nayati vAjinaH puro yatra\-yatra kAmayate suSArathiH ~abhIshUnAM 49 6, 84 | saMnaddhA patati prasUtA ~yatrA naraH saM ca vi ca dravanti 50 6, 84 | mAnUSAM kaM canocchiSaH ~yatra bANAH sampatanti kumArA 51 7, 1 | suvIrAsaH shoshucanta dyumantaH ~yatrA naraH samAsate sujAtAH ~ 52 7, 1 | sedagniragnInratyastvanyAn yatra vAjI tanayo vILupANiH ~sahasrapAthA 53 7, 63 | ayannarthAni kRNavannapAMsi ~yatrA cakruramRtA gAtumasmai shyeno 54 7, 65 | mitrAvaruNA vayaM vAM dyAvA ca yatra pIpayannahA ca ~tA bhUripAshAvanRtasya 55 7, 83 | sudAsamindrAvaruNAvasAvatam ~yatrA naraH samayante kRtadhvajo 56 7, 83 | bhavati kiMcana priyam ~yatrA bhayante bhuvanA svardRshastatrA 57 7, 83 | vasvo varuNaM casAtaye ~yatra rAjabhirdashabhirnibAdhitaM 58 7, 83 | indrAvaruNAvashikSatam ~shvityañco yatra namasA kapardino dhiyA dhIvanto 59 7, 97 | divo nRSadane pRthivyA naro yatra devayavo madanti | ~indrAya 60 7, 97 | devayavo madanti | ~indrAya yatra savanAni sunve gaman madAya 61 8, 4 | sa manyate dAshurirjano yatrA somasya tRmpasi ~idaM te 62 8, 20 | dyaurjihIta uttarA bRhat ~yatrA naro dedishate tanUSvA tvakSAMsi 63 8, 29 | trINyeka urugAyo vi cakrame yatra devAso madanti ~vibhirdvA 64 8, 48 | asmAnaruhad vihAyA aganma yatra pratiranta AyuH ~yo na induH 65 8, 53 | cit te madirAso aMshavo yatrA somasya tRmpasi ~indra nedIya 66 9, 39 | bRhanmate pari priyeNa dhAmnA ~yatra devA itibravan ~pariSkRNvannaniSkRtaM 67 9, 92 | nu satyaM pavamAnasyAstu yatra vishve kAravaH saMnasanta ~ 68 9, 113| hara indrAyendo pari srava ~yatra brahmA pavamAna chandasyAM 69 9, 113| janayannindrAyendo pari srava ~yatra jyotirajasraM yasmin loke 70 9, 113| akSita indrAyendo pari srava ~yatra rAjA vaivasvato yatrAvarodhanaM 71 9, 113| trinAke tridive divaH ~lokA yatra jyotiSmantastatra mAmamRtaM 72 9, 113| kRdhIndrAyendo pari srava ~yatra kAmA nikAmAshca yatra bradhnasya 73 9, 113| srava ~yatra kAmA nikAmAshca yatra bradhnasya viSTapam ~svadhA 74 9, 113| bradhnasya viSTapam ~svadhA ca yatra tRptishca tatra mAmamRtaM 75 10, 8 | yajñasya rajasashca netA yatrA niyudbhiH sacaseshivAbhiH ~ 76 10, 10 | ghA tA gachAnuttarA yugAni yatra jAmayaH kRNavannajAmi ~upa 77 10, 14 | naiSa gavyUtirapabhartavA u ~yatrA naH pUrve pitaraH pareyurenA 78 10, 17 | prapathepurastAt ~yatrasate sukRto yatra te yayustatra tvAdevaH savitA 79 10, 28 | sudrvaM dadhato vakSaNAsu yatrA kRpITamanutad dahanti ~shashaH 80 10, 31 | vAto vi havAti bhUma ~mitro yatra varuNo ajyamAno.agnirvane 81 10, 38 | shimIvati krandasi prAvasAtaye ~yatra goSAtA dhRSiteSu khAdiSu 82 10, 64 | marutobubodhatha ~nAbhA yatra prathamaM saMnashAmahe tatrajAmitvamaditirdadhAtu 83 10, 64 | bRhaspatiraramatiHpanIyasI ~grAvA yatra madhuSuducyate bRhadavIvashantamatibhirmanISiNaH ~ 84 10, 71 | saktumiva\-tita\-unA punanto yatra dhIrA manasA vAcamakrata ~ 85 10, 74 | manasA niMsatakSA ~cakSANA yatra suvitAya devA dyaurna vArebhiHkRNavanta 86 10, 76 | vAcA divitAdivitmatA ~naro yatra duhate kAmyaM madhvAghoSayantoabhito 87 10, 82 | garbhaM prathamaM dadhra Apo yatra devAHsamapashyanta vishve ~ 88 10, 82 | garbhaM prathamaM dadhra Apo yatra devAHsamagachanta vishve ~ 89 10, 88 | tasthAvaprayuchantaraNirbhrAjamAnaH ~yatrA vadete avaraH parashca yajñanyoH 90 10, 90 | nAkaM mahimAnaH sacanta yatra pUrve sAdhyAHsanti devAH ~ ~ 91 10, 99 | pradhanyAsu sasriH ~apAdo yatra yujyAso.arathA droNyashvAsa 92 10, 100| idapa sedhantvadrayaH ~grAvA yatra madhuSuducyate bRhadAsarvatAtimaditiM 93 10, 138| manvAnA vyadardirurvalam ~yatrA dashasyannuSaso riNannapaH 94 10, 149| dhunimantarikSamatUrtebaddhaM savitA samudram ~yatrA samudra skabhito vyaunadapAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License