Book, Hymn
1 1, 22 | mimikSatam ~nahi vAmasti dUrake yatrA rathena gachathaH ~ashvinA
2 1, 23 | hinvantvadhvaram ~apo devIrupa hvaye yatra gAvaH pibanti naH ~sindubhyaH
3 1, 28 | HYMN 28~~yatra grAvA pRthubudhna Urdhvo
4 1, 28 | ulUkhalasutAnAmaved vindra jalgulaH ~yatra dvAviva jaghanAdhiSavaNyA
5 1, 28 | jaghanAdhiSavaNyA kRtA ~ulU... ~yatra nAryapacyavamupacyavaM ca
6 1, 28 | nAryapacyavamupacyavaM ca shikSate ~ulU... ~yatra manthAM vibadhnate rashmIn
7 1, 83 | shlokamAghoSatedivi ~grAvA yatra vadati kArurukthyastasyedindro
8 1, 89 | shatamin nu sharado anti devA yatrA nashcakrA jarasaM tanUnAm ~
9 1, 89 | jarasaM tanUnAm ~putrAso yatra pitaro bhavanti mA no madhyA
10 1, 113| panthAM yAtave sUryAyAganma yatra pratiranta AyuH ~syUmanA
11 1, 115| na yoSAmabhyeti pashcAt ~yatrA naro devayanto yugAni vitanvate
12 1, 121| ashmAnamupanItaM RbhvA ~kutsAya yatra puruhUta vanvañchuSNamanantaiH
13 1, 133| mahIranindrAH ~abhivlagya yatra hatA amitrA vailasthAnaM
14 1, 135| vAyo sasato yAhi shashvato yatra grAvA vadati tatra gachataM
15 1, 151| RtAya keshinIranuSata mitra yatra varuNa gAtumarcathaH ~ava
16 1, 154| priyamabhi pAtho ashyAM naro yatra devayavo madanti ~urukramasya
17 1, 154| vAstUnyushmasi gamadhyai yatra gAvo bhUrishRN^gAayAsaH ~
18 1, 163| uteva me varuNashcantsyarvan yatrA ta AhuH paramaM janitram ~
19 1, 164| svasAro abhi saM navante yatra gavAM nihitA sapta nAma ~
20 1, 164| svAdvattyanashnannanyo abhi cAkashIti ~yatrA suparNA amRtasya bhAgamanimeSaM
21 1, 164| paramantaM pRthivyAH pRchAmi yatra bhuvanasyanAbhiH ~pRchAmi
22 1, 164| nAkaM mahimAnaH sacanta yatra pUrve sAdhyAH santi devAH ~
23 1, 166| sucetunAriSTagrAmAH sumatiM pipartana ~yatrA vo didyud radati krivirdatI
24 3, 1 | dhArA madhuno ghRtasya vRSA yatra vAvRdhe kAvyena ~pitushcidUdharjanuSA
25 3, 7 | mahadbhyAmanayanta shUSam ~ukSA ha yatra pari dhAnamaktoranu svaM
26 3, 33 | Rtasya dIdhitiMsaparyan ~pitA yatra duhituH sekaM Rñjan saM
27 3, 35 | pAryAdindramahnaH ~aMhaso yatra pIparad yathA no nAveva
28 3, 43 | sasRje daMsanAvAn ~sakhA ha yatra sakhibhirnavagvairabhijñvA
29 3, 57 | bhrAtarubhayatrA te artham ~yatrA rathasya bRhato nidhAnaM
30 3, 58 | kalyANIrjayA suraNaMgRhe te ~yatrA rathasya bRhato nidhAnaM
31 3, 59 | piturjaniturjAmi tan naH ~devAso yatra panitAra evairurau pathi
32 3, 61 | svasArau ma... ~mAtA ca yatra duhitA ca dhenU sabardughe
33 4, 23 | tujase anIkA | ~RNA cid yatra RNayA na ugro dUre ajñAtA
34 4, 30 | muSAya indra sUryam || ~yatra devAM RghAyato vishvAM ayudhya
35 4, 58 | añjAnA abhi cAkashImi | ~yatra somaH sUyate yatra yajño
36 4, 58 | cAkashImi | ~yatra somaH sUyate yatra yajño ghRtasya dhArA abhi
37 5, 5 | yajñe-yajñe na ud ava || ~yatra vettha vanaspate devAnAM
38 5, 44 | hArdi kravaNasya rejate yatrA matir vidyate pUtabandhanI || ~
39 5, 50 | dviSo yuyotu yUyuviH || ~yatra vahnir abhihito dudravad
40 5, 61 | shubhaMyAvApratiSkutaH || ~ko veda nUnam eSAM yatrA madanti dhUtayaH | ~RtajAtA
41 5, 62 | apihitaM dhruvaM vAM sUryasya yatra vimucanty ashvAn | ~dasha
42 6, 17 | ebhirvardhAsa indubhiH ~yatra kva ca te mano dakSaM dadhasa
43 6, 20 | kavitamaM kavInAm ~karo yatra varivo bAdhitAya dive janAya
44 6, 35 | jaghanthApratIni sasyoH ~ashikSo yatra shacyA shacIvo divodAsAya
45 6, 44 | Rdhag yad vA sve sadane yatra vAsi ~ato no yajñamavase
46 6, 51 | didyavastigmamUrdhAnaH ~yatra shUrAsastanvo vitanvate
47 6, 84 | tiSThan nayati vAjinaH puro yatra\-yatra kAmayate suSArathiH ~
48 6, 84 | nayati vAjinaH puro yatra\-yatra kAmayate suSArathiH ~abhIshUnAM
49 6, 84 | saMnaddhA patati prasUtA ~yatrA naraH saM ca vi ca dravanti
50 6, 84 | mAnUSAM kaM canocchiSaH ~yatra bANAH sampatanti kumArA
51 7, 1 | suvIrAsaH shoshucanta dyumantaH ~yatrA naraH samAsate sujAtAH ~
52 7, 1 | sedagniragnInratyastvanyAn yatra vAjI tanayo vILupANiH ~sahasrapAthA
53 7, 63 | ayannarthAni kRNavannapAMsi ~yatrA cakruramRtA gAtumasmai shyeno
54 7, 65 | mitrAvaruNA vayaM vAM dyAvA ca yatra pIpayannahA ca ~tA bhUripAshAvanRtasya
55 7, 83 | sudAsamindrAvaruNAvasAvatam ~yatrA naraH samayante kRtadhvajo
56 7, 83 | bhavati kiMcana priyam ~yatrA bhayante bhuvanA svardRshastatrA
57 7, 83 | vasvo varuNaM casAtaye ~yatra rAjabhirdashabhirnibAdhitaM
58 7, 83 | indrAvaruNAvashikSatam ~shvityañco yatra namasA kapardino dhiyA dhIvanto
59 7, 97 | divo nRSadane pRthivyA naro yatra devayavo madanti | ~indrAya
60 7, 97 | devayavo madanti | ~indrAya yatra savanAni sunve gaman madAya
61 8, 4 | sa manyate dAshurirjano yatrA somasya tRmpasi ~idaM te
62 8, 20 | dyaurjihIta uttarA bRhat ~yatrA naro dedishate tanUSvA tvakSAMsi
63 8, 29 | trINyeka urugAyo vi cakrame yatra devAso madanti ~vibhirdvA
64 8, 48 | asmAnaruhad vihAyA aganma yatra pratiranta AyuH ~yo na induH
65 8, 53 | cit te madirAso aMshavo yatrA somasya tRmpasi ~indra nedIya
66 9, 39 | bRhanmate pari priyeNa dhAmnA ~yatra devA itibravan ~pariSkRNvannaniSkRtaM
67 9, 92 | nu satyaM pavamAnasyAstu yatra vishve kAravaH saMnasanta ~
68 9, 113| hara indrAyendo pari srava ~yatra brahmA pavamAna chandasyAM
69 9, 113| janayannindrAyendo pari srava ~yatra jyotirajasraM yasmin loke
70 9, 113| akSita indrAyendo pari srava ~yatra rAjA vaivasvato yatrAvarodhanaM
71 9, 113| trinAke tridive divaH ~lokA yatra jyotiSmantastatra mAmamRtaM
72 9, 113| kRdhIndrAyendo pari srava ~yatra kAmA nikAmAshca yatra bradhnasya
73 9, 113| srava ~yatra kAmA nikAmAshca yatra bradhnasya viSTapam ~svadhA
74 9, 113| bradhnasya viSTapam ~svadhA ca yatra tRptishca tatra mAmamRtaM
75 10, 8 | yajñasya rajasashca netA yatrA niyudbhiH sacaseshivAbhiH ~
76 10, 10 | ghA tA gachAnuttarA yugAni yatra jAmayaH kRNavannajAmi ~upa
77 10, 14 | naiSa gavyUtirapabhartavA u ~yatrA naH pUrve pitaraH pareyurenA
78 10, 17 | prapathepurastAt ~yatrasate sukRto yatra te yayustatra tvAdevaH savitA
79 10, 28 | sudrvaM dadhato vakSaNAsu yatrA kRpITamanutad dahanti ~shashaH
80 10, 31 | vAto vi havAti bhUma ~mitro yatra varuNo ajyamAno.agnirvane
81 10, 38 | shimIvati krandasi prAvasAtaye ~yatra goSAtA dhRSiteSu khAdiSu
82 10, 64 | marutobubodhatha ~nAbhA yatra prathamaM saMnashAmahe tatrajAmitvamaditirdadhAtu
83 10, 64 | bRhaspatiraramatiHpanIyasI ~grAvA yatra madhuSuducyate bRhadavIvashantamatibhirmanISiNaH ~
84 10, 71 | saktumiva\-tita\-unA punanto yatra dhIrA manasA vAcamakrata ~
85 10, 74 | manasA niMsatakSA ~cakSANA yatra suvitAya devA dyaurna vArebhiHkRNavanta
86 10, 76 | vAcA divitAdivitmatA ~naro yatra duhate kAmyaM madhvAghoSayantoabhito
87 10, 82 | garbhaM prathamaM dadhra Apo yatra devAHsamapashyanta vishve ~
88 10, 82 | garbhaM prathamaM dadhra Apo yatra devAHsamagachanta vishve ~
89 10, 88 | tasthAvaprayuchantaraNirbhrAjamAnaH ~yatrA vadete avaraH parashca yajñanyoH
90 10, 90 | nAkaM mahimAnaH sacanta yatra pUrve sAdhyAHsanti devAH ~ ~
91 10, 99 | pradhanyAsu sasriH ~apAdo yatra yujyAso.arathA droNyashvAsa
92 10, 100| idapa sedhantvadrayaH ~grAvA yatra madhuSuducyate bRhadAsarvatAtimaditiM
93 10, 138| manvAnA vyadardirurvalam ~yatrA dashasyannuSaso riNannapaH
94 10, 149| dhunimantarikSamatUrtebaddhaM savitA samudram ~yatrA samudra skabhito vyaunadapAM
|