Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varunelasv 2
varunena 3
varunesvastaye 1
varuno 94
varunojatavedah 1
varunomitro 2
varunomumocat 1
Frequency    [«  »]
96 tan
95 raja
94 shura
94 varuno
94 yatra
93 brahma
93 indraya

Rig Veda (Sanskrit)

IntraText - Concordances

varuno

   Book, Hymn
1 1, 24 | praminantyabhvam ~abudhne rAjA varuNo vanasyordhvaM stUpaM dadate 2 1, 24 | yamahvad gRbhItaH so asmAn rAjA varuNo mumoktu ~shunaHshepo hyahvad 3 1, 25 | bibhrad drApiM hiraNyayaM varuNo vasta nirNijam ~pari spasho 4 1, 26 | vareNyaH ~A no barhI rishAdaso varuNo mitro aryamA ~sIdantu manuSo 5 1, 36 | spRshanti bhAnavaH ~devAsastvA varuNo mitro aryamA saM dUtaM pratnamindhate ~ 6 1, 40 | vadatyukthyam ~yasminnindro varuNo mitro aryamA devA okAMsi 7 1, 41 | yaM rakSanti pracetaso varuNo mitro aryamA ~nU cit sa 8 1, 43 | rudriyam ~yathA no mitro varuNo yathA rudrashciketati ~yathA 9 1, 44 | RtAvRdhaH ~pibatu somaM varuNo dhRtavrato.ashvibhyAmuSasA 10 1, 90 | HYMN 90~~RjunItI no varuNo mitro nayatu vidvAn ~aryamA 11 1, 94 | tirehadeva ~tan no mitro varuNo mAmahantAmaditiH sindhuH 12 1, 95 | shravase vi bhAhi ~tan no mitro varuNo mAmahantAm aditiH sindhuH 13 1, 96 | shravase vi bhAhi ~tan no mitro varuNo mAmahantAm aditiH sindhuH 14 1, 101| pauMsyaM mahad yasya vrate varuNo yasya sUryaH ~yasyendrasya 15 1, 105| medhiro vi... ~brahmA kRNoti varuNo gAtuvidaM tamImahe ~vyUrNoti 16 1, 141| tveSathAdISate vayaH ~tvayA hyagne varuNo dhRtavrato mitraH shAshadre 17 1, 143| sva A dame ya eko vasvo varuNo na rAjati ~na yo varAya 18 1, 162| HYMN 162~~mA no mitro varuNo aryamAyurindra RbhukSA marutaH 19 2, 1 | purandhyA ~tvamagne rAjA varuNo dhRtavratastvaM mitro bhavasi 20 2, 29 | aryamA bhago nastuvijAto varuNo dakSo aMshaH ~imaM stomaM 21 2, 29 | sakratavo me adya mitro aryamA varuNo juSanta ~AdityAsaH shucayo 22 2, 42 | saviturminanti ~yAdrAdhyaM varuNo yonimapyamanishitaM nimiSi 23 2, 42 | savitA vyAkaH ~na yasyendro varuNo na mitro vratamaryamA na 24 3, 4 | devAsastrirahannAyajante dive\-dive varuNo mitro agniH ~semaM yajñaM 25 3, 4 | tanvA virUpe ~yathA no mitro varuNo jujoSadindro marutvAnuta 26 3, 5 | yat samiddho mitro hotA varuNo jAtavedAH ~mitro adhvaryuriSiro 27 3, 59 | shRNavannagnijihvAH ~mitraH samrAjo varuNo yuvAna AdityAsaH kavayaH 28 4, 13 | gaviSo na satvA | ~anu vrataM varuNo yanti mitro yat sUryaM divy 29 4, 42 | upamasya vavreH || ~ahaM rAjA varuNo mahyaM tAny asuryANi prathamA 30 4, 55 | tat su naH savitA bhago varuNo mitro aryamA | ~indro no 31 5, 3 | HYMN 3~~tvam agne varuNo jAyase yat tvam mitro bhavasi 32 5, 41 | na vAjAn || ~te no mitro varuNo aryamAyur indra RbhukSA 33 5, 46 | pUSota no yamad varUthyaM varuNo mitro aryamA || ~uta tye 34 5, 48 | caturanIka Rñjate cAru vasAno varuNo yatann arim | ~na tasya 35 5, 49 | vasta usraH | ~indro viSNur varuNo mitro agnir ahAni bhadrA 36 5, 65 | devatrA sa bravItu naH | ~varuNo yasya darshato mitro vA 37 5, 67 | vishve hi vishvavedaso varuNo mitro aryamA | ~vratA padeva 38 5, 67 | ko nu vAm mitrAstuto varuNo vA tanUnAm | ~tat su vAm 39 5, 85 | usriyAsu | ~hRtsu kratuM varuNo apsv agniM divi sUryam adadhAt 40 5, 85 | pRthivIm uta dyAM yadA dugdhaM varuNo vaSTy Ad it | ~sam abhreNa 41 6, 57 | duritA nayanti ~sukSatrAso varuNo mitro agnir{R}tadhItayo 42 7, 28 | yaccaSTe anRtamanenA ava dvitA varuNo mAyInaH sAt ~vocemedindraM 43 7, 34 | dhiyadhyai ~tan na indro varuNo mitro agnirApa oSadhIrvanino 44 7, 38 | saviturjuSANA ~abhi samrAjo varuNo gRNantyabhi mitrAso aryamA 45 7, 39 | abhiSTute vasiSThair{R}tAvAno varuNo mitro agniH ~yachantu candrA 46 7, 40 | ratnino vibhAge ~mitrastan no varuNo rodasI ca dyubhaktamindro 47 7, 49 | pAvakAstA Apo .. . ~yAsAM rAjA varuNo yAti madhye satyAnRte avapashyañ 48 7, 49 | pAvakAstA Apo ... ~yAsu rAjA varuNo yAsu somo vishve devA yAsUrjaM 49 7, 51 | aditirmAdayantAM mitro aryamA varuNo rajiSThAH ~asmAkaM santu 50 7, 52 | bhavantaH ~mitrastan no varuNo mAmahanta sharma tokAya 51 7, 56 | vaH syAma ~tan na indro varuNo mitro agnir... ~ ~ 52 7, 60 | anRtasya bhUrermitro aryamA varuNo hi santi ~ima Rtasya vAvRdhurduroNe 53 7, 60 | aditeradabdhAH ~ime mitro varuNo dULabhAso.acetasaM ciccitayanti 54 7, 62 | shurudho radantv RtAvAno varuNo mitro agniH ~yachantu candrA 55 7, 62 | mitrAvaruNA havemA ~nU mitro varuNo aryamA nastmane tokAya varivo 56 7, 63 | namobhirmitrAvaruNota havyaiH ~nU mitro varuNo aryamA ... ~ ~ 57 7, 64 | aryamA sujAto rAjA sukSatro varuNo juSanta ~A rAjAnA maha Rtasya 58 7, 64 | invataM jIradAnU ~mitrastan no varuNo devo aryaH pra sAdhiSThebhiH 59 7, 66 | mAsamAdaharyajñamaktuM cAd Rcam ~anApyaM varuNo mitro aryamA kSatraM rAjAna 60 7, 66 | sUktaiH sUra udite ~yadohate varuNo mitro aryamA yUyaM Rtasya 61 7, 82 | tanayasya sAtiSu ~asme indro varuNo mitro aryamA dyumnaM yachantu 62 7, 83 | sharma yachatam ~asme indro varuNo mitro ... ~ ~ 63 7, 86 | kavayashcidAhurayaM ha tubhyaM varuNo hRNIte ~kimAga Asa varuNa 64 7, 87 | iSayanta manma ~uvAca me varuNo medhirAya triH sapta nAmAghnyA 65 7, 87 | shubhe kam ~ava sindhuM varuNo dyauriva sthAd drapso na 66 7, 88 | shubhe kam ~vasiSThaM ha varuNo nAvyAdhAd RSiM cakAra svapA 67 8, 18 | tat su naH savitA bhago varuNo mitro aryamA ~sharma yachantu 68 8, 19 | janasya dUDhyaH ~yena caSTe varuNo mitro aryamA yena nAsatyA 69 8, 25 | putadakSasA ~mitrA tanA na rathyA varuNo yashca sukratuH ~sanAt sujAtA 70 8, 25 | gopayatyam ~mitro yat pAnti varuNo yadaryamA ~uta naH sindhurapAM 71 8, 26 | asya vedathaH ~sajoSasA varuNo mitro aryamA ~yuvAdattasya 72 8, 28 | barhirAsadan ~vidannahadvitAsanan ~varuNo mitro aryamA smadrAtiSAco 73 8, 83 | te naH santu yujaH sadA varuNo mitro aryamA ~vRdhAsashca 74 9, 77 | kRtvyo raso mahAnadabdho varuNo hurugyate ~asAvi mitro vRjaneSu 75 9, 90 | vayodhAmAN^gUSANAmavAvashanta vANIH ~vanA vasAno varuNo na sindhUn vi ratnadhA dayate 76 9, 97 | cinuyAma shashvat ~tan no mitro varuNo mAmahantAmaditiH sindhuH 77 10, 8 | bhuvashcakSurmaha Rtasya gopA bhuvo varuNo yad RtAyaveSi ~bhuvo apAM 78 10, 11 | aditeradAbhyaH ~vishvaM sa veda varuNo yathA dhiyA sayajñiyo yajatu 79 10, 31 | havAti bhUma ~mitro yatra varuNo ajyamAno.agnirvane na vyasRSTa 80 10, 65 | HYMN 65~~agnirindro varuNo mitro aryamA vAyuH pUSA 81 10, 65 | vRSabhA purISiNendravAyU varuNo mitroaryamA ~devAnAdityAnaditiM 82 10, 75 | sindhurojasA ~pra te.aradad varuNo yAtave pathaH sindho yad 83 10, 92 | shyenAsoasurasya nILayaH ~tebhishcaSTe varuNo mitro aryamendrodevebhirarvashebhirarvashaH ~ 84 10, 98 | devatAmihi mitro vA yad varuNo vAsipUSA ~AdityairvA yad 85 10, 109| prAyachadahRNIyamAnaH ~anvartitA varuNo mitra AsIdagnirhotAhastagRhyA 86 10, 124| divi rUpamAsajadaprabhUtI varuNo nirapaH sRjat ~kSemaM kRNvAnA 87 10, 126| sajoSasoyamaryamA mitro nayanti varuNo ati dviSaH ~tad dhi vayaM 88 10, 126| dviSaH ~te nUnaM no.ayamUtaye varuNo mitro aryamA ~nayiSthA uno 89 10, 126| yUyaM vishvaM pari pAtha varuNo mitro aryamA ~yuSmAkaMsharmaNi 90 10, 126| dviSaH ~AdityAso ati sridho varuNo mitro aryamA ~ugraM marudbhIrudraM 91 10, 126| dviSaH ~netAra U Su Nastiro varuNo mitro aryamA ~ati vishvAniduritA 92 10, 126| dviSaH ~shunamasmabhyamUtaye varuNo mitro aryamA ~sharma yachantusapratha 93 10, 147| maghavañchagdhirAyaH ~tvaM no mitro varuNo na mAyI pitvo na dasmadayase 94 10, 173| vishAmayam ~dhruvaM te rAjA varuNo dhruvaM devo bRhaspatiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License