Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shunesitam 1
shuno 1
shuptavajuhvata 1
shura 94
shuraabhidyavah 1
shuradharaca 1
shuradhvano 1
Frequency    [«  »]
96 apo
96 tan
95 raja
94 shura
94 varuno
94 yatra
93 brahma

Rig Veda (Sanskrit)

IntraText - Concordances

shura

   Book, Hymn
1 1, 11 | abibhyuSastujyamAnAsa AviSuH ~tavAhaM shUra rAtibhiH pratyAyaM sindhumAvadan ~ 2 1, 29 | sasantu tyA arAtayo bodhantu shUra rAtayaH ~A ... ~samindra 3 1, 32 | deva ekaH ~ajayo gA ajayaH shUra somamavAsRjaH sartave sapta 4 1, 63 | vRSakarmannubhnAH ~yad dha shUra vRSamaNaH parAcairvi dasyUnryonAvakRto 5 1, 63 | na pIpayaH parijman ~yayA shUra pratyasmabhyaM yaMsi tmanamUrjaM 6 1, 81 | mAdayasva sute sacA shavase shUra rAdhase ~vidmA hi tvApurUvasumupa 7 1, 85 | sIdannadhi barhiSi priye ~shUrA ived yuyudhayo na jagmayaH 8 1, 129| tvacaM kaM cid yAvIrararuM shUra martyaM parivRNakSi martyam | 9 1, 129| neSi No yathA purAnenAH shUra manyase ~vishvAni pUrorapa 10 1, 131| tuvijAta martyaM vajreNa shUra martyam | jahi yo no aghAyati 11 1, 132| saM yajjanAn kratubhiH shUra IkSayad dhane hite taruSanta 12 1, 132| yadinakSat ~asmAkaM shatrUn pari shUra vishvato darmA darSISTa 13 1, 133| shuSmibhirvadhairugrebhirIyase ~apUruSaghno apratIta shUra satvabhistrisaptaiH shUra 14 1, 133| shUra satvabhistrisaptaiH shUra satvabhiH ~vanoti hi sunvan 15 1, 173| svadhAvAnopashamiva dyAm ~samatsu tvA shUra satAmurANaM prapathintamaM 16 1, 174| sravantIH ~pra yat samudramati shUra parSi pArayA turvashaM yaduM 17 2, 11 | apinvaH pariSThitA ahinA shUra pUrvIH ~amartyaM cid dAsaM 18 2, 11 | manyamAnamavAbhinadukthairvAvRdhAnaH ~uktheSvin nu shUra yeSu cAkan stomeSvindra 19 2, 11 | dyAM tastabhvAMsamahannahiM shUra vIryeNa ~stavA nu ta indra 20 2, 11 | sutasya ~pibA\-pibedindra shUra somaM mandantu tvA mandinaH 21 2, 11 | vAjamagman ~ugreSvin nu shUra mandasAnastrikadrukeSu pAhi 22 2, 11 | sutasyapItim ~dhiSvA shavaH shUra yena vRtramavAbhinad dAnumaurNavAbham ~ 23 2, 20 | pIyoH ~evA te gRtsamadAH shUra mamnAvasyavo na vayunAni 24 2, 33 | rAjan ~asmAkebhiH satvabhiH shUra shUrairvIrya kRdhi yAni 25 3, 32 | samIka iSo rathIH sayujaH shUra vAjAn ~dishaH sUryo na minAti 26 3, 45 | kriyanta A barhiH sIda ~vIhi shUra puroLAsham ~rArandhi savaneSu 27 3, 51 | marudbhiH somaM piba vRtrahA shUra vidvAn ~jahi shatrUnrapa 28 3, 55 | sutasya ~tava praNItI tava shUra sharmannA vivAsanti kavayaHsuyajñAH ~ 29 3, 55 | brahmaNA shiraH ~pra bAhU shUra rAdhase ~ ~ 30 3, 56 | marudbhiH somaM piba vRtrahA shUra vidvAn ~prati dhAnA bharata 31 4, 3 | arkair imAn spRsha manmabhiH shUra vAjAn | ~uta brahmANy aN^giro 32 4, 16 | ainoH patir bhavañ chavasA shUra dhRSNo || ~apo yad adrim 33 4, 32 | bhUridA hy asi shrutaH purutrA shUra vRtrahan | ~A no bhajasva 34 4, 41 | vRNImahe sakhyAya priyAya shUrA maMhiSThA pitareva shambhU || ~ 35 5, 33 | indrotibhir ava pAhi gRNataH shUra kArUn | ~uta tvacaM dadato 36 5, 36 | aMshum || ~A te hanU harivaH shUra shipre ruhat somo na parvatasya 37 5, 38 | chatakrato | ~indra syAma sugopAH shUra syAma sugopAH ||~ ~ 38 5, 59 | ived aruSAsaH sabandhavaH shUrA iva prayudhaH prota yuyudhuH | ~ 39 6, 15 | piparSi yasta AnaT kavaye shUra dhItim ~yajñasya vA nishitiM 40 6, 21 | yAdamAnAH ~shaviSThaM na A bhara shUra shava ojiSThamojo abhibhUtaugram ~ 41 6, 21 | ghnanto vRtrANyubhayAni shUra rAyA madema bRhatAtvotAH ~ ~ 42 6, 27 | dAti vAjam ~akSo na cakryoH shUra bRhan pra te mahnA ririce 43 6, 37 | tAnindrobhayAnamitrAn dAsA vRtrANyAryA ca shUra ~vadhIrvaneva sudhitebhiratkairA 44 6, 37 | yudhyanto nemadhitApRtsu shUra ~nUnaM na indrAparAya ca 45 6, 48 | vyaMhaH ~enA mandAno jahi shUra shatrUñ jAmimajAmiM maghavannamitrAn ~ 46 6, 52 | kalashe somamindra vRtrahA shUra samare vasUnAm ~mAdhyandine 47 7, 1 | syAH ~ime naro vRtrahatyeSu shUrA vishvA adevIrabhi santu 48 7, 19 | avitAca nRNAm ~nU indra shUra stavamAna UtI brahmajUtastanvA 49 7, 21 | apas kaH pariSThitA ahinA shUra pUrvIH ~tvad vAvakre rathyo 50 7, 22 | jyok kaH ~tubhyedimA savanA shUra vishvA tubhyaM brahmANi 51 7, 25 | kratve asmi tvAvato.avituH shUra rAtau ~vishvedahAni taviSIva 52 7, 25 | devajUtamiyAnAH ~satrA kRdhi suhanA shUra vRtrA vayaM tarutrAH sanuyAma 53 7, 30 | mahi kSatrAya pauMsyAya shUra ~havanta u tvA havyaM vivAci 54 7, 30 | indra ye ca deva stavanta shUra dadato maghAni ~yachA sUribhya 55 7, 32 | bodhyavitA rathAnAmasmAkaM shUra nRNAm ~udin nyasya ricyate. 56 7, 32 | yat pArye divi ~abhi tvA shUra nonumo.adugdhA iva dhenavaH ~ 57 7, 32 | pravataH shashvatIrapo.ati shUra tarAmasi ~ ~ 58 7, 34 | pinvanta pRthvIrvRtreSu shUrA maMsanta ugrAH ~A dhUrSvasmai 59 7, 36 | dharI ta indra priyA surathA shUra dhAyU ~pra yo manyuM ririkSato 60 7, 56 | dhananta manyubhirjanAsaH shUrA yahvISvoSadhISu vikSu ~adha 61 8, 1 | vRtrahan ~sakRt su te mahatA shUra rAdhasAnu stomaM mudImahi ~ 62 8, 21 | parINasaH ~vidmA sakhitvamuta shUra bhojyamA te tA vajrinnImahe ~ 63 8, 24 | vRtrahA ~maghairmaghono ati shUra dAshasi ~sa na stavAna A 64 8, 24 | te asya vRtrahan vidyAma shUra navyasaH ~vaso spArhasya 65 8, 34 | no gavyAnyashvyA sahasrA shUra dardRhi ~divo amuSya .. . ~ 66 8, 45 | ayuddha id yudhA vRtaM shUra Ajati satvabhiH ~yeSAmindro 67 8, 45 | dvayoruta triSu ~vadhIrmA shUra bhUriSu ~bibhayA hi tvAvata 68 8, 46 | varivasya mahAmaha ~nahi te shUra rAdhaso.antaM vindAmi satrA ~ 69 8, 49 | vajrinnanvokyaM saraH pRNanti shUra rAdhase ~anehasaM prataraNaM 70 8, 50 | etAvataste vaso vidyAma shUra navyasaH ~yathA prAva etashaM 71 8, 61 | tvA yashasaM vasuvidamanu shUra carAmasi ~pauro ashvasya 72 8, 62 | arAtIvA cidadrivo.anu nau shUra maMsate bhadrA indrasya 73 8, 63 | RtviyAya dhAmna RkvabhiH shUra nonumaH ~jeSAmendra tvayA 74 8, 70 | Su No vaso mahe mRshasva shUra rAdhase | ~ud U Su mahyai 75 8, 78 | sahasramA bhara ~shatA ca shUra gonAm ~A no bhara vyañjanaM 76 8, 81 | tuvimAtramavobhiH ~nahi tvA shUra devA na martAso ditsantam ~ 77 8, 92 | vayam ~evA hyasi vIrayurevA shUra uta sthiraH ~evA te rAdhyaM 78 8, 97 | bhISA ~tan ma Rtamindra shUra citra pAtvapo na vajrin 79 8, 98 | vArNa tvA yavyAbhirvardhanti shUra brahmANi ~vAvRdhvAMsaM cidadrivo 80 10, 22 | dambhaya ~tvaM na indra shUra shUrairuta tvotAso barhaNA ~ 81 10, 22 | vRtrahatye codayo nR^In kArpANe shUra vajrivaH ~guhA yadI kavInAM 82 10, 22 | ta indra dAnApnasa AkSANe shUra vajrivaH ~yad dha shuSNasya 83 10, 22 | sayAvabhiH ~mAkudhryagindra shUra vasvIrasme bhUvannabhiSTayaH ~ 84 10, 22 | shishnathaH ~pibA\-pibedindra shUra somaM mA riSaNyo vasavAna 85 10, 47 | vasupatevasUnAm ~vidmA hi tvA gopatiM shUra gonAmasmabhyaMcitraM vRSaNaM 86 10, 50 | satpate vRtre vApsvabhi shUra mandase ~ke te nara indra 87 10, 69 | tvA tArIdabhimAtirjanAnAm ~shUra iva dhRSNushcyavanaH sumitraH 88 10, 69 | dAsA vRtrANyAryA jigetha ~shUra iva dhRSNushcyavano janAnAM 89 10, 73 | vasAvyAmindra dhArayaH sahasrAshvinA shUra dadaturmaghAni ~mandamAna 90 10, 98 | tebhirvardhasva tanvaH shUra pUrvIrdivo no vRSTimiSitorirIhi ~ 91 10, 105| saparyan ~nadayorvivratayoH shUra indraH ~adhi yastasthau 92 10, 112| hipUrvapItiH ~harSasva hantave shUra shatrUnukthebhiS TevIryA 93 10, 148| tanAsanuyAma tvotAH ~RSvastvamindra shUra jAto dAsIrvishaH sUryeNasahyAH ~ 94 10, 148| stIn ~shrudhI havamindra shUra pRthyA uta stavase venyasyArkaiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License