Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mananah 1
mananta 1
manarn^gamananya 1
manasa 93
manasabhyagat 1
manasadashema 1
manasagnim 1
Frequency    [«  »]
94 yatra
93 brahma
93 indraya
93 manasa
92 imam
92 yena
91 maho

Rig Veda (Sanskrit)

IntraText - Concordances

manasa

   Book, Hymn
1 1, 33 | A nAvyAnAm ~sadhrIcInena manasA tamindra ojiSThena hanmanAhannabhi 2 1, 54 | vrandinororuvad vanA ~prAcInena manasA barhaNAvatA yadadyA cit 3 1, 61 | bAdhe suvRkti ~indrAya hRdA manasA manISA pratnAya patye dhiyomarjayanta ~ 4 1, 64 | marudbhyaH ~apo na dhIro manasA suhastyo giraH samañje vidatheSvAbhuvaH ~ 5 1, 91 | tamo vavartha ~devena no manasA deva soma rAyo bhAgaM sahasAvannabhi 6 1, 93 | haviSA saparyAd devadrIcA manasA yo ghRtena ~tasya vrataM 7 1, 102| anumadAma saMgame ~AjA na indra manasA puruSTuta tvAyadbhyo maghavañcharma 8 1, 109| HYMN 109~~vi hyakhyaM manasA vasya ichannindrAgnI jñAsa 9 1, 112| tAbhir.. . ~yAbhiraN^giro manasA niraNyatho.agraM gachatho 10 1, 139| hiraNyayam || ~dhIbhish cana manasA svebhir akSabhiH somasya 11 1, 145| vi pRchati sveneva dhIro manasA yadagrabhIt ~na mRSyate 12 1, 151| manmanA saMyatA giro.adRpyatA manasa revadashAthe ~revad vayo 13 1, 158| revatIH purandhIH kAmapreNeva manasA carantA ~yukto ha yad vAM 14 1, 163| prAgAcchasanaM vAjyarvA devadrIcA manasA dIdhyAnaH ~ajaH puro nIyate 15 1, 164| Rta A babhAja dhItyagre manasA saM hi jagme ~sA bIbhatsurgarbharasA 16 1, 164| yadivedamasmi niNyaH saMnaddho manasA carAmi ~yadA mAgan prathamajA 17 1, 165| dhrajato antarikSe kena mahA manasA rIramAma ~kutastvamindra 18 1, 171| maruto namasvAn hRdA taSTo manasA dhAyi devAH ~upemA yAta 19 1, 171| dhAyi devAH ~upemA yAta manasA juSANA yUyaM hi SThA namasa 20 1, 182| pakSiNantaugryAya kam ~yena devatrA manasA nirUhathuH supaptanIpetathuH 21 1, 182| nAsatyAvanu SyAd yad vAM mAnAsa ucathamavocan ~asmAdadya 22 2, 3 | mahnA svarciH ~ghRtapruSA manasA havyamundan mUrdhan yajñasya 23 2, 3 | samanaktu devAn ~ILito agne manasA no arhan devAn yakSi mAnuSAt 24 2, 10 | pratyañcaM jigharmyarakSasA manasA tajjuSeta ~maryashrIH spRhayadvarNo 25 2, 25 | damitA vILuharSiNaH ~adevena manasA yo rishaNyati shAsAmugro 26 2, 35 | viddhi tasya naH sumnAyatA manasA tat tvemahe ~aheLatA manasA 27 2, 35 | manasA tat tvemahe ~aheLatA manasA shruSTimA vaha duhAnAM dhenuM 28 2, 44 | rathamavishvaminvam ~viSUvRtaM manasA yujyamAnaM taM jinvatho 29 3, 1 | subhagA virUpam ~devAsashcin manasA saM hi jagmuH paniSThaM 30 3, 4 | vi barhiH ~sapta hotrANi manasA vRNAnA invanto vishvaM prati 31 3, 8 | kavaya un nayanti svAdhyo manasA devayantaH ~jAto jAyate 32 3, 15 | namasopasadya ~yajiSThena manasA yakSi devAnasredhatA manmanA 33 3, 20 | rAtibhirvasubhiryajñamashret ~sa tejIyasA manasA tvota uta shikSa svapatyasya 34 3, 33 | sekaM Rñjan saM shagmyena manasA dadhanve ~na jAmaye tAnvo 35 3, 33 | dhIrA atRndan prAcAhinvan manasA saptaviprAH ~vishvAmavindan 36 3, 33 | sakhInramuñcan niravadyAt ~ni gavyatA manasA sedurarkaiH kRNvAnAso amRtatvAya 37 3, 42 | bhUSathaH sadAMsi ~apashyamatra manasA jaganvAn vrate gandharvAnapi 38 3, 66 | HYMN 66~~iheha vo manasA bandhutA nara ushijo jagmurabhi 39 3, 66 | gAmariNIta carmaNaH ~yena harI manasA niratakSata tena devatvaM 40 4, 1 | cakRpanta dhIbhiH || ~te gavyatA manasA dRdhram ubdhaM gA yemAnam 41 4, 2 | rohitA ghRtasnU Rtasya manye manasA javiSThA | ~antar Iyase 42 4, 16 | dasyur arta || ~A dasyughnA manasA yAhy astam bhuvat te kutsaH 43 4, 27 | kSipaj jyAM kRshAnur astA manasA bhuraNyan || ~Rjipya Im 44 4, 33 | ajuSanta devA abhi kratvA manasA dIdhyAnAH | ~vAjo devAnAm 45 4, 58 | sarito na dhenA antar hRdA manasA pUyamAnAH | ~ete arSanty 46 5, 42 | suvAti || ~sam indra No manasA neSi gobhiH saM sUribhir 47 5, 44 | vA ati spRdhaH samaryatA manasA sUryaH kaviH | ~ghraMsaM 48 6, 44 | harayo vahiSThAH ~tvAyatA manasA johavImIndrA yAhi suvitAya 49 6, 44 | shashvadushatA yayAthendra mahA manasA somapeyam ~upa brahmANi 50 6, 51 | didyumebhyaH ~ye gavyatA manasA shatrumAdabhurabhipraghnanti 51 6, 54 | vapushchadayadashvinoryo ratho virukmAn manasA yujAnaH ~yena narA nAsatyeSayadhyai 52 7, 4 | grabhAyAraNaH sushevo.anyodaryo manasA mantavA u ~adhA cidokaH 53 7, 64 | devagopAH ~yo vAM gartaM manasA takSadetamUrdhvAM dhItiM 54 7, 67 | nRpatI jaradhyai haviSmatA manasA yajñiyena ~yo vAM dUto na 55 7, 67 | mAdhvI rAto asme ~aheLatA manasA yAtamarvAgashnantA havyaM 56 7, 69 | pañca bhUmA trivandhuro manasA yAtu yuktaH ~visho yena 57 7, 90 | pradivaH sasrurApaH ~te satyena manasA dIdhyAnAH svena yuktAsaH 58 7, 97 | asya vakSi | ~uta hRdota manasA juSANa ushann indra prasthitAn 59 7, 98 | dAshat | ~pra yaH satrAcA manasA yajAta etAvantaM naryam 60 7, 101| kadAcidabhidAsati druhA ~yo mA pAkena manasA carantamabhicaSTe anRtebhirvacobhiH ~ 61 8, 2 | priyamedhA indraM satrAcA manasA ~yo bhUt somaiH satyamadvA ~ 62 8, 26 | maMhanA ~sa tvaM no deva manasA vAyo mandAno agriyaH ~kRdhi 63 8, 31 | aramatiranarvaNo vishvo devasya manasA ~AdityAnAmanehait ~yathA 64 8, 48 | carApuSTimacha ~iSireNa te manasA sutasya bhakSImahi pitryasyeva 65 8, 84 | deva manyave ~dAshema kasya manasA yajñasya sahaso yaho ~kadu 66 8, 102| te ghRtam ~agnimindhAno manasA dhiyaM saceta martyaH ~agnimIdhe 67 9, 68 | rakSate shiraH ~saM dakSeNa manasA jAyate kavir{R}tasya garbho 68 9, 74 | vAjyakramIt sasavAn ~A hinvire manasA devayantaH kakSIvate shatahimAya 69 9, 77 | vanuSyata induH satrAcA manasA puruSTutaH ~inasya yaH sadane 70 10, 2 | RtubhiH kalpayAti ~yat pAkatrA manasA dInadakSA na yajñasya manvatemartyAsaH ~ 71 10, 5 | dhruvasya kaveshcittantuM manasA viyantaH ~Rtasya hi vartanayaH 72 10, 30 | yadImushannushatIretyacha ~saM jAnate manasA saM cikitre.adhvaryavo dhiSaNApashcadevIH ~ 73 10, 31 | vadeta shreyAMsandakSaM manasA jagRbhyAt ~adhAyi dhItirasasRgramaMshAstIrthe: 74 10, 47 | sumatIriyAnAH ~hRdispRsho manasA vacyamAnA asmabhyaM citraMvRSaNaM 75 10, 50 | vasunashcadAvane ~pra te sumnasya manasA pathA bhuvan made sutasyasomyasyAndhasaH ~ ~ 76 10, 53 | HYMN 53~~yamaichAma manasA so.ayamAgAd yajñasya vidvAnparuSashcikitvAn ~ 77 10, 65 | varuNAya dAshuSe yA samrAjA manasA naprayuchataH ~yayordhAma 78 10, 67 | patirvRSabhirvarAhairgharmasvedebhirdraviNaM vyAnaT ~te satyena manasA gopatiM gA iyAnAsa iSaNayantadhIbhiH ~ 79 10, 70 | drAghmAsurabhi bhUtvasme ~aheLatA manasA deva barhirindrajyeSThAnushato 80 10, 71 | unA punanto yatra dhIrA manasA vAcamakrata ~atrA sakhAyaH 81 10, 74 | nakSata dyAM shravasyatA manasA niMsatakSA ~cakSANA yatra 82 10, 81 | dyAvApRthivIniSTatakSuH ~manISiNo manasA pRchatedu tad yadadhyatiSThad 83 10, 82 | HYMN 82~~cakSuSaH pitA manasA hi dhIro ghRtamene ajanannannamAne ~ 84 10, 85 | sUryAMyat patye shaMsantIM manasA savitAdadAt ~mano asyA ana 85 10, 95 | HYMN 95~~haye jAye manasA tiSTha ghore vacAMsi mishrAkRNavAvahai 86 10, 116| varamAsutashya ~svastidA manasA mAdayasvArvAcIno revatesaubhagAya ~ 87 10, 130| naHpurANe ~pashyan manye manasA cakSasA tAn ya imaMyajñamayajanta 88 10, 147| mAyAbhiranavadya mAyinaM shravasyatA manasA vRtramardayaH ~tvamin naro 89 10, 160| vishvasyavidvAniha pAhi somam ~ya ushatA manasA somamasmai sarvahRdA devakAmaH 90 10, 177| vedhasaH ~pataMgo vAcaM manasA bibharti tAM gandharvo.avadad 91 10, 181| cakre agneH ~te.avindan manasA dIdhyAnA yaju SkannaM prathamandevayAnam ~ 92 10, 183| HYMN 183~~apashyaM tvA manasA cekitAnaM tapaso jAtaM tapasovibhUtam ~ 93 10, 183| putrakAma ~apashyaM tvA manasA dIdhyAnAM svAyAM tanU RtvyenAdhamAnAm ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License