Book, Hymn
1 1, 10 | stomAnabhi svarAbhi gRNIhyA ruva ~brahma ca no vasosacendra yajñaM
2 1, 37 | tveSadyumnAya shuSmiNe ~devattaM brahma gAyata ~pra shaMsA goSvaghnyaM
3 1, 47 | yAtamashvinA ~kaNvAso vAM brahma kRNvantyadhvare teSAM su
4 1, 62 | gotama indra navyamatakSad brahma hariyojanAya ~sunIthAya
5 1, 75 | vedhastama priyam ~vocema brahma sAnasi ~kaste jAmirjanAnAmagne
6 1, 80 | 80~~itthA hi soma in made brahmA cakAra vardhanam ~shaviSTha
7 1, 88 | dhiyaM vArkAryAMca devIm ~brahma kRNvanto gotamAso arkairUrdhvaM
8 1, 105| devo deveSu medhiro vi... ~brahmA kRNoti varuNo gAtuvidaM
9 1, 152| patayadUrdhvasAnuH ~acittaM brahma jujuSuryuvAnaH pra mitre
10 1, 152| devAvavasA vavRtyAm ~asmAkaM brahma pRtanAsu sahyA asmAkaM vRSTirdivyAsupArA ~ ~
11 1, 157| kSatramukSatam ~asmAkaM brahma pRtanAsu jinvataM vayaM
12 1, 158| yuge ~apAmarthaM yatInAM brahmA bhavati sArathiH ~ ~
13 1, 165| atra yan me naraH shrutyaM brahma cakra ~indrAya vRSNe sumakhAya
14 2, 1 | prashAstraM tvamadhvarIyasi brahmA cAsi gRhapatishca no dame ~
15 2, 1 | viSNururugAyo namasyaH ~tvaM brahmA rayivid brahmaNas pate tvaM
16 2, 12 | yaH shashamAnamUtI ~yasya brahma vardhanaM yasya somo yasyedaM
17 2, 21 | aN^girasAmucathA jujuSvAn brahmA tUtodindro gAtumiSNan ~muSNannuSasaH
18 2, 38 | maruto vAjinaM ratha ApAnaM brahma citayad dive\-dive ~iSaM
19 2, 41 | samidhaM joSyAhutiM joSi brahma janyaM joSisuSTutim ~vishvebhirvishvAn
20 2, 43 | etAni vAmashvinA vardhanAni brahma stomaM gRtsamadAso akran ~
21 2, 46 | prajAM devi didiDDhi naH ~imA brahma sarasvati juSasva vAjinIvati ~
22 3, 8 | samiddhasya shrayamANaH purastAd brahma vanvAno ajaraM suvIram ~
23 3, 31 | vishvamid viduH ~dyumnavad brahma kushikAsa erira eka\-eko
24 3, 45 | ayujran prAtaradrayaH ~imA brahma brahmavAhaH kriyanta A barhiH
25 4, 6 | mArutaM na shardhaH || ~akAri brahma samidhAna tubhyaM shaMsAty
26 4, 9 | uto gRhapatir dame | ~uta brahmA ni SIdati || ~veSi hy adhvarIyatAm
27 4, 16 | pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma rathyaH
28 4, 17 | pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma rathyaH
29 4, 19 | pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma rathyaH
30 4, 20 | pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma rathyaH
31 4, 21 | pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma rathyaH
32 4, 22 | mahAn karati shuSmy A cit | ~brahma stomam maghavA somam ukthA
33 4, 22 | pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma rathyaH
34 4, 23 | pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma rathyaH
35 4, 24 | pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma rathyaH
36 4, 50 | svayam evA namante yasmin brahmA rAjani pUrva eti || ~apratIto
37 4, 58 | dhArayAmA namobhiH | ~upa brahmA shRNavac chasyamAnaM catuHshRN^go '
38 5, 29 | taviSyA asti tasyAH || ~indra brahma kriyamANA juSasva yA te
39 5, 40 | varuNash ca rAjA || ~grAvNo brahmA yuyujAnaH saparyan kIriNA
40 5, 42 | mAtA hRdyaM sushevam | ~brahma priyaM devahitaM yad asty
41 5, 85 | samrAje bRhad arcA gabhIram brahma priyaM varuNAya shrutAya | ~
42 6, 17 | akSare ~sIdannRtasya yonimA ~brahma prajAvadA bhara jAtavedo
43 6, 19 | pratnathA mandatu tvA shrudhi brahma vAvRdhasvotagIrbhiH ~AviH
44 6, 19 | tvA svAyudhaM suvajramA brahma navyamavase vavRtyAt ~sa
45 6, 26 | stumasi shaMsadukthendrAya brahma vardhanaM yathAsat ~brahmANi
46 6, 39 | kadA bhuvan rathakSayANi brahma kadA stotre sahasrapoSyandAH ~
47 6, 39 | tadindra yajjaritre viSvapsu brahma kRNavaH shaviSTha ~kadA
48 6, 42 | purAjAmajaramindramabhyanUSyarkaiH ~brahmA ca giro dadhire samasmin
49 6, 42 | uta soma indraM vardhAd brahma gira ukthA ca manma ~vardhAhainamuSaso
50 6, 58 | vA yo maruto manyate no brahma vA yaH kriyamANaM ninitsAt ~
51 6, 84 | devAstaMsarve dhUrvantu brahma varma mamAntaram~ ~
52 7, 22 | vasiSTho arcatiprashastim ~imA brahma sadhamAde juSasva ~shrudhI
53 7, 24 | vishvAbhirUtibhiH sajoSA brahma juSANo haryashvayAhi ~varIvRjat
54 7, 28 | HYMN 28~~brahmA Na indropa yAhi vidvAnarvAñcaste
55 7, 28 | havaM ta indra mahimA vyAnaD brahma yat pAsi shavasinnRSINAm ~
56 7, 31 | uruvyacase mahine suvRktimindrAya brahma janayanta viprAH ~tasya
57 7, 35 | shRNotu ~shaM naH somo bhavatu brahma shaM naH shaM no grAvANaHshamu
58 7, 35 | rudrA vasavo juSantedaM brahma kriyamANaM navIyaH ~shRNvantu
59 7, 37 | vayaM nu te dAshvAMsaH syAma brahma kRNvanto harivo vasiSThAH ~
60 7, 61 | manmAny Rcase navAni kRtAni brahma jujuSannimAni ~iyaM deva
61 7, 100| brAhmaNAsaH somino vAcamakrata brahma kRNvantaH parivatsarINam ~
62 8, 3 | tat tvA yAmi suvIryaM tad brahma pUrvacittaye ~yenA yatibhyo
63 8, 5 | chardiryantamadAbhyam ~ni Su brahma janAnAM yAviSTaM tUyamA
64 8, 7 | sudAnavo madathA vRktabarhiSaH ~brahmA ko vaHsaparyati ~nahi Sma
65 8, 32 | panya ukthAni shaMsata ~brahmA kRNotapanya it ~panya A
66 8, 32 | aSALhAya prasakSiNe ~devattaM brahma gAyata ~yo vishvAnyabhi
67 8, 33 | kaSaplakau dRshan strI hi brahmA babhUvitha ~ ~
68 8, 35 | uSasA sUryeNa cAdityair... ~brahma jinvatamuta jinvataM dhiyo
69 8, 37 | HYMN 37~~predaM brahma vRtratUryeSvAvitha pra sunvataH
70 8, 53 | manAmahe ~ahaM hi te harivo brahma vAjayurAjiM yAmi sadotibhiH ~
71 8, 64 | yuvA tuvigrIvo anAnataH ~brahmA kastaM saparyati ~kasya
72 8, 90 | putrasya shavaso mahaH ~brahmA ta indra girvaNaH kriyante
73 9, 67 | pavitramarciSyagne vitatamantarA ~brahma tena punIhi naH ~yat te
74 9, 77 | IkSeNyAso ahyo na cAravo brahma\-brahma ye jujuSurhavir\
75 9, 77 | IkSeNyAso ahyo na cAravo brahma\-brahma ye jujuSurhavir\ haviH ~
76 9, 86 | prajAvatIrvishvAyurvishvAH subharA ahardivi ~brahma prajAvad rayimashvapastyaM
77 9, 96 | janitendrasya janitota viSNoH ~brahmA devAnAM padavIH kavInAM
78 9, 112| takSA riSTaM rutaM bhiSag brahmA sunvantamichatIndrAyendo
79 9, 113| indrAyendo pari srava ~yatra brahmA pavamAna chandasyAM vAcaM
80 10, 4 | rathaMna shucayadbhiraN^gaiH ~brahma ca te jAtavedo namashceyaM
81 10, 13 | HYMN 13~~yuje vAM brahma pUrvyaM namobhirvi shloka
82 10, 30 | adhvaraM devayajyA hinota brahma sanayedhanAnAm ~Rtasya yoge
83 10, 49 | gRNate pUrvyaM vasvahaM brahma kRNavaM mahyaMvardhanam ~
84 10, 52 | aharashvinAdhvaryavaM vAM brahmA samid bhavatisAhutirvAm ~
85 10, 61 | idamitthA raudraM gUrtavacA brahma kratvA shacyAmantarAjau ~
86 10, 61 | Siñcat ~svAdhyo.ajanayan brahma devAvAstoS patiM vratapAM
87 10, 65 | sumedhasamindriyaMsomaM dhanasA u Imahe ~brahma gAmashvaM janayanta oSadhIrvanaspatIn
88 10, 65 | abhiSAcaH svarvidaH svargiro brahma sUktaM juSerata ~devAn vasiSTho
89 10, 71 | gAyatraM tvo gAyatishakvarISu ~brahmA tvo vadati jAtavidyAM yajñasyamAtrAM
90 10, 80 | RtasyAgnergavyUtirghRta A niSattA ~agnaye brahma RbhavastatakSuragniM mahAmavocAmA
91 10, 85 | naitadattave ~sUryAM yo brahmA vidyAt sa id vAdhUyamarhati ~
92 10, 85 | sUryAyaH pashyarUpANi tAni brahmA tu shundhati ~gRbhNAmi te
93 10, 120| inoSi karvarA purUNi ~imA brahma bRhaddivo vivaktIndrAya
|