Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yemuh 2
yemur 1
yemurvidathani 1
yena 92
yenabhavyam 1
yenabhi 1
yenadevaso 1
Frequency    [«  »]
93 indraya
93 manasa
92 imam
92 yena
91 maho
91 piba
90 divah

Rig Veda (Sanskrit)

IntraText - Concordances

yena

   Book, Hymn
1 1, 8 | varSiSThamUtaye bhara ~ni yena muSTihatyayA ni vRtrA ruNadhAmahai ~ 2 1, 34 | kadA yogo vAjino rAsabhasya yena yajñaM nAsatyopayAthaH || ~ 3 1, 42 | mantumaH pUSannavo vRNImahe ~yena pitR^InacodayaH ~adhA no 4 1, 47 | gataM rathena sUryatvacA ~yena shashvadUhathurdAshuSe vasu 5 1, 50 | pratyaM vishvaM svardRshe ~yenA pAvaka cakSasA bhuraNyantaM 6 1, 56 | girerbhRSTirna bhrAjate tujA shavaH ~yena shuSNaM mAyinamAyaso made 7 1, 61 | raNAya ~vRtrasya cid vidad yena marma tujannIshAnastujatA 8 1, 62 | bharadhvamAN^gUSyaM shavasAnAya sAma ~yenA naH pUrve pitaraH padajñA 9 1, 72 | gavyaM saramA dRLhamUrvaM yenA nu kaM mAnuSIbhojate viT ~ 10 1, 92 | bharAsmabhyaM vAjinIvati ~yena tokaMca tanayaM ca dhAmahe ~ 11 1, 117| rathaH svashvo visha AjigAti ~yena gachathaH sukRto duroNaM 12 1, 164| payobhiH ~ayaM sa shiN^kte yena gaurabhIvRtA mimAti mAyuM 13 1, 166| naro daMsanairA cikitrire ~yena dIrghaM marutaH shUshavAma 14 1, 171| tAnyAre cakRmA mRLata naH ~yena mAnAsashcitayanta usrA vyuSTiSu 15 1, 182| plavamAtmanvantaM pakSiNantaugryAya kam ~yena devatrA manasA nirUhathuH 16 1, 183| vratAni vartate haviSmAn ~yena narA nAsatyeSayadhyai vartiryAthastanayAyatmane 17 1, 186| pipyuSIva veti sindhuH ~yena napAtamapAM junAma manojuvo 18 2, 11 | sutasyapItim ~dhiSvA shavaH shUra yena vRtramavAbhinad dAnumaurNavAbham ~ 19 2, 18 | vishvasmAdA januSo vedasas pari ~yenA pRthivyAM ni kriviM shayadhyai 20 2, 18 | bhara daddhi bhAgaM tanvo yena mAmahaH ~bhojaM tvAmindra 21 2, 26 | imA sAtAni venyasya vAjino yena janA ubhaye bhuñjate vishaH ~ 22 2, 33 | kSipa divo ashmAnamuccA yena shatruM mandasAno nijUrvAH ~ 23 3, 31 | ayamagniH pRtanASAT suvIro yena devAso asahanta dasyUn ~ 24 3, 33 | cin nu sadanaM bhUryeSAM yena mAsAnasiSAsannRtena ~sampashyamAnA 25 3, 66 | dhiyA gAmariNIta carmaNaH ~yena harI manasA niratakSata 26 3, 68 | tyadindrAvaruNA yasho vAM yena smA sinaM bharathaH sakhibhyaH ~ 27 4, 9 | smAM ashnotu vishvataH | ~yena rakSasi dAshuSaH ||~ ~ 28 4, 36 | shravo vIravat takSatA naH | ~yena vayaM citayemAty anyAn taM 29 4, 43 | Su vAm ajiraM ceti yAnaM yena patI bhavathaH sUryAyAH || ~ 30 4, 45 | svashvo ajaro yo asti | ~yena sadyaH pari rajAMsi yAtho 31 4, 51 | babhUyAd uSaso vo adya | ~yenA navagve aN^gire dashagve 32 4, 53 | asurasya pracetasaH | ~chardir yena dAshuSe yachati tmanA tan 33 5, 45 | atra hastayato adrir Arcan yena dasha mAso navagvAH | ~RtaM 34 5, 53 | enA yAmena marutaH || ~yena tokAya tanayAya dhAnyam 35 5, 54 | yAmi draviNaM sadyaUtayo yenA svar Na tatanAma nR^IMr 36 5, 87 | yayis taviSa evayAmarut | ~yenA sahanta Rñjata svarociSa 37 6, 18 | agriyamindhate vRtrahantamam ~yenA vasUnyAbhRtA tRLhA rakSAMsi 38 6, 19 | vavRtacchatAshrim ~nikAmamaramaNasaM yena navantamahiM saM piNagRjISin ~ 39 6, 21 | na A bhara shUshuvAMsam ~yena tokasya tanayasya sAtau 40 6, 21 | dhanaspRtaM shUshuvAMsaM sudakSam ~yena vaMsAma pRtanAsu shatrUn 41 6, 48 | matInAm ~somaH sutaH ... ~yena vRddho na shavasA turo na 42 6, 54 | virukmAn manasA yujAnaH ~yena narA nAsatyeSayadhyai vartiryAthastanayAya 43 6, 54 | gopAm ~kSayaM dAtAjaraM yena janAn spRdho adevIrabhi 44 6, 57 | panthAmaganmahi svastigAmanehasam ~yena vishvAH paridviSo vRNakti 45 7, 1 | sUribhya A vahA bRhantam ~yena vayaM sahasAvan mademAvikSitAsa 46 7, 22 | yaste mado yujyashcArurasti yena vRtrANi haryashva haMsi ~ 47 7, 56 | janAnAM yo asuro vidhartA ~apo yena sukSitaye taremAdha svamoko 48 7, 69 | manasA yAtu yuktaH ~visho yena gachatho devayantIH kutrA 49 7, 101| takSataM svaryaM parvatebhyo yena rakSo vAvRdhAnaM nijUrvathaH ~ 50 8, 3 | tad brahma pUrvacittaye ~yenA yatibhyo bhRgave dhane hite 51 8, 3 | yatibhyo bhRgave dhane hite yena praskaNvamAvitha ~yenA samudramasRjo 52 8, 3 | hite yena praskaNvamAvitha ~yenA samudramasRjo mahIrapastadindra 53 8, 7 | yenAva turvashaM yaduM yena kaNvaM dhanaspRtam ~rAye 54 8, 9 | somo madhumAn vAjinIvasU yena vRtraM ciketathaH ~yadapsu 55 8, 12 | madaH shaviSTha cetati ~yenA haMsi nyatriNaM tamImahe ~ 56 8, 12 | haMsi nyatriNaM tamImahe ~yenA dashagvamadhriguM vepayantaM 57 8, 12 | dashagvamadhriguM vepayantaM svarNaram ~yenA samudramAvithA tamImahe ~ 58 8, 12 | samudramAvithA tamImahe ~yena sindhuM mahIrapo rathAniva 59 8, 12 | ghRtaM na pUtamadrivaH ~yenA nusadya ojasA vavakSitha ~ 60 8, 13 | sakhyamAvara imasya pAhyandhasaH ~yena vishvA ati dviSo atArima ~ 61 8, 15 | lokakRtnumadrivo harishriyam ~yena jyotIMSyAyave manave ca 62 8, 17 | dIrghaste astvaN^kusho yenA vasu prayachasi ~yajamAnAya 63 8, 19 | manyuM janasya dUDhyaH ~yena caSTe varuNo mitro aryamA 64 8, 19 | caSTe varuNo mitro aryamA yena nAsatyA bhagaH ~vayaM tat 65 8, 19 | manaH kRNuSva vRtratUrye yenA samatsu sAsahaH ~ava sthirA 66 8, 24 | paripadAmiva ~tadindrAva A bhara yenA daMsiSTha kRtvane ~dvitA 67 8, 40 | naH sahantA dAsatho rayim ~yena dRLhA samatsvA vILu cit 68 8, 60 | puruspRhaM sunItI svayashastaram ~yena vaMsAma pRtanAsu shardhatastaranto 69 8, 76 | sRjan samudriyAapaH ~ayaM ha yena vA idaM svarmarutvatA jitam ~ 70 8, 89 | gAyata maruto vRtrahantamam ~yena jyotirajanayannRtAvRdho 71 9, 74 | dadhAti garbhamaditerupastha A yena tokaM ca tanayaM ca dhAmahe ~ 72 9, 97 | mIDhvAnabhi no jyotiSAvIt ~yenA naH pUrve pitaraH padajñAH 73 9, 97 | pArthivA pUyamAnaH ~abhi yena draviNamashnavAmAbhyarSeyaM 74 9, 101| pañcacarSaNIrabhi rayiM yena vanAmahai ~somAH pavanta 75 9, 108| dyumattamaH ~amRtatvAya ghoSayaH ~yenA navagvo dadhyannaporNute 76 9, 108| navagvo dadhyannaporNute yena viprAsa Apire ~devAnAM sumne 77 9, 108| devAnAM sumne amRtasya cAruNo yena shravAMsyAnashuH ~eSa sya 78 9, 108| yasya vAryamaNA bhagaH ~A yena mitrAvaruNA karAmaha endramavase 79 9, 109| bibharti cArv indrasya nAma yena vishvAni vRtrA jaghAna || ~ 80 10, 37 | udanyenajyotiSA yAsi sUrya ~yena sUrya jyotiSA bAdhase tamo 81 10, 41 | prAtaryAvANammadhuvAhanaM ratham ~visho yena gachatho yajvarIrnarAkIreshcid 82 10, 52 | brUta bhAgadheyaM yathA vo yena pathAhavyamA vo vahAni ~ 83 10, 53 | aSTAvandhuraM vahatAbhito rathaM yena devAsoanayannabhi priyam ~ 84 10, 55 | tan nAma guhyaM puruspRg yena bhUtaM janayo yenabhavyam ~ 85 10, 55 | prathamA vibhAnAmajanayo yena puSTasyapuSTam ~yat te jAmitvamavaraM 86 10, 85 | muñcAmi varuNasya pAshAd yena tvAbadhnAt savitAsushevaH ~ 87 10, 102| madhyedrughaNaM shayAnam ~yena jigAya shatavat sahasraM 88 10, 114| tIrthaM ka iha pra vocad yena pathAprapibante sutasya ~ 89 10, 116| sUyatepArthiveSu ~mamattu yena varivashcakartha mamattu 90 10, 121| kasmai devAya haviSAvidhema ~yena dyaurugrA pRthivI ca dRLhA 91 10, 121| dyaurugrA pRthivI ca dRLhA yena sva stabhitaM yenanAkaH ~ 92 10, 126| vRNImahe varuNa mitrAryaman ~yenA niraMhaso yUyaM pAtha nethA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License