Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
imahe 29
imahetad 1
imahuh 1
imam 92
imamadhvanam 1
imamaghosannavasa 1
imamagne 2
Frequency    [«  »]
93 brahma
93 indraya
93 manasa
92 imam
92 yena
91 maho
91 piba

Rig Veda (Sanskrit)

IntraText - Concordances

imam

   Book, Hymn
1 1, 12 | vishvAbhirdevahUtibhiH ~imaM stomaM juSasva naH ~ ~ 2 1, 22 | mahI dyauH pRthivI ca na imaM yajñaM mimikSatAm ~pipRtAM 3 1, 25 | kSami ~etA juSata me giraH ~imaM me varuNa shrudhI havamadyA 4 1, 40 | shambhuvaM mantraM devA anehasam ~imAM ca vAcaM pratiharyathA naro 5 1, 91 | dAshuSe ~tAbhirno.avitA bhava ~imaM yajñamidaM vaco jujuSANa 6 1, 94 | HYMN 94~~imaM stomamarhate jAtavedase 7 1, 95 | prashAsad vidadhAvanuSThu ~ka imaM vo niNyamA ciketa vatso 8 1, 102| HYMN 102~~imAM te dhiyaM pra bhare maho 9 1, 130| vishvadohaso janAya vishvadohasaH ~imAM te vAcaM vasUyanta Ayavo 10 1, 139| mahinaikAdasha stha te devAso yajñam imaM juSadhvam ||~ ~ 11 1, 164| vishvA bhuvanAdhitasthuH ~imaM rathamadhi ye sapta tasthuH 12 1, 179| dhIramadhIra dhayati shvasantam ~imaM n1 somamantito hRtsu pItamupa 13 2, 4 | deva Adeve jane jAtavedAH ~imaM vidhanto apAM sadhasthe 14 2, 6 | HYMN 6~~imAM me agne samidhamimAmupasadaM 15 2, 29 | nastuvijAto varuNo dakSo aMshaH ~imaM stomaM sakratavo me adya 16 2, 39 | supeshasas karati joSiSad dhi ~imaM svasmai hRda A sutaSTaM 17 2, 45 | devAsa A gata shRNutA ma imaM havam ~edaM barhirni SIdata ~ 18 2, 46 | havyavAhanam ~dyAvA naH pRthivI imaM sidhramadya divispRsham ~ 19 3, 1 | bhadre saumanase syAma ~imaM yajñaM sahasAvan tvaM no 20 3, 17 | gomata Ishe vRtrahathAnAm ~imaM naro marutaH sashcatA vRdhaM 21 3, 19 | yAvadIshe brahmaNA vandamAna imAM dhiyaM shataseyAya devIm ~ 22 3, 22 | HYMN 22~~imaM no yajñamamRteSu dhehImA 23 3, 32 | tamA pRNa vasupate vasUnAm ~imaM kAmaM mandayA gobhirashvaishcandravatA 24 3, 38 | marutvate tubhyaMrAtA havIMSi ~imaM naraH parvatAstubhyamApaH 25 3, 54 | samasmabhyaM purudhA gA iSaNya ~imaM kAmaM ... ~shunaM huvema ... ~ ~ 26 3, 59 | HYMN 59~~imaM mahe vidathyAya shUSaM shashvat 27 3, 59 | pathi vyute tasthurantaH ~imaM stomaM rodasI pra bravImy 28 3, 61 | vindamAno vasUni ma... ~imAM ca naH pRthivIM vishvadhAyA 29 4, 5 | rodhaH || ~mA nindata ya imAm mahyaM rAtiM devo dadau 30 4, 20 | yajñam anu no vAjasAtau || ~imaM yajñaM tvam asmAkam indra 31 4, 24 | duhanti pra vANam || ~ka imaM dashabhir mamendraM krINAti 32 4, 57 | ud iN^gaya || ~shunAsIrAv imAM vAcaM juSethAM yad divi 33 4, 58 | bhadrA draviNAni dhatta | ~imaM yajñaM nayata devatA no 34 5, 4 | juSTo damUnA atithir duroNa imaM no yajñam upa yAhi vidvAn | ~ 35 5, 5 | daivyA hotArA manuSaH | ~imaM no yajñam A gatam || ~iLA 36 5, 40 | brahmaNAvindad atriH || ~mA mAm imaM tava santam atra irasyA 37 5, 54 | shardhAya mArutAya svabhAnava imAM vAcam anajA parvatacyute | ~ 38 5, 74 | dha karhi cic chushrUyAtam imaM havam | ~vasvIr U Su vAm 39 5, 85 | taviSIyantaH shrathayanta vIrAH || ~imAm U Sv Rsurasya shrutasya 40 5, 85 | mame pRthivIM sUryeNa || ~imAm U nu kavitamasya mAyAm mahIM 41 6, 10 | suvIryebhishcAbhi santi janAn ~imaM yajñaM cano dhA agna ushan 42 6, 43 | vastoH sharada indurindra ~imaM ketumadadhurnU cidahnAM 43 6, 58 | devAsa A gata shRNutA ma imaM havam ~edaM barhirni SIdata ~ 44 6, 58 | imA havyA juSanta naH ~imaM no agne adhvaraM hotarvayunasho 45 6, 63 | tat su no manma sAdhaya ~imaM ca no gaveSaNaM sAtaye sISadho 46 7, 11 | devAnindrajyeSThAsa iha mAdayantAm ~imaM yajñaM divi deveSu dhehi 47 7, 18 | yudhyAmadhimashishAdabhIke ~imaM naro marutaH sashcatAnu 48 7, 36 | pratIkamadhyedhe agniH ~imAM vAM mitrAvaruNA suvRktimiSaM 49 7, 42 | vishe dAti vAryamiyatyai ~imaM no agne adhvaraM juSasva 50 7, 51 | anAgAstve adititve turAsa imaM yajñaM dadhatu shroSamANAH ~ 51 7, 73 | ahema yajñaM pathAmurANA imAM suvRktiM vRSaNA juSethAm ~ 52 8, 6 | uto shaviSTha vRSNyam ~imAM ma indra suSTutiM juSasva 53 8, 6 | shataMvahantu harayaH ~imAM su pUrvyAM dhiyaM madhorghRtasya 54 8, 7 | te bhAnubhirvi tasthire ~imAM me maruto giramimaM stomaM 55 8, 7 | giramimaM stomaM RbhukSaNaH ~imaM me vanatA havam ~trINi sarAMsi 56 8, 12 | Rtasya yAtave tamImahe ~imaM stomamabhiSTaye ghRtaM na 57 8, 12 | nusadya ojasA vavakSitha ~imaM juSasva girvaNaH samudra 58 8, 12 | jyotiradhArayaH ~Aditte v. ... ~imAM ta indra suSTutiM vipra 59 8, 17 | suSumA hi ta indra somaM pibA imam ~edaM barhiH sado mama ~ 60 8, 23 | prathamo yajñiyo bhuvaH ~imaM ghA vIro amRtaM dUtaM kRNvIta 61 8, 32 | manyuSAviNaM suSuvAMsamupAraNe ~imaM rAtaMsutaM piba ~ihi tisraH 62 8, 38 | yebhirhavyAnyUhathuH ~indrAgnIA gataM narA ~imAM gAyatravartaniM juSethAM 63 8, 42 | no dyAvApRthivI upasthe ~imAM dhiyaM shikSamANasya deva 64 8, 43 | sahaskRta rohidashva shucivrata ~imaM stomaMjuSasva me ~uta tvAgne 65 8, 43 | agnirvibhrAjate ghRtaiH ~imaM naHshRNavad dhavam ~taM 66 8, 45 | dUrAdiha havAmahe ~yacchushrUyA imaM havaM durmarSaM cakriyA 67 8, 46 | dAnAya shukrapUtapAH ~yo ma imaM cidu tmanAmandaccitraM dAvane ~ 68 8, 73 | gataM vRSaNvasU shRNutaM ma imaM havam ~anti Sad .. . ~kimidaM 69 8, 76 | HYMN 76~~imaM nu mAyinaM huva indramIshAnamojasA ~ 70 8, 85 | madhvaH somasya pItaye ~imaM me stomamashvinemaM me shRNutaM 71 8, 91 | gRhaM\-gRhaM vicAkashad ~imaM jambhasutaM piba dhAnAvantaM 72 9, 5 | pavamAnasya sarasvatILA mahI ~imaM no yajñamA gaman tisro devIH 73 10, 14 | nsvAhAnye svadhayAnye madanti ~imaM yama prastaramA hi sIdAN^girobhiH 74 10, 16 | hlAdikAvati ~maNDUkyA susaM gama imaM svagniM harSaya ~ ~ 75 10, 18 | drAghIya AyuHprataraM dadhAnAH ~imaM jIvebhyaH paridhiM dadhAmi 76 10, 26 | mAhinaH ~bhuvadvajanAM vRdha imaM naH shRNavad dhavam ~ ~ 77 10, 44 | pItvA mada ukthAni shaMsati ~imaM bibharmi sukRtaM te aN^kushaM 78 10, 46 | yantA vasUni vidhatetanUpAH ~imaM vidhanto apAM sadhasthe 79 10, 46 | namobhirichanto dhIrAbhRgavo.avindan ~imaM trito bhUryavindadichan 80 10, 67 | HYMN 67~~imAM dhiyaM saptashIrSNIM pitA 81 10, 70 | HYMN 70~~imAM me agne samidhaM juSasveLas 82 10, 75 | yadAsAmagraM pravatAminakSasi ~imaM me gaN^ge yamune sarasvati 83 10, 85 | caputrAMshcAdAdagnirmahyamatho imAm ~ihaiva staM mA vi yauSTaM 84 10, 85 | bhava dvipadeshaM catuSpade ~imAM tvamindra mIDhvaH suputrAM 85 10, 91 | cid vardhanoyAsu cAkanat ~imAM pratnAya suSTutiM navIyasIM 86 10, 102| gAHpaspashAnastaviSIradhatta ~imaM taM pashya vRSabhasya yuñjaM 87 10, 103| jayantamajma pramRNantamojasA ~imaM sajAtA anu vIrayadhvamindraM 88 10, 124| HYMN 124~~imaM no agna upa yajñamehi pañcayAmaM 89 10, 128| patirdevaM trAtAramabhimAtiSAham ~imaM yajñamashvinobhA bRhaspatirdevAH 90 10, 145| HYMN 145~~imAM khanAmyoSadhiM vIrudhaM 91 10, 150| gahi mRLIkAya na A gahi ~imaM yajñamidaM vaco jujuSANa 92 10, 167| havAmahe pari shakraMsutAnupa ~imaM no yajñamiha bodhyA gahi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License