Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
phenamasyati 1
phenamudan 1
phenena 1
piba 91
pibaca 1
pibad 2
pibadhvam 3
Frequency    [«  »]
92 imam
92 yena
91 maho
91 piba
90 divah
90 havamahe
90 sma

Rig Veda (Sanskrit)

IntraText - Concordances

piba

   Book, Hymn
1 1, 4 | savanA gahi somasya somapAH piba ~godA id revatomadaH ~athA 2 1, 10 | kaushika mandasAnaH sutaM piba ~navyamAyuHpra sU tira kRdhI 3 1, 14 | madhvagna indreNa vAyunA ~pibA mitrasya dhAmabhiH ~tvaM 4 1, 15 | HYMN 15~~indra somaM piba RtunA tvA vishantvindavaH ~ 5 1, 15 | yajñaM gRNIhi no gnAvo neSTaH piba RtunA ~tvaMhi ratnadhA asi ~ 6 1, 15 | yoniSu triSu ~pari bhUSa piba RtunA ~brAhmaNAdindra rAdhasaH 7 1, 15 | brAhmaNAdindra rAdhasaH pibA somaM RtUnranu ~taved dhi 8 1, 16 | savanaM sutam ~gauro natRSitaH piba ~ime somAsa indavaH sutAso 9 1, 16 | shantamaH ~athA somaMsutaM piba ~vishvamit savanaM sutamindro 10 1, 23 | ime ~vAyo tAn prasthitAn piba ~ubhA devA divispRshendravAyU 11 1, 84 | vagnunA ~imamindra sutaM piba jyeSThamamartyaM madam ~ 12 1, 104| somakAmaM tvAhurayaM sutastasya pibA madAya ~uruvyacA jathara 13 1, 130| vAjasAtaye maMhiSThaM vAjasAtaye ~pibA somamindra suvAnamadribhiH 14 1, 164| tRNamaghnye vishvadAnIM piba shuddhamudakamAcarantI ~ 15 1, 177| barhirA tu shakra pra yAhi pibA niSadyavi mucA harI iha ~ 16 2, 11 | apAdayat papivAn sutasya ~pibA\-pibedindra shUra somaM 17 2, 40 | tubhyamAbhRtastvamasya brAhmanAdA tRpat piba ~juSethAM yajñaM bodhataM 18 2, 41 | dadirhotrAd somaM draviNodaH piba RtubhiH ~yamu pUrvamahuve 19 3, 34 | gavAshiraM manthinamindra shukraM pibA somaM rarimA te madAya ~ 20 3, 34 | mAdhyandine savane vajrahasta pibA rudrebhiH sagaNaH sushipra ~ 21 3, 34 | manuSvadindra savanaM juSANaH pibA somaM shashvate vIryAya ~ 22 3, 38 | tebhiretaM sajoSA vAvashAno.agneH piba jihvayAsomamindra ~indra 23 3, 38 | jihvayAsomamindra ~indra piba svadhayA cit sutasyAgnervA 24 3, 39 | prayamyamAnAn prati SU gRbhAyendra piba vRSadhUtasya vRSNaH ~pibA 25 3, 39 | piba vRSadhUtasya vRSNaH ~pibA vardhasva tava ghA sutAsa 26 3, 44 | sutaM somaM harya puruSTuta ~pibA vRSasva tAtRpim ~indra pra 27 3, 46 | gavAshiraM yavAshiraM ca naH piba ~AgatyA vRSabhiH sutam ~ 28 3, 47 | vRSabhasya mUrAH ~indra piba vRSadhUtasya vRSNa A yaM 29 3, 51 | marutvAnindra vRSabho raNAya pibA somamanuSvadhaM madAya ~ 30 3, 51 | indra sagaNo marudbhiH somaM piba vRtrahA shUra vidvAn ~jahi 31 3, 52 | prabhartumAvadandhasaH sutasya ~sAdhoH piba pratikAmaM yathA te rasAshiraH 32 3, 54 | tvA dheyurharayaH sushipra pibA tvasya suSutasya cAroH ~ 33 3, 55 | hyanvojasA sutaM rAdhAnAM pate ~pibA tvasya girvaNaH ~yaste anu 34 3, 56 | apUpamaddhi sagaNo marudbhiH somaM piba vRtrahA shUra vidvAn ~prati 35 4, 46 | HYMN 46~~agram pibA madhUnAM sutaM vAyo diviSTiSu | ~ 36 5, 40 | adribhiH sutaM somaM somapate piba | ~vRSann indra vRSabhir 37 5, 51 | vItaye juSANo havyadAtaye | ~pibA sutasyAndhaso abhi prayaH || ~ 38 5, 60 | shubhayadbhir RkvabhiH somam piba mandasAno gaNashribhiH | ~ 39 6, 19 | HYMN 19~~pibA somamabhi yamugra tarda 40 6, 26 | bodhi puroLAshaM rarANaH pibA tu somaM goRjIkamindra ~ 41 6, 44 | HYMN 44~~indra piba tubhyaM suto madAyAva sya 42 6, 44 | yajñAya gRNate vayo dhAH ~asya piba yasya jajñAna indra madAya 43 6, 45 | vRSNe samakAri somaH ~etaM piba hariva sthAtarugra yasyeshiSe 44 6, 47 | ayaM sa soma indra te sutaH piba ~yasya tIvrasutaM madaM 45 6, 52 | vRSabhomarutvAn ~dhRSat piba kalashe somamindra vRtrahA 46 7, 22 | HYMN 22~~pibA somamindra mandatu tvA yaM 47 7, 29 | pra yAhi harivastadokAH ~pibA tvasya suSutasya cArordado 48 7, 90 | vaha vAyo niyuto yAhyachA pibA sutasyAndhaso madAya ~IshAnAya 49 8, 1 | andhaso vivakSaNasya pItaye ~pibA tvasya girvaNaH sutasya 50 8, 2 | 2~~idaM vaso sutamandhaH pibA supUrNamudaram ~anAbhayin 51 8, 3 | HYMN 3~~pibA sutasya rasino matsvA na 52 8, 4 | tUyamA gahi kaNveSu su sacA piba ~mandantu tvA maghavannindrendavo 53 8, 4 | sAragheNa dhenavastUyamehi dravA piba ~ashvI rathI surUpa id gomAnidindra 54 8, 4 | na tRSyannavapAnamA gahi pibA somaM vashAnanu ~nimeghamAno 55 8, 4 | samukSitaM tasyehi pra dravA piba ~ratheSThAyAdhvaryavaH somamindrAya 56 8, 6 | haryatAbhyAm ~imamindra sutaM piba ~tvAmid vRtrahantama janAso 57 8, 17 | suSumA hi ta indra somaM pibA imam ~edaM barhiH sado mama ~ 58 8, 17 | sutAvato.asmAkaM suSTutIrupa ~pibA su shiprinnandhasaH ~A te 59 8, 21 | urvarApate ~somaM somapate piba ~vayaM hi tvA bandhumantamabandhavo 60 8, 32 | kRSTInAmanvAhuvaH ~indra piba sutAnAm ~piba svadhainavAnAmuta 61 8, 32 | kRSTInAmanvAhuvaH ~indra piba sutAnAm ~piba svadhainavAnAmuta yastugrye 62 8, 32 | suSuvAMsamupAraNe ~imaM rAtaMsutaM piba ~ihi tisraH parAvata ihi 63 8, 36 | avitAsi sunvato vRktabarhiSaH pibA somaM madAya kaM shatakrato ~ 64 8, 36 | stotAraM maghavannava tvAM pibA somaM madAya kaMshatakrato ~ 65 8, 36 | UrjA devAnavasyojasA tvAM pibA somaM madAya kaM shatakrato ~ 66 8, 36 | janitA divo janitA pRthivyAH pibA somaM madAya kaM shatakrato ~ 67 8, 36 | janitAshvAnAM janitA gavAmasi pibA somaM madAya kaM shatakrato ~ 68 8, 36 | stomamadrivo mahas kRdhi pibA somaM madAya kaMshatakrato ~ 69 8, 37 | savanasya vRtrahannanedya pibA somasya vajrivaH ~sehAna 70 8, 45 | rAdhase ~saro gauro yathA piba ~yA vRtrahA parAvati sanA 71 8, 49 | vivakSaNaM madhvaH svAdiSThamIM piba ~A yathA mandasAnaH kirAsi 72 8, 64 | sUyate ~tasyehi pra dravA piba ~ayaM te sharyaNAvati suSomAyAmadhi 73 8, 64 | ghRSvaye ~ehImindradravA piba ~ ~ 74 8, 65 | IshAnakRt ~ehi naH sutaM piba ~sutAvantastvA vayaM prayasvanto 75 8, 65 | madhvadhukSannadribhirnaraH ~juSANa indra tat piba ~vishvAnaryo vipashcito. 76 8, 76 | pItaye ~marutvAnindra mIDhvaH pibA somaM shatakrato ~asmin 77 8, 82 | gahi sutAso mAdayiSNavaH ~pibA dadhRg yathociSe ~iSA mandasvAdu 78 8, 91 | vicAkashad ~imaM jambhasutaM piba dhAnAvantaM karambhiNamapUpavantamukthinam ~ 79 8, 95 | acucyavuH sutAsa indra girvaNaH ~pibA tvasyAndhasa indra vishvAsu 80 8, 95 | indra vishvAsu te hitam ~pibA somaM madAya kamindra shyenAbhRtaM 81 8, 101| adhA niyutva ubhayasya naH piba shuciM somaM gavAshiram ~ 82 10, 22 | vishvAyave ni shishnathaH ~pibA\-pibedindra shUra somaM 83 10, 24 | HYMN 24~~indra somamimaM piba madhumantaM camU sutam ~ 84 10, 96 | vahantu harishipramindra ~pibA yathA pratibhRtasya madhvo 85 10, 112| HYMN 112~~indra piba pratikAmaM sutasya prAtaHsAvastava 86 10, 112| te pAtraM sanavittamindra pibA somamenA shatakrato ~pUrNa 87 10, 116| HYMN 116~~pibA somaM mahata indriyAya pibA 88 10, 116| pibA somaM mahata indriyAya pibA vRtrAya hantaveshaviSTha ~ 89 10, 116| vRtrAya hantaveshaviSTha ~piba rAye shavase hUyamAnaH piba 90 10, 116| piba rAye shavase hUyamAnaH piba madhvastRpadindrA vRSasva ~ 91 10, 116| madhvastRpadindrA vRSasva ~asya piba kSumataH prasthitasyendra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License