Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
skandhamsiva 1
skannam 2
skanno 1
sma 90
smad 2
smada 1
smadabhisu 1
Frequency    [«  »]
91 piba
90 divah
90 havamahe
90 sma
89 devanam
89 savita
88 cit

Rig Veda (Sanskrit)

IntraText - Concordances

sma

   Book, Hymn
1 1, 12 | ghRtAhavana dIdivaH prati Sma riSato daha ~agne tvaM rakSasvinaH ~ 2 1, 12 | haviSpatirdUtaM deva saparyati ~tasya sma prAvitA bhava ~yo agniM 3 1, 15 | RtubhirdraviNodo yajAmahe ~adha smA no dadirbhava ~ashvinA pibataM 4 1, 26 | agne divitmatA vacaH ~A ni SmA sUnave pitApiryajatyApaye ~ 5 1, 28 | yajatAmiva dundubhiH ~uta sma te vanaspate vAto vi vAtyagramit ~ 6 1, 37 | mAdayAdhvai || ~asti hi SmA madAya vaH smasi SmA vayam 7 1, 37 | hi SmA madAya vaH smasi SmA vayam eSAm | ~vishvaM cid 8 1, 42 | duHsheva Adideshati ~apa sma tampatho jahi ~apa tyaM 9 1, 51 | dRMhitA airayat puraH ~A smA rathaM vRSapANeSu tiSThasi 10 1, 102| kamindra carato vitarturam ~taM smA rathaM maghavannprAva sAtaye 11 1, 102| dhartaravasAvipanyavaH ~asmAkaM smA rathamA tiSTha sAtaye jaitraMhIndra 12 1, 104| sadanaM jAnatI gAt ~adha smA no maghavañcarkRtAdin mA 13 1, 127| dyumnintama uta kratuH ~adha smA te pari carantyajara shruSTIvAno 14 1, 128| bhojyeSirAya na bhojyA | sa hi SmA dAnaminvati vasUnAM ca majmanA ~ 15 1, 129| vedhasAm ~sa shrudhi yaH smA pRtanAsu kAsu cid dakSAyya 16 1, 129| pRkSamatyaM na vAjinam ~dasmo hi SmA vRSaNaM pinvasi tvacaM kaM 17 1, 133| kSayaM parINasaH sunvAno hi SmA yajatyava dviSo devAnAmava 18 1, 169| Su No maruto mRLayantu ye smA purA gAtUyantIva devAH ~ 19 1, 173| indrAtra pRtsu devairasti hi SmA te shuSminnavayAH ~mahashcid 20 2, 12 | lakSamAdadaryaH puSTAni s. j. i. ~yaM smA pRchanti kuha seti ghoramutemAhurnaiSo 21 2, 34 | shravasyavohRSIvanto vanarSadaH ~adha smA na udavatA sajoSaso rathaM 22 3, 32 | vRSabha vIryANi ~tvaM hi SmA cyAvayannacyutAnyeko vRtrA 23 3, 68 | tyadindrAvaruNA yasho vAM yena smA sinaM bharathaH sakhibhyaH ~ 24 4, 3 | payasA pIpAya || ~Rtena hi SmA vRSabhash cid aktaH pumAM 25 4, 10 | svadhAvaH || ~kRtaM cid dhi SmA sanemi dveSo 'gna inoSi 26 4, 16 | arya samRtir bhavAty adha smA nas tanvo bodhi gopAH || ~ 27 4, 29 | gRNAnaH satyarAdhAH || ~A hi SmA yAti naryash cikitvAn hUyamAnaH 28 4, 31 | adha tve adha sUrye || ~uta smA hi tvAm Ahur in maghavAnaM 29 4, 31 | dAtAram avidIdhayum || ~uta smA sadya it pari shashamAnAya 30 4, 31 | cin maMhase vasu || ~nahi SmA te shataM cana rAdho varanta 31 4, 38 | abhi SIm ayodhId durvartuH smA bhavati bhIma Rñjan || ~ 32 4, 43 | duhitAvRNIta || ~makSU hi SmA gachatha Ivato dyUn indro 33 5, 7 | Rtasya rashmim A dade || ~sa smA kRNoti ketum A naktaM cid 34 5, 7 | pAvako yad vanaspatIn pra smA minAty ajaraH || ~ava sma 35 5, 7 | smA minAty ajaraH || ~ava sma yasya veSaNe svedam pathiSu 36 5, 7 | astatAtiM cid Ayave || ~sa hi SmA dhanvAkSitaM dAtA na dAty 37 5, 7 | anibhRSTataviSiH || ~shuciH SmA yasmA atrivat pra svadhitIva 38 5, 9 | vAjAsaH shravasyavaH || ~uta sma yaM shishuM yathA navaM 39 5, 9 | agniM svadhvaram || ~uta sma durgRbhIyase putro na hvAryANAm | ~ 40 5, 9 | pashur na yavase || ~adha sma yasyArcayaH samyak saMyanti 41 5, 23 | vyanti vAryA puru || ~sa hi SmA vishvacarSaNir abhimAti 42 5, 45 | huvadhyai | ~ukthebhir hi SmA kavayaH suyajñA AvivAsanto 43 5, 52 | satyashavasam Rbhvasam | ~uta sma te shubhe naraH pra syandrA 44 5, 52 | syandrA yujata tmanA || ~uta sma te paruSNyAm UrNA vasata 45 5, 53 | ratheSu dhanvasu || ~yuSmAkaM smA rathAM anu mude dadhe maruto 46 5, 54 | kapaneva vedhasaH | ~adha smA no aramatiM sajoSasash cakSur 47 5, 56 | vAjy aruSas tuviSvaNir iha sma dhAyi darshataH | ~mA vo 48 6, 2 | puSTiM na puSyasi ~tvAM hi SmA carSaNayo yajñebhirgIrbhirILate ~ 49 6, 15 | dhItiM sumatimAvRNImahe.adha smA nastrivarUthaH shivo bhava ~ 50 6, 29 | yadi vitantasaite ~adha smA te carSaNayo yadejAnindra 51 6, 48 | indra pra mRNAjahI ca ~Asu SmA No maghavannindra pRtsvasmabhyaM 52 6, 51 | shatrumAdabhurabhipraghnanti dhRSNuyA ~adha smA no maghavannindra girvaNastanUpA 53 6, 51 | girvaNastanUpA antamo bhava ~adha smA no vRdhe bhavendra nAyamavA 54 6, 51 | priyA sharma pitR^INAm ~adha smA yacha tanve tane ca chardiracittaM 55 6, 72 | viprAya jarate yadukthA ni Sma mAvate vahatha pura cit ~ 56 7, 3 | vAto anu vAti shociradha sma te vrajanaM kRSNamasti ~ 57 7, 15 | agne rakSA No aMhasaH prati Sma deva rISataH ~tapiSThairajaro 58 7, 21 | mahinA tarutra ~vanvantu smA te.avasA samIke.abhItimaryo 59 7, 32 | vAjaM siSAsati ~maghonaH sma vRtrahatyeSu codaya ye dadati 60 7, 56 | yahvISvoSadhISu vikSu ~adha smA no maruto rudriyAsastrAtAro 61 7, 83 | vasva ubhayasya rAjatho.adha smA no.avataM pArye divi ~yuvAM 62 7, 88 | enasvanto yakSin bhujema yandhi SmA vipra stuvate varUtham ~ 63 8, 1 | tarutAraM madacyutaM made hi SmA dadAti naH ~shevAre vAryA 64 8, 7 | brahmA ko vaHsaparyati ~nahi Sma yad dha vaH purA stomebhirvRktabarhiSaH ~ 65 8, 21 | satpatiM carSaNIsahaM sa hi SmA yo amandata ~A tu naH sa 66 8, 24 | gIrbhir{R}NomyadrivaH ~A sma kAmaM jariturA manaH pRNa ~ 67 8, 25 | viSNurmIDhvAMsaH sajoSasaH ~te hi SmA vanuSo naro.abhimAtiM kayasya 68 8, 27 | vishvabhAnuSu ~vishve hi SmA manave vishvavedaso bhuvan 69 8, 27 | gRNanto devyA dhiyA ~devAso hi SmA manave samanyavo vishve 70 8, 44 | agne ni pAhi nastvaM prati Sma deva rISataH ~bhindhi dveSaH 71 8, 60 | vishvasmAd rakSaso arAvNaH pra sma vAjeSu no.ava ~tvAmid dhi 72 8, 86 | vAM vishvako ... ~yuvaM hi SmA purubhujemamedhatuM viSNApve 73 8, 92 | aramindrasya dhAmne ~araM hi Sma suteSu NaH someSvindra bhUSasi ~ 74 9, 20 | vishvAabhi spRdhaH ~sa hi SmA jaritRbhya A vAjaM gomantaminvati ~ 75 9, 87 | pRtanAjo atyAH ~pari hi SmA puruhUto janAnAM vishvAsarad 76 9, 87 | te pavata indradhArA ~uta sma rAshiM pari yAsi gonAmindreNa 77 10, 12 | ko viveda ~mitrashcid dhi SmA juhurANo devAñchloko nayAtAmapi 78 10, 29 | yatante sakhyAyapUrvIH ~A smA rathaM na pRtanAsu tiSTha 79 10, 33 | yuyujre prayujo janAnAM vahAmi sma puSaNamantareNa ~vishve 80 10, 86 | vishvasmAdindra uttaraH ~saMhotraM sma purA nArI samanaM vAva gachati ~ 81 10, 87 | viSeNa bhaN^gurAvataH prati Sma rakSaso daha ~agnetigmena 82 10, 95 | naktaMshnathitA vaitasena ~triH sma mAhnaH shnathayo vaitasenota 83 10, 95 | mAhnaH shnathayo vaitasenota sma me.avyatyaipRNAsi ~purUravo. 84 10, 95 | jahatISvatkamamAnuSISu mAnuSo niSeve ~apa sma mat tarasantI na bhujyustA 85 10, 96 | pItvAmadasya hayatasyAdhasaH ~uta sma sadma haryatasya pastyoratyo 86 10, 102| dhanabhakSeSu no.ava ~ut sma vAto vahati vAso.asyA adhirathaM 87 10, 102| hradamapibajjarhRSANaH kUTaM sma tRMhadabhimAtimeti ~pra 88 10, 102| dravataH sahAnasa Rchanti SmA niSpadomudgalAnIm ~uta pradhimudahannasya 89 10, 134| janitryajIjanadbhadrA janitryajIjanat ~ava sma durhaNAyato martasya tanuhi 90 10, 136| vAyurasmA upAmanthat pinaSTi smA kunannamA ~keshIviSasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License