Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
havamadya 1
havamagamistam 1
havamaha 5
havamahe 90
havamana 1
havamanam 2
havamanamutaye 1
Frequency    [«  »]
91 maho
91 piba
90 divah
90 havamahe
90 sma
89 devanam
89 savita

Rig Veda (Sanskrit)

IntraText - Concordances

havamahe

   Book, Hymn
1 1, 7 | vayaM mahAdhana indramarbhe havAmahe ~yujaM vRtreSu vajriNam ~ 2 1, 7 | indraM vo vishvatas pari havAmahe janebhyaH ~asmAkamastu kevalaH ~ ~ 3 1, 21 | prashastaya indrAgnI tA havAmahe ~somapA somapItaye ~ugrA 4 1, 22 | devA divispRshA ~ashvinA tA havAmahe ~yA vAM kashA madhumatyashvinA 5 1, 22 | vratAnyushmasi ~vibhaktAraM havAmahe vasoshcitrasya rAdhasaH ~ 6 1, 23 | devA divispRshendravAyU havAmahe ~asya somasya pItaye ~indravAyU 7 1, 23 | dhiyas patI ~mitraM vayaM havAmahe varuNaM somapItaye ~jajñAnA 8 1, 23 | duHshaMsa Ishata ~vishvAn devAn havAmahe marutaH somapItaye ~ugrA 9 1, 30 | yoge tavastaraM vAje\-vAje havAmahe ~sakhAya indramUtaye ~A 10 1, 36 | yaduM parAvata ugrAdevaM havAmahe ~agnirnayan navavAstvaM 11 1, 81 | tamin mahatsvAjiSUtemarbhe havAmahe sa vAjeSu pra no.aviSat ~ 12 1, 101| vajradakSiNaM marutvantaM sakhyAya havAmahe ~yo vyaMsaM jAhRSANena manyunA 13 1, 102| sanAdasi ~tvAM deveSu prathamaM havAmahe tvaM babhUtha pRtanAsu sAsahiH ~ 14 1, 114| vadhIrhaviSmantaHsadamit tvA havAmahe ~upa te stomAn pashupA ivAkaraM 15 1, 118| vAM narA svavase sujAtA havAmahe ashvinA nAdhamAnAH ~A na 16 1, 120| marte akrau ~tA vidvAMsA havAmahe vAM tA no vidvAMsA manma 17 1, 127| vishvAsAM tvA vishAM patiM havAmahe sarvAsAM samAnandampatiM 18 1, 130| satpatirastaM rAjeva satpatiH | havAmahe tvA vayaM prayasvantaH sute 19 1, 144| vrisho devaM martAsa Utaye havAmahe ~dhanoradhi pravata A sa 20 1, 177| tiSTha tebhirA yAhyarvAM havAmahe tvA suta indra some ~A tiSTha 21 2, 16 | jarayantamukSitaM sanAd yuvAnamavase havAmahe ~yasmAdindrAd bRhataH kiM 22 2, 24 | 24~~gaNAnAM tvA gaNapatiM havAmahe kaviM kavInAmupamashravastamam ~ 23 2, 25 | kRdhi ~trAtAraM tvA tanUnAM havAmahe.avaspartaradhivaktAramasmayum ~ 24 2, 38 | evayAvno viSNoreSasya prabhRthe havAmahe ~hiraNyavarNAn kakuhAn yatasruco 25 3, 27 | vasUyavo gIrbhI raNvaMkushikAso havAmahe ~taM shubhramagnimavase 26 3, 27 | taM shubhramagnimavase havAmahe vaishvAnaraM mAtarishvAnamukthyam ~ 27 3, 44 | vRSabhaM vayaM sute some havAmahe ~sa pAhi madhvo andhasaH ~ 28 3, 46 | somasya pItaye stomairiha havAmahe ~ukthebhiH kuvidAgamat ~ 29 3, 46 | sutasya pItaye pratnamindra havAmahe ~kushikAso avasyavaH ~ ~ 30 4, 32 | sAdhAraNas tvam | ~taM tvA vayaM havAmahe || ~arvAcIno vaso bhavAsme 31 4, 37 | vAjintamaM yujam | ~indrasvantaM havAmahe sadAsAtamam ashvinam || ~ 32 4, 49 | indrAbRhaspatI vayaM sute gIrbhir havAmahe | ~asya somasya pItaye || ~ 33 5, 13 | HYMN 13~~arcantas tvA havAmahe 'rcantaH sam idhImahi | ~ 34 5, 20 | pUrvyaM girA prayasvanto havAmahe || ~itthA yathA ta Utaye 35 5, 64 | vo rishAdasam RcA mitraM havAmahe | ~pari vrajeva bAhvor jaganvAMsA 36 5, 86 | carSaNIr abhR^IndrAgnI tA havAmahe || ~tayor id amavac chavas 37 5, 86 | vAm eSe rathAnAm indrAgnI havAmahe | ~patI turasya rAdhaso 38 6, 21 | tvA pRthivyAM shUrasAtau havAmahe tanayegoSvapsu ~vayaM ta 39 6, 51 | HYMN 51~~tvAmid dhi havAmahe sAtA vAjasya kAravaH ~tvAM 40 6, 66 | avaseha vajriNA vayaM devA havAmahe ~ya indrAgnI suteSu vAM 41 6, 67 | vighaninA mRdha indrAgnI havAmahe ~tA no mRLAta IdRshe ~hato 42 6, 67 | sakhyAya shambhuvendrAgnI tA havAmahe ~indrAgnI shRNutaM havaM 43 7, 32 | maghavannindra vAjino gavyantastvA havAmahe ~abhI SatastadA bharendra 44 7, 41 | prAtaragniM prAtarindraM havAmahe prAtarmitrAvaruNAprAtarashvinA ~ 45 7, 82 | kArava indrAvaruNA suhavA havAmahe ~indrAvaruNA yadimAni cakrathurvishvA 46 7, 83 | vratAnyanyo abhi rakSate sadA ~havAmahe vAM vRSaNA suvRktibhirasme 47 7, 94 | gIrbhirvipanyavaH prayasvanto havAmahe ~medhasAtA saniSyavaH ~indrAgnI 48 7, 96 | putrIyantaH sudAnavaH ~sarasvantaM havAmahe ~ye te sarasva Urmayo madhumanto 49 8, 7 | naktamUtaye yuSmAn divA havAmahe ~yuSmAn prayatyadhvare ~ 50 8, 7 | dha vo divaH sumnAyanto havAmahe ~A tU na upagantana ~yUyaM 51 8, 11 | anu prabhuH ~samatsutvA havAmahe ~samatsvagnimavase vAjayanto 52 8, 11 | samatsvagnimavase vAjayanto havAmahe ~vAjeSu citrarAdhasam ~pratno 53 8, 17 | somapAmindra sominaH ~sutAvanto havAmahe ~A no yAhi sutAvato.asmAkaM 54 8, 21 | bharanto.avasyavaH ~vAje citraM havAmahe ~upa tvA karmannUtaye sa 55 8, 22 | adhrigU idA cidahno ashvinA havAmahe ~vayaM gIrbhirvipanyavaH ~ 56 8, 26 | vRSaNa vRSaNvasU ~tA vAmadya havAmahe havyebhirvajinIvasU ~pUrvIriSa 57 8, 27 | AnuSak ~sutasomAso varuNa havAmahe manuSvadiddhAgnayaH ~A pra 58 8, 32 | saM rabhemahi ~bRbadukthaM havAmahe sRprakarasnamUtaye ~sAdhu 59 8, 43 | anu prabhuH ~samatsutvA havAmahe ~tamILiSva ya Ahuto.agnirvibhrAjate 60 8, 43 | naHshRNavad dhavam ~taM tvA vayaM havAmahe shRNvantaM jAtavedasam ~ 61 8, 45 | shrutkarNaM santamUtaye ~dUrAdiha havAmahe ~yacchushrUyA imaM havaM 62 8, 51 | maghavannindra girvaNaH sutAvanto havAmahe ~kadA cana starIrasi nendra 63 8, 52 | shatakratuM stomairindraM havAmahe ~kadA cana pra yuchasyubhe 64 8, 53 | haryashvaM shatakratuM vAjayanto havAmahe ~A no vishveSAM rasaM madhvaH 65 8, 61 | shatakratuM stomairindraM havAmahe ~na pApAso manAmahe nArAyAso 66 8, 61 | maghavannindra girvaNaH sutAvanto havAmahe ~indra spaL uta vRtrahA 67 8, 64 | tvA divA sute vayaM naktaM havAmahe ~asmAkaM kAmamA pRNa ~kva 68 8, 65 | sutAvantastvA vayaM prayasvanto havAmahe ~idaM no barhirAsade ~yaccid 69 8, 65 | sAdhAraNastvam ~taM tvA vayaM havAmahe ~idaM te somyaM madhvadhukSannadribhirnaraH ~ 70 8, 76 | pratnena manmanA marutvantaM havAmahe ~asya somasya pItaye ~marutvAnindra 71 8, 86 | RjISiNaM dUre cit santamavase havAmahe ~yasya svAdiSThA sumatiH 72 8, 87 | somaM RtAvRdhA ~vayaM hi vAM havAmahe vipanyavo viprAso vAjasAtaye ~ 73 8, 92 | sapta saMsadaH ~indraMsute havAmahe ~trikadrukeSu cetanaM devAso 74 8, 93 | tvAmid vRtrahantama sutAvanto havAmahe ~yadindra mRLayAsinaH ~upa 75 8, 99 | shatakratum ~samAnamindramavase havAmahe vasavAnaM vasUjuvam ~ ~ 76 8, 101| rAtiM yad vAmarakSasaM havAmahe yuvAbhyAM vAjinIvasU ~prAcIM 77 9, 65 | hyasi bhAnunA dyumantaM tvA havAmahe ~pavamAna svAdhyaH ~A pavasva 78 10, 39 | vayaM piturnanAma suhavaM havAmahe ~codayataM sUnRtAH pinvataM 79 10, 41 | suvRktibhirvayaMvyuSTA uSaso havAmahe ~prAtaryujaM nAsatyAdhi 80 10, 63 | svastaye ~bhareSvindraM suhavaM havAmahe.aMhomucaM sukRtandaivyaM 81 10, 64 | A rudraMrudreSu rudriyaM havAmahe ~sarasvatI sarayuH sindhurUrmibhirmaho 82 10, 65 | mitroaryamA ~devAnAdityAnaditiM havAmahe ye pArthivAsodivyAso apsu 83 10, 66 | marutaHsvarbRhat ~devAnAdityAnavase havAmahe vasUn rudrA.nsavitAraM sudaMsasam ~ 84 10, 141| indravAyU bRhaspatiM suhaveha havAmahe ~yathA naH sarvaijjanaH 85 10, 150| upAgahi ~martAsastvAsamidhAna havAmahe mRLIkAya havAmahe ~tvAmu 86 10, 150| martAsastvAsamidhAna havAmahe mRLIkAya havAmahe ~tvAmu jAtavedasaM vishvavAraM 87 10, 151| vindate vasu ~shraddhAM prAtai havAmahe shraddhAM madhyandinaM pari ~ 88 10, 160| ashvAyanto gavyanto vAjayanto havAmahe tvopagantavA u ~AbhUSantaste 89 10, 167| svarjitaM mahi mandAnamandhaso havAmahe pari shakraMsutAnupa ~imaM 90 10, 184| nirmanthato ashvinA ~taM tegarbhaM havAmahe dashame mAsi sUtave ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License