Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
diva 78
divaasan 1
divabhipitve 1
divah 90
divaksa 1
divaksaso 2
divam 17
Frequency    [«  »]
92 yena
91 maho
91 piba
90 divah
90 havamahe
90 sma
89 devanam

Rig Veda (Sanskrit)

IntraText - Concordances

divah

   Book, Hymn
1 1, 23 | pUSañcitrabarhiSamAghRNe dharuNaM divaH ~AjA naSTaM yathA pashum ~ 2 1, 31 | syonakRjjIvayAjaM yajate sopamA divaH ~imAmagne sharaNiM mImRSo 3 1, 33 | manyamAnairnirbrahmabhiradhamo dasyumindra ~na ye divaH pRthivyA antamApurna mAyAbhirdhanadAM 4 1, 46 | uSA apUrvya vyuchati priyA divaH ~stuSe vAmashvinA bRhat ~ 5 1, 48 | bhAnunA vi dvArAv RNavo divaH ~pra no yachatAdavRkaM pRthu 6 1, 52 | yadukthyamakRNvata bhiyasA rohaNaM divaH ~yan mAnuSapradhanA indramUtayaH 7 1, 54 | dAnurasmA uparA pinvate divaH ~asamaM kSatramasamA manISA 8 1, 100| vRSA vRSNyebhiH samokA maho divaH pRthivyAshcasamrAT ~satInasatvA 9 1, 105| devA sthana triSvA rocane divaH ~kad va RtaM kadanRtaM kva 10 1, 105| pañcokSaNo madhye tasthurmaho divaH ~devatrA nu pravAcyaM sadhrIcInA 11 1, 105| eta Asate madhya Arodhane divaH ~te sedhanti patho vRkaM 12 1, 108| yadindrAgnI uditA sUryasya madhye divaH svadhayA mAdayethe ~ataH ... ~ 13 1, 155| piturnAma tRtIyamadhi rocane divaH ~tat\-tadidasya pauMsyaM 14 2, 3 | prati dhAmAnyañjan tisro divaH prati mahnA svarciH ~ghRtapruSA 15 3, 1 | samidbhiragniM namasA duvasyan ~divaH shashAsurvidathA kavInAM 16 3, 1 | dadhe medhiraH pUtadakSo divaH subandhurjanuSA pRthivyAH ~ 17 3, 13 | yuvoraptUryaM hitam ~indrAgnI rocanA divaH pari vAjeSu bhUSathaH ~tad 18 3, 26 | HYMN 26~~a>gne divaH sUnurasi pracetAstanA pRthivyA 19 3, 33 | janimA hanti shuSNam ~pra No divaH padavIrgavyurarcan sakhA 20 3, 58 | kRNvAnastanvaM pari svAm ~triryad divaH pari muhUrtamAgAt svairmantrairanRtupA 21 3, 62 | vidathe patyamAnAH ~trirA divaH savitarvAryANi dive\-diva 22 3, 62 | trAtardhiSaNe sAtaye dhAH ~trirA divaH savitA soSavIti rAjAnA mitrAvaruNA 23 3, 67 | svarjanantI subhagA sudaMsA AntAd divaH papratha A pRthivyAH ~achA 24 4, 8 | vasudhitim mahAM ArodhanaM divaH | ~sa devAM eha vakSati || ~ 25 4, 8 | Iyate | ~vidvAM ArodhanaM divaH || ~te syAma ye agnaye dadAshur 26 4, 15 | arvantaM na sAnasim aruSaM na divaH shishum | ~marmRjyante dive- 27 4, 30 | durhaNAyuvaM vadhIr duhitaraM divaH || ~divash cid ghA duhitaram 28 4, 53 | paribhus trINi rocanA | ~tisro divaH pRthivIs tisra invati tribhir 29 4, 54 | varimann A svaN^gurir varSman divaH suvati satyam asya tat || ~ 30 5, 25 | tanyatur yathA svAno arta tmanA divaH || ~evAM agniM vasUyavaH 31 5, 41 | sakSaNo divyaH kaNvahotA trito divaH sajoSA vAto agniH | ~pUSA 32 5, 52 | jajjhatIr iva bhAnur arta tmanA divaH || ~ye vAvRdhanta pArthivA 33 5, 52 | nadInAM sadhasthe vA maho divaH || ~shardho mArutam uc chaMsa 34 5, 53 | naraH sudAnavo dadAshuSe divaH kosham acucyavuH | ~vi parjanyaM 35 5, 63 | vRSTir madhumat pinvate divaH || ~samrAjAv asya bhuvanasya 36 5, 63 | citrA vi caranti tanyavo divaH samrAjA payasA na ukSatam || ~ 37 5, 79 | shaucadrathe vy aucho duhitar divaH | ~sA vy ucha sahIyasi satyashravasi 38 5, 79 | adyAbharadvasur vy uchA duhitar divaH | ~yo vy auchaH sahIyasi 39 5, 79 | gomatIr iSa A vahA duhitar divaH | ~sAkaM sUryasya rashmibhiH 40 6, 54 | IDyamadhvareSvadRptakratumaratiM yuvatyoH ~divaH shishuM sahasaH sUnumagniM 41 6, 73 | rudrasya sUnuM havasA vivAse ~divaH shardhAya shucayo manISA 42 7, 15 | pAtvaMhasaH ~navaM nu stomamagnaye divaH shyenAya jIjanam ~vasvaH 43 7, 36 | apIpayanta dhenavo na sUdAH ~maho divaH sadane jAyamAno.acikradad 44 7, 81 | adarshyAyatyuchantI duhitA divaH ~apo mahi vyayati cakSase 45 8, 1 | sUra udite mama madhyandine divaH ~mama prapitveapisharvare 46 8, 7 | yAmebhirIrate ~vAshrA adhiSNunA divaH ~sRjanti rashmimojasA panthAM 47 8, 7 | kavandhamudriNam ~maruto yad dha vo divaH sumnAyanto havAmahe ~A tU 48 8, 7 | vishvadhAyasam ~iyartA maruto divaH ~adhIva yad girINAM yAmaM 49 8, 10 | dIrghaprasadmani yad vAdo rocane divaH ~yad vA samudre adhyAkRte 50 8, 13 | sUra udite have madhyandine divaH ~juSANa indra saptibhirna 51 8, 27 | vishvavedaso yad vA madhyandine divaH ~yad vAbhipitve asurA RtaM 52 8, 44 | dIdayad vasu ~agnirmUrdhA divaH kakut patiH pRthivyA ayam ~ 53 8, 69 | devAnAM vishas triSv A rocane divaH || ~abhi pra gopatiM girendram 54 8, 72 | koshamacucyavIt ~khedayA trivRtA divaH ~pari tridhAturadhvaraM 55 8, 82 | ca hUyase ~upame rocane divaH ~tubhyAyamadribhiH suto 56 8, 94 | pArthivAni paprathan rocanA divaH ~marutaHsomapItaye ~tyAn 57 8, 97 | vivAsati ~yad vAsi rocane divaH samudrasyAdhi viSTapi ~yat 58 8, 98 | jyotiSA svaragacho rocanaM divaH ~devAsta indra sakhyAya 59 9, 2 | mAmRje viSTambho dharuNo divaH ~somaH pavitre asmayuH ~ 60 9, 8 | sakhAyam A visha || ~vRSTiM divaH pari srava dyumnam pRthivyA 61 9, 9 | HYMN 9~~pari priyA divaH kavir vayAMsi naptyïr hitaH | ~ 62 9, 26 | sahasradhAramakSitam ~induM dhartAramA divaH ~taM vedhAM medhayAhyan 63 9, 33 | tasya mAtaraH ~marmRjyante divaH shishum ~rAyaH samudrAMshcaturo. 64 9, 37 | yoniMkanikradat ~sa vAjI rocanA divaH pavamAno vi dhAvati ~rakSohA 65 9, 38 | sya madyo raso.ava caSTe divaH shishuH ~ya indurvAramAvishat ~ 66 9, 48 | bibhrataM sadhastheSu maho divaH ~cAruM sukRtyayemahe ~saMvRktadhRSNumukthyaM 67 9, 48 | rayimabhi rAjAnaM sukrato divaH ~suparNo avyathirbharat ~ 68 9, 51 | sRja ~punIhIndrAya pAtave ~divaH pIyUSamuttamaM somamindrAya 69 9, 64 | soma svastaye saMjagmAno divaH kaviH ~pavasva sUryodRshe ~ ~ 70 9, 66 | dyumnavat payaH pavamAnAbhRtaM divaH ~tena no mRLa jIvase ~ ~ 71 9, 71 | yajñiyaH ~parA vyakto aruSo divaH kavirvRSA tripRSTho anaviSTagA 72 9, 75 | nAma tRtIyamadhi rocane divaH ~ava dyutAnaH kalashAnacikradan 73 9, 76 | HYMN 76~~dhartA divaH pavate kRtvyo raso dakSo 74 9, 85 | rAjA pavitramatyeti roruvad divaH pIyUSanduhate nRcakSasaH ~ 75 9, 86 | nAbhA pRthivyA dharuNo maho divaH ~divo na sAnu stanayannacikradad 76 9, 86 | somo ahnaH pratarItoSaso divaH ~krANA sindhUnAM kalashAnavIvashadindrasya 77 9, 86 | tRtIye pRSThe adhi rocane divaH ~tavemAH prajA divyasya 78 9, 96 | matsara indrapAnaH ~vRSTiM divaH shatadhAraH pavasva sahasrasA 79 9, 102| shukrebhirakSabhir{R}Norapa vrajaM divaH ~hinvannRtasya dIdhitiM 80 9, 108| vahnirna vishpatiH ~vRSTiM divaH pavasva rItimapAM jinvA 81 9, 110| no vIra vIryAya codaya ~divaH pIyUSaM pUrvyaM yadukthyaM 82 9, 113| vaivasvato yatrAvarodhanaM divaH ~yatrAmUryahvatIrApastatra 83 9, 113| caraNaM trinAke tridive divaH ~lokA yatra jyotiSmantastatra 84 10, 11 | vRSA vRSNe duduhe dohasA divaH payAMsi yahvo aditeradAbhyaH ~ 85 10, 15 | agnidagdhA ye anagnidagdhA madhye divaH svadhayAmAdayante ~tebhiH 86 10, 17 | pathamajaniSTa pUSA prapathe divaH prapathepRthivyAH ~ubhe 87 10, 77 | akrana vAvRdhuH ~pra ye divaH pRthivya na barhaNA tmanA 88 10, 92 | rudrA maruto vishvakRSTayo divaH shyenAsoasurasya nILayaH ~ 89 10, 111| yodharuNaM satyatAtA ~indro divaH pratimAnaM pRthivyA vishvA 90 10, 170| jyotiSA svaragacho rocanaM divaH ~yenemAvishvA bhuvanAnyAbhRtA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License