Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
savisad 2
savisadarshasanayasharum 1
savisan 2
savita 89
savitabhagah 1
savitabhi 2
savitacano 1
Frequency    [«  »]
90 havamahe
90 sma
89 devanam
89 savita
88 cit
88 devan
88 yahi

Rig Veda (Sanskrit)

IntraText - Concordances

savita

   Book, Hymn
1 1, 22 | savitAraMnRcakSasam ~sakhAya A ni SIdata savitA stomyo nu naH ~dAtA rAdhAMsi 2 1, 35 | martyaM ca | ~hiraNyayena savitA rathenA devo yAti bhuvanAni 3 1, 35 | haribhyAm | ~A devo yAti savitA parAvato 'pa vishvA duritA 4 1, 35 | bRhantam | ~AsthAd rathaM savitA citrabhAnuH kRSNA rajAMsi 5 1, 35 | sapta sindhUn | ~hiraNyAkSaH savitA deva AgAd dadhad ratnA dAshuSe 6 1, 35 | vAryANi || ~hiraNyapANiH savitA vicarSaNir ubhe dyAvApRthivI 7 1, 36 | Na Utaye tiSThA devo na savitA ~UrdhvovAjasya sanitA yadañjibhirvAghadbhirvihvayAmahe ~ 8 1, 73 | vidhato vi tArIt ~devo na yaH savitA satyamanmA kratvA nipAti 9 1, 110| saviturdAshuSo gRham ~tat savitA vo.amRtatvAmAsuvadagohyaM 10 1, 123| martyatrA sujAte ~devo no atra savitA damUnA anAgaso vocati sUryAya ~ 11 1, 124| jyotirashret ~devo no atra savitA nvarthaM prAsAvId dvipat 12 1, 157| yAtave rathaM prAsAvId devaH savitA jagat pRthak ~yad yuñjAthe 13 1, 164| dohadenAm ~shreSThaM savaM savitA sAviSan no.abhIddho gharmastadu 14 1, 186| iLabhirvidathe sushasti vishvAnaraH savitA deva etu ~api yathA yuvAno 15 2, 1 | draviNodA araMkRte tvaM devaH savitA ratnadhAasi ~tvaM bhago 16 2, 34 | ekapAduta ~trita RbhukSAH savitA cano dadhe.apAM napAdAshuhemA 17 2, 42 | HYMN 42~~udu Sya devaH savitA savAya shashvattamaM tadapA 18 2, 42 | pashurgAt sthasho janmAni savitA vyAkaH ~na yasyendro varuNo 19 3, 36 | paridhiM nadInAm ~devo.anayat savita supANistasya vayaM prasave 20 3, 59 | paprathAnAH ~hiraNyapANiH savitA sujihvastrirA divo vidathe 21 3, 61 | vahanti ma... ~devastvaSTA savitA vishvarUpaH pupoSa prajAH 22 3, 62 | sAtaye dhAH ~trirA divaH savitA soSavIti rAjAnA mitrAvaruNA 23 4, 13 | deva eti || ~Urdhvam bhAnuM savitA devo ashred drapsaM davidhvad 24 4, 14 | yAtam acha || ~UrdhvaM ketuM savitA devo ashrej jyotir vishvasmai 25 4, 53 | prathayann ApRNann urv ajIjanat savitA sumnam ukthyam || ~AprA 26 4, 53 | dharmaNe | ~pra bAhU asrAk savitA savImani niveshayan prasuvann 27 4, 53 | rAjati || ~trir antarikSaM savitA mahitvanA trI rajAMsi paribhus 28 4, 53 | yo vashI | ~sa no devaH savitA sharma yachatv asme kSayAya 29 4, 53 | vardhatu kSayaM dadhAtu naH savitA suprajAm iSam | ~sa naH 30 4, 54 | HYMN 54~~abhUd devaH savitA vandyo nu na idAnIm ahna 31 4, 55 | vAjinIvati || ~tat su naH savitA bhago varuNo mitro aryamA | ~ 32 5, 42 | prayatA hitAni candrANi devaH savitA suvAti || ~sam indra No 33 5, 42 | yajñiyAnAm || ~devo bhagaH savitA rAyo aMsha indro vRtrasya 34 5, 48 | puruSatvatA vayaM yato bhagaH savitA dAti vAryam ||~ ~ 35 5, 49 | dasmAH || ~tan no anarvA savitA varUthaM tat sindhava iSayanto 36 5, 81 | catuSpade | ~vi nAkam akhyat savitA vareNyo 'nu prayANam uSaso 37 5, 81 | sa etasho rajAMsi devaH savitA mahitvanA || ~uta yAsi savitas 38 5, 81 | vi rAjasi shyAvAshvas te savita stomam Anashe ||~ ~ 39 5, 82 | hi ratnAni dAshuSe suvAti savitA bhagaH | ~tam bhAgaM citram 40 5, 82 | aprayuchan | ~svAdhIr devaH savitA || ~ya imA vishvA jAtAny 41 5, 82 | shlokena | ~pra ca suvAti savitA ||~ ~ 42 6, 54 | abdhirarkaistat parvatastat savitA cano dhAt ~tadoSadhIbhirabhi 43 6, 55 | sthAturjagato janitrIH ~A no devaH savitA trAyamANo hiraNyapANiryajato 44 6, 56 | pipyatAmiSaM naH ~uta sya devaH savitA bhago no.apAM napAdavatu 45 6, 79 | HYMN 79~~udu Sya devaH savitA hiraNyayA bAhU ayaMsta savanAyasukratuH ~ 46 6, 79 | mAkirnoaghashaMsa Ishata ~udu Sya devaH savitA damUnA hiraNyapANiH pratidoSamasthAt ~ 47 6, 79 | ayAnupavakteva bAhU hiraNyayA savitA supratIkA ~divo rohAMsyaruhat 48 7, 15 | tvamagne vIravad yasho devashca savitA bhagaH ~ditishcadAti vAryam ~ 49 7, 35 | vastu vAyuH ~shaM no devaH savitA trAyamANaH shaM no bhavantUSaso 50 7, 38 | HYMN 38~~udu Sya devaH savitA yayAma hiraNyayImamatiM 51 7, 38 | martabhojanaM suvAnaH ~api STutaH savitA devo astu yamA cid vishve 52 7, 40 | dadhImahi turANAm ~yadadya devaH savitA suvAti syAmAsya ratnino 53 7, 45 | HYMN 45~~A devo yAtu savitA suratno.antarikSaprA vahamAno 54 7, 45 | dAdapasyAm ~sa ghA no devaH savitA sahAvA sAviSad vasupatirvasUni ~ 55 7, 63 | rebhairudetyanumadyamAnaH ~eSa me devaH savitA cachanda yaH samAnaM na 56 7, 72 | bharante ~UrdhvaM bhAnuM savitA devo ashred bRhadagnayaH 57 7, 76 | vishvajanyaM vishvAnaraH savitA devo ashret ~kratvA devAnAmajaniSTa 58 8, 18 | pAyavaH sugevRdhaH ~tat su naH savitA bhago varuNo mitro aryamA ~ 59 8, 27 | namasyurAnasRkSyanyAmiva ~udu Sya vaH savitA supraNItayo.asthAdUrdhvo 60 8, 86 | sakhyA mumocatam ~Rtena devaH savitA shamAyata Rtasya shRN^gamurviyA 61 9, 81 | bRhaspatirmaruto vAyurashvinA tvaSTA savitA suyamA sarasvatI ~ubhe dyAvApRthivI 62 9, 97 | madhumAn RtAvA devo na yaH savitA satyamanmA ~abhi vAyuM vItyarSA 63 9, 110| abhyanUSata ~vAraM na devaH savitA vyUrNute ~tve soma prathamA 64 10, 12 | mitro no atrAditiranAgAn savitA devo varuNAya vocat ~shrudhI 65 10, 17 | yatra te yayustatra tvAdevaH savitA dadhAtu ~pUSemA AshA anu 66 10, 27 | pakSadardhaH ~ayaM me devaH savitA tadAha drvanna id vanavatsarpirannaH ~ 67 10, 36 | dadhAtanadraviNaM citramasme ~savitA pashcAtAt savitA purastAt 68 10, 36 | citramasme ~savitA pashcAtAt savitA purastAt savitottarAttAtsavitAdharAttAt ~ 69 10, 36 | savitottarAttAtsavitAdharAttAt ~savitA naH suvatu sarvatAtiM savitA 70 10, 36 | savitA naH suvatu sarvatAtiM savitA norAsatAM dIrghamayuH ~ ~ 71 10, 85 | sUryAyA vahatuH prAgAt savitA yamavAsRjat ~aghAsuhanyante 72 10, 85 | jaradaSTiryathAsaH ~bhago aryamA savitA purandhirmahyaM tvAdurgArhapatyAya 73 10, 87 | vRshcyantAmaditayedurevAH ~parainAn devaH savitA dadAtu parA bhAgamoSadhInAM 74 10, 100| sutapAbodhi no vRdhe ~devebhirnaH savitA prAvatu shrutamAsarvatAtimaditiM 75 10, 100| AsarvatAtimaditiM vRNImahe ~A no devaH savitA sAviSad vaya RjUyate yajamAnAyasunvate ~ 76 10, 100| sarvatAtimaditiM vRNImahe ~apAmIvAM savitA sAviSan nyag varIya idapa 77 10, 100| sanutaryuyota ~sa no devaH savitA pAyurIDya A sarvatAtimaditiM 78 10, 130| agnergAyatryabhavat sayugvoSNihayA savitA saM babhUva ~anuSTubhA soma 79 10, 139| sUryarashmirharikeshaH purastAt savitA jyotirudayAnajasram ~tasya 80 10, 139| caSTeshacIbhiH ~deva iva savitA satyadharmendro na tasthausamare 81 10, 149| HYMN 149~~savitA yantraiH pRthivImaramNAdaskambhane 82 10, 149| pRthivImaramNAdaskambhane savitA dyAmadRMhat ~ashvamivAdhukSad 83 10, 149| dhunimantarikSamatUrtebaddhaM savitA samudram ~yatrA samudra 84 10, 149| skabhito vyaunadapAM napAt savitA tasyaveda ~ato bhUrata A 85 10, 149| jAyAmabhi no nyetu dhartAdivaH savitA vishvavAraH ~hiraNyastUpaH 86 10, 158| patantyAH ~cakSurno devaH savitA cakSurna uta parvataH ~cakSurdhAtA 87 10, 161| hemantAñchatamuvasantAn ~shatamindrAgnI savitA bRhaspatiH shatAyuSAhaviSemaM 88 10, 175| HYMN 175~~pra vo grAvANaH savitA devaH suvatu dharmaNA ~dhUrSuyujyadhvaM 89 10, 175| vRSNedadhato vRSNyam ~grAvANaH savitA nu vo devaH suvatu dharmaNA ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License