Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devanajasra 1
devanajijanat 1
devanajusata 1
devanam 89
devanamabhavah 2
devanamabhavat 1
devanamaditeranikam 1
Frequency    [«  »]
90 divah
90 havamahe
90 sma
89 devanam
89 savita
88 cit
88 devan

Rig Veda (Sanskrit)

IntraText - Concordances

devanam

   Book, Hymn
1 1, 43 | hiraNyamiva rocate ~shreSTho devAnAM vasuH ~shaM naH karatyarvate 2 1, 44 | jIraM dUtamamartyam ~yad devAnAM mitramahaH purohito.antaro 3 1, 50 | vishvamA bhAsirocanam ~pratyaM devAnAM vishaH pratyaN^N^ udeSi 4 1, 68 | yadeSAmeko vishveSAM bhuvad devo devAnAM mahitvA ~Adit te vishve 5 1, 69 | prajAtaH kratvA babhUtha bhuvo devAnAM pitA putraH san ~vedhA adRpto 6 1, 70 | etA cikitvo bhUmA ni pAhi devAnAM janma martAMshca vidvAn ~ 7 1, 89 | asannaprAyuvo rakSitAro dive\-dive ~devAnAM bhadrA sumatirRjUyatAM devAnAM 8 1, 89 | devAnAM bhadrA sumatirRjUyatAM devAnAM rAtirabhi noni vartatAm ~ 9 1, 89 | rAtirabhi noni vartatAm ~devAnAM sakhyamupa sedimA vayaM 10 1, 107| HYMN 107~~yajño devAnAM pratyeti sumnamAdityAso 11 1, 116| vILupatmabhirAshuhemabhirvA devAnAM vA jUtibhiH shAshadAnA ~ 12 1, 136| somasyotI sacemahi ~UtI devAnAM vayamindravanto maMsImahi 13 1, 141| rashmInriva yo yamati janmanI ubhe devAnAM shaMsaM Rta A ca sukratuH ~ 14 1, 162| anvenaM viprA RSayo madanti devAnAM puSTe cakRmA subandhum ~ 15 1, 187| iverate ~tve pito mahAnAM devAnAM mano hitAm ~akAri cAru ketunA 16 2, 26 | vasumantaM vi parvatam ~tad devAnAM devatamAya kartvamashrathnan 17 2, 27 | achidrA sharma dadhire purUNi ~devAnAM sumne subhagaH sa edhate 18 2, 28 | putrairvAjaM bharatedhanA nRbhiH ~devAnAM yaH pitaramAvivAsati shraddhAmanA 19 3, 4 | hotA satyataro yajAti yathA devAnAM janimAni veda ~A yAhyagne 20 3, 59 | naH pashumAnastu gAtuH ~devAnAM dUtaH purudha prasUto.anAgAn 21 3, 62 | minanti mAyino na dhIrA vratA devAnAM prathamA dhruvANi ~na rodasI 22 3, 66 | tubhyaM svasarANi yemire vratA devAnAM manuSashca dharmabhiH ~indra 23 4, 1 | atithir mAnuSANAm | ~agnir devAnAm ava AvRNAnaH sumRLIko bhavatu 24 4, 2 | yUtheva kSumati pashvo akhyad devAnAM yaj janimAnty ugra | ~martAnAM 25 4, 12 | agna enaso abhIka UrvAd devAnAm uta martyAnAm | ~mA te sakhAyaH 26 4, 25 | vaSTi kavaye ka UtI || ~ko devAnAm avo adyA vRNIte ka AdityAM 27 4, 27 | sann anv eSAm avedam ahaM devAnAM janimAni vishvA | ~shatam 28 4, 33 | veSaNA daMsanAbhiH | ~Ad id devAnAm upa sakhyam Ayan dhIrAsaH 29 4, 33 | manasA dIdhyAnAH | ~vAjo devAnAm abhavat sukarmendrasya RbhukSA 30 4, 35 | vAjA amRtasya panthAM gaNaM devAnAm RbhavaH suhastAH || ~kimmayaH 31 4, 43 | mRLAti katama AgamiSTho devAnAm u katamaH shambhaviSThaH | ~ 32 4, 58 | nAma guhyaM yad asti jihvA devAnAm amRtasya nAbhiH || ~vayaM 33 5, 2 | apa hi mad aiyeH pra me devAnAM vratapA uvAca | ~indro vidvAM 34 5, 5 | yatra vettha vanaspate devAnAM guhyA nAmAni | ~tatra havyAni 35 5, 26 | agne dharmANi puSyasi | ~devAnAM dUta ukthyaH || ~ny agniM 36 5, 42 | brahmaNA devahitaM yad asti saM devAnAM sumatyA yajñiyAnAm || ~devo 37 5, 46 | aditiH shrotu me havam || ~devAnAm patnIr ushatIr avantu naH 38 5, 62 | shatA saha tasthus tad ekaM devAnAM shreSThaM vapuSAm apashyam || ~ 39 6, 15 | vibhUSannagna ubhayAnanu vratA dUto devAnAM rajasI samIyase ~yat te 40 6, 57 | veda yastrINi vidathAnyeSAM devAnAM janma sanutarA ca vipraH ~ 41 7, 7 | yAhyagne pathyA anu svA mandro devAnAM sakhyaM juSANaH ~A sAnu 42 7, 35 | gojAtA uta ye yajñiyAsaH ~ye devAnAM yajñiyA yajñiyAnAM manoryajatrA 43 7, 41 | maghavan sUryasya vayaM devAnAM sumatau syAma ~bhaga eva 44 7, 42 | sadmannaruSA vIravAho huve devAnAM janimAnisattaH ~samu vo 45 7, 76 | dadRkSe na punaryatIva ~ta id devAnAM sadhamAda AsannRtAvAnaH 46 7, 76 | na yatante mithaste ~te devAnAM na minanti vratAnyamardhanto 47 7, 77 | gavAM mAtAnetryahnAmaroci ~devAnAM cakSuH subhagA vahantI shvetaM 48 8, 13 | SaH ~sa prathame vyomani devAnAM sadane vRdhaH ~supAraH sushravastamaH 49 8, 31 | shUro vA pRtsu kAsu cit ~devAnAM ya in mano yajamAna iyakSatyabhIdayajvano 50 8, 31 | riSyasi na sunvAna na devayo ~devAnAM ya in mano ... ~nakiS TaM 51 8, 31 | na pra yoSan na yoSati ~devAnAM ya in mano ... ~asadatra 52 8, 31 | suvIryamuta tyadAshvashvyam ~devAnAM ya inmano ... ~ ~ 53 8, 60 | mayo rAsva stotre mahAnasi ~devAnAM sharman mama santu sUrayaH 54 8, 69 | shrINanti pRshnayaH | ~janman devAnAM vishas triSv A rocane divaH || ~ 55 8, 75 | paNiM goSu starAmahe ~mA no devAnAM vishaH prasnAtIrivosrAH ~ 56 8, 79 | vadhIH ~ava yat sve sadhasthe devAnAM durmatIrIkSe ~rAjannapa 57 8, 100| vadantyavicetanAni rASTrI devAnAM niSasAdamandrA ~catasra 58 9, 1 | rAdhomaghonAm ~abhyarSa mahAnAM devAnAM vItimandhasA ~abhi vAjamuta 59 9, 83 | itthA padamasya rakSati pAti devAnAM janimAnyadbhutaH ~gRbhNAti 60 9, 84 | gobhiH sRjyata oSadhISvA devAnAM sumna iSayannupAvasuH ~A 61 9, 86 | pavate madhu priyaM pitA devAnAM janitA vibhUvasuH ~dadhAti 62 9, 87 | vRjanaM rakSamANaH ~pitA devAnAM janitA sudakSo viSTambho 63 9, 95 | vAcamariteva nAvam ~devo devAnAM guhyAni nAmAviS kRNoti barhiSi 64 9, 96 | janitota viSNoH ~brahmA devAnAM padavIH kavInAM RSirviprANAM 65 9, 97 | kAvyamushaneva bruvANo devo devAnAM janimA vivakti ~mahivrataH 66 9, 99 | punAnamabhyanUSata ~uto kRpantadhItayo devAnAM nAma bibhratIH ~tamukSamANamavyaye 67 9, 107| avyaye vRSAva cakrado vane ~devAnAM soma pavamAna niSkRtaM gobhirañjAno 68 9, 108| dadhyannaporNute yena viprAsa Apire ~devAnAM sumne amRtasya cAruNo yena 69 9, 109| soma mahAn samudraH pitA devAnAM vishvAbhi dhAma || ~shukraH 70 10, 10 | tiSThanti na ni miSantyete devAnAM spasha iha yecaranti ~anyena 71 10, 27 | idrAyasunvad RSaye ca shikSat ~devAnAM mAne prathamA atiSThan kRntatradeSamupara 72 10, 32 | nidhIyamAnamapagULamapsu pra me devAnAM vratapAuvAca ~indro vidvAnanu 73 10, 35 | mA tad Rtasya pravAcanaM devAnAM yan manuSyAamanmahi ~vishvA 74 10, 36 | svarvajjyotiravRkaM nashImahi tad devAnAM ... ~grAvA vadannapa rakSAMsi 75 10, 36 | mahadadya mahatAmA vRNImahe.avo devAnAM bRhatAmanarvaNAm ~yathA 76 10, 48 | vasUnAM rudriyANAM devo devAnAM naminAmi dhAma ~te mA bhadrAya 77 10, 64 | HYMN 64~~kathA devAnAM katamasya yAmani sumantu 78 10, 70 | yadaN^girasAmabhavaH sacAbhUH ~sa devAnAM pAtha upa pra vidvAnushan 79 10, 70 | vanaspate rashanayA niyUyA devAnAM pAtha upa vakSividvAn ~svadAti 80 10, 72 | HYMN 72~~devAnAM nu vayaM jAnA pra vocAma 81 10, 72 | yuge.asataH sadajAyata ~devAnAM yuge prathame.asataH sadajAyata ~ 82 10, 82 | veda bhuvanAnivishvA ~yo devAnAM nAmadhA eka eva taM samprashnambhuvanA 83 10, 93 | AvivAsatyenAn ~vishveSAmirajyavo devAnAM vArmahaH ~vishve hivishvamahaso 84 10, 109| carati veviSad viSaH sa devAnAM bhavatyekamaN^gam ~tena 85 10, 110| upAvasRja tmanyA samañjan devAnAM pAtha RtuthAhavIMSi ~vanaspatiH 86 10, 121| dadhAnAjanayantIragnim ~tato devAnAM samavartatAsurekaHkasmai 87 10, 137| rapaH ~tvaM hivishvabheSajo devAnAM dUta Iyase ~A tvAgamaM shantAtibhiratho 88 10, 168| svijjAtaH kuta AbabhUva ~AtmA devAnAM bhuvanasya garbho yathAvashaM 89 10, 171| pashcA santaM puras kRdhi ~devAnAM cit tiro vasham ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License