Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devamiyaksamanam 1
devams 1
devamshca 1
devan 88
devañ 6
devana 6
devanabhishasteramuñco 1
Frequency    [«  »]
89 devanam
89 savita
88 cit
88 devan
88 yahi
87 eva
87 mahe

Rig Veda (Sanskrit)

IntraText - Concordances

devan

   Book, Hymn
1 1, 14 | tvA vahanti vahnayaH ~A devAn somapItaye ~tAn yajatrAn 2 1, 15 | santya RtunA yajñanIrasi ~devAn devayate yaja ~ ~ 3 1, 23 | duHshaMsa Ishata ~vishvAn devAn havAmahe marutaH somapItaye ~ 4 1, 27 | nama AshinebhyaH ~yajAma devAn yadi shaknavAma mA jyAyasaH 5 1, 36 | adya sumanA utAparaM yakSi devAn suvIryA ~taM ghemitthA namasvina 6 1, 67 | dadhAno nRmNA vishvAnyame devAn dhAd guhA niSIdan ~vidantImatra 7 1, 75 | yajA no mitrAvaruNA yajA devAn RtaM bRhat ~agne yakSisvaM 8 1, 76 | vishvaminve yajA mahe saumanasAya devAn ~pra su vishvAn rakSaso 9 1, 77 | hotA yajiSTha it kRNoti devAn ~yo adhvareSu shantama RtAvA 10 1, 77 | kRNudhvam ~agniryad vermartAya devAn sa cA bodhAti manasAyajAti ~ 11 1, 105| sa naH satto manuSvadA devAn yakSi viduSTaro vi... ~satto 12 1, 105| tritaH kUpe.avahito devAn havata Utaye ~tacchushrAva 13 1, 120| yuvAkuH ~vi pRchAmi pAkyA na devAn vaSaTkRtasyAdbhutasya dasrA ~ 14 1, 141| bhagamiva papRcAnAsa Rñjate ~devAn yat kratvA majmanA puruSTuto 15 1, 142| asmayuH ~avasRjannupa tmanA devAn yakSi vanaspate ~agnirhavyA 16 1, 185| subhage supratUrtI dyAvA ... ~devAn vA yaccakRmA kaccidAgaH 17 2, 3 | pAvakaH pradivaH sumedhA devo devAn yajatvagnirarhan ~narAshaMsaH 18 2, 3 | mUrdhan yajñasya samanaktu devAn ~ILito agne manasA no arhan 19 2, 3 | ILito agne manasA no arhan devAn yakSi mAnuSAt pUrvo adya ~ 20 2, 3 | yakSataH saM RcAvapuSTarA ~devAn yajantAv RtuthA samañjato 21 2, 12 | eva prathamo manasvAn devo devAn kratunA paryabhUSat ~yasya 22 2, 26 | shavasA vavakSitha ~sa devo devAn prati paprathe pRthu vishvedu 23 3, 1 | martAnavAsayo damUnA anu devAn rathiro yAsisAdhan ~ni duroNe 24 3, 4 | sumatiM rAsi vasvaH ~A deva devAn yajathAya vakSi sakhA sakhIn 25 3, 4 | namobhirvRSabhaM vandadhyai sa devAn yakSadiSito yajIyAn ~Urdhvo 26 3, 5 | mAtarishvA dUto vakSad yajathAya devAn ~udastambhIt samidhA nAkaM 27 3, 6 | dhuri dhiSva ~athA vaha devAn deva vishvAn svadhvarA kRNuhi 28 3, 7 | hotarmandratarashcikitvAn maho devAn rodasI eha vakSi ~pRkSaprayajo 29 3, 10 | darshataH ~agne yajiSTho adhvare devAn devayate yaja ~hotA mandro 30 3, 18 | pAvakaH suyajño agniryajathAya devAn ~yathAyajo hotramagne pRthivyA 31 3, 18 | jAtavedashcikitvAn ~evAnena haviSA yakSi devAn manuSvad yajñaM pra tiremamadya ~ 32 3, 31 | kaviH ~agne svadhvarA kRNu devAn devayate yaja ~ajIjanannamRtaM 33 3, 59 | janimA saM vivikto maho devAn bibhratI na vyathete ~ejad 34 3, 65 | janA abhiSTishavase ~sa devAn vishvAn bibharti ~mitro 35 4, 2 | aruSA yujAno yuSmAMsh ca devAn visha A ca martAn || ~aryamaNaM 36 5, 1 | abodhi hotA yajathAya devAn Urdhvo agniH sumanAH prAtar 37 5, 1 | pathInAm urv antarikSam eha devAn haviradyAya vakSi || ~avocAma 38 5, 4 | naH samidhaM jAtaveda A ca devAn haviradyAya vakSi || ~juSTo 39 5, 21 | agne manuSvad aN^giro devAn devayate yaja || ~tvaM hi 40 5, 26 | mandrayA deva jihvayA | ~A devAn vakSi yakSi ca || ~taM tvA 41 5, 28 | samiddho agna Ahuta devAn yakSi svadhvara | ~tvaM 42 5, 40 | yuyujAnaH saparyan kIriNA devAn namasopashikSan | ~atriH 43 6, 4 | samAnAnushannagna ushato yakSi devAn ~sa no vibhAvA cakSaNirna 44 6, 16 | devavItaye sarvatAtA svastaye ~A devAn vakSyamRtAn RtAvRdho yajñaM 45 6, 17 | mandrAbhiradhvare jihvAbhiryajA mahaH ~A devAn vakSi yakSi ca ~vetthA hi 46 6, 17 | vahAbhi prayAMsi vItaye ~A devAn somapItaye ~udagne bhArata 47 6, 19 | bharAya ~adevo yadabhyauhiSTa devAn svarSAtA vRNata indramatra ~ 48 6, 53 | sudItibhiH su dIdihi ~maho devAn yajasi yakSyAnuSak tava 49 6, 55 | abhikSadAmaryamaNaM sushevaM trAtR^In devAn savitAraM bhagaM ca ~sujyotiSaH 50 6, 55 | dakSapitR^InanAgAstve sumaho vIhi devAn ~dvijanmAno ya RtasApaH 51 6, 55 | hitAso bAdhe maruto ahvAma devAn ~mimyakSa yeSu rodasI nu 52 7, 3 | eti saM dUto agna Iyase hi devAn ~vi yasya te pRthivyAM pAjo 53 7, 9 | sarasvatIM maruto ashvinApo yakSi devAn ratnadheyAyavishvAn ~tvAmagne 54 7, 10 | rayINAmatandro dUto yajathAya devAn ~ ~ 55 7, 11 | manuSvadagna iha yakSi devAn bhavA no dUto adhishastipAvA ~ 56 7, 17 | agne vIhi haviSA vakSi devAn svadhvarA kRNuhi jAtavedaH ~ 57 7, 30 | hotA huvAno atra subhagAya devAn ~vayaM te ta indra ye ca 58 8, 48 | abhUmAganma jyotiravidAma devAn ~kiM nUnamasmAn kRNavadarAtiH 59 8, 102| dhItibhistepAno deva shociSA ~A devAn vakSi yakSi ca ~taM tvAjananta 60 9, 42 | abhi vishvAni vAryAbhi devAn RtAvRdhaH ~somaH punAnoarSati ~ 61 9, 45 | dUtyaM tvamindrAya toshase ~devAn sakhibhya A varam ~uta tvAmaruNaM 62 9, 80 | dhArA pavate nRcakSasa Rtena devAn havate divas pari ~bRhaspate 63 9, 90 | matsi shardho mArutaM matsi devAn matsi mahAmindramindo madAya ~ 64 9, 94 | gAmuru jyotiH kRNuhi matsi devAn ~vishvAni hi suSahA tAni 65 9, 97 | naH ~pra gAyatAbhyarcAma devAn somaM hinota mahate dhanAya ~ 66 9, 97 | priyANi pavate punAno devo devAn svena rasena pRñcan ~indurdharmANy 67 9, 97 | mahiSashcakArApAM yad garbho.avRNIta devAn ~adadhAdindre pavamAna ojo. 68 9, 97 | matsi shardho mArutaM matsi devAn matsi dyAvApRthivI deva 69 9, 98 | babhruM punanti vAreNa ~yo devAn vishvAnit pari madena saha 70 9, 101| mandinaH ~pavitravantoakSaran devAn gachantu vo madAH ~indurindrAya 71 10, 1 | iLAyAH purohito rAjanyakSIha devAn ~A hi dyAvApRthivI agna 72 10, 2 | kratuvid vijAnanyajiSTho devAn Rtusho yajAti ~vishveSAM 73 10, 6 | sammishlo agnirA jigharti devAn ~tamusrAmindraM na rejamAnamagniM 74 10, 7 | svayaM yajasva divi deva devAn kiM te pAkaH kRNavadapracetAH ~ 75 10, 12 | pratyaM svamasuM yan ~devo devAn paribhUr{R}tena vahA no 76 10, 55 | apRNAdota madhyaM pañca devAn RtushaH sapta\ sapta ~catustriMshatA 77 10, 56 | tubhyam ~ahruto maho dharuNAya devAn divIvajyotiH svamA mimIyAH ~ 78 10, 56 | prathamAnu satyA suvito devAn suvito'nu patma ~mahimna 79 10, 65 | brahma sUktaM juSerata ~devAn vasiSTho amRtAn vavande 80 10, 66 | HYMN 66~~devAn huve bRhacchravasaH svastaye 81 10, 66 | devAso.avadhUnutA vasu ~devAn vasiSTho amRtAn vavande ... ~ ~ 82 10, 70 | vahiSThairashvaiH suvRtA rathenA devAn vakSi niSadeha hotA ~vi 83 10, 70 | barhirindrajyeSThAnushato yakSi devAn ~divo vA sAnu spRshatA varIyaH 84 10, 93 | yajñe\-yajñe sa martyo devAn saparyati ~yaH sumnairdIrghashruttama 85 10, 95 | bhavasimRtyubandhuH ~prajA te devAn haviSA yajAti svarga u tvamapi 86 10, 98 | SIda hotraM RtuthA yajasva devAn devApehaviSA saparya ~ArSTiSeNo 87 10, 100| yajamAnAyasunvate ~yathA devAn pratibhUSema pAkavadA sarvatAtimaditiM 88 10, 110| adya manuSo duroNe devo devAn yajasi jAtavedaH ~A ca vaha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License