Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etyati 1
etyavrtam 1
etyekah 1
eva 87
evadadhara 2
evagnim 1
evagnirbahudha 1
Frequency    [«  »]
88 cit
88 devan
88 yahi
87 eva
87 mahe
87 yan
85 nama

Rig Veda (Sanskrit)

IntraText - Concordances

eva

   Book, Hymn
1 1, 8 | pinvate ~urvIrApo na kAkudaH ~evA hyasya sUnRtA virapshI gomatI 2 1, 8 | pakvA shAkhA na dAshuSe ~evA hi te vibhUtaya Utaya indra 3 1, 8 | sadyashcit santidAshuSe ~evA hyasya kAmyA stoma ukthaM 4 1, 61 | sauvashvye suSvimAvadindraH ~evA te hAriyojanA suvRktIndra 5 1, 76 | havirbhirdevAnayajaH kavibhiH kaviH san ~evA hotaH satyatara tvamadyAgne 6 1, 95 | antarnavAsu carati prasUSu ~evA no agne samidhA vRdhAno 7 1, 96 | draviNodA rasate dIrghamAyuH ~evA no agne samidhA vRdhAno 8 1, 173| cid ye anumadanti vAjaiH ~evA hi te shaM savanA samudra 9 1, 178| giro yadi ca tmanA bhUt ~evA nRbhirindraH sushravasyA 10 1, 190| antarbRhaspatistara Apashca gRdhraH ~evA mahastuvijAtastuviSmAn bRhaspatirvRSabho 11 2, 2 | vishAmatithishcArurAyave ~evA no agne amRteSu pUrvya dhIS 12 2, 12 | HYMN 12~~yo jAta eva prathamo manasvAn devo devAn 13 2, 20 | puro vyairacchambarasya ~evA ta indrocathamahema shravasyA 14 2, 20 | nanamo vadharadevasya pIyoH ~evA te gRtsamadAH shUra mamnAvasyavo 15 2, 36 | mIDhvastokAya tanayAya mRLa ~evA babhro vRSabha cekitAna 16 4, 5 | saptadhAtu || ~tam in nv eva samanA samAnam abhi kratvA 17 4, 17 | vArayante na martAH || ~evA na indro maghavA virapshI 18 4, 19 | HYMN 19~~evA tvAm indra vajrinn atra 19 4, 20 | svatavAM RSva indraH sanAd eva sahase jAta ugraH | ~AdartA 20 4, 21 | ud u harSase dAtavA u || ~evA vasva indraH satyaH samrAD 21 4, 28 | apacitiM vadhatraiH || ~evA satyam maghavAnA yuvaM tad 22 4, 30 | jyAyAM asti vRtrahan | ~nakir evA yathA tvam || ~satrA te 23 4, 33 | vaH || ~satyam Ucur nara evA hi cakrur anu svadhAm Rbhavo 24 4, 50 | kanikradad vAvashatIr ud Ajat || ~evA pitre vishvadevAya vRSNe 25 4, 50 | tasmai vishaH svayam evA namante yasmin brahmA rAjani 26 4, 51 | uSaso jarante || ~tA in nv eva samanA samAnIr amItavarNA 27 5, 27 | yacha tryaruNAya sharma || ~evA te agne sumatiM cakAno naviSThAya 28 5, 32 | vastor havamAnAsa indram || ~evA hi tvAm RtuthA yAtayantam 29 5, 33 | stuSe tuvimaghasya dAnam || ~evA na indrotibhir ava pAhi 30 5, 41 | evair aushijasya hotA ye va evA marutas turANAm || ~pra 31 5, 41 | vidA cin nu mahAnto ye va evA bravAma dasmA vAryaM dadhAnAH | ~ 32 5, 44 | abhi jIvo adhvare || ~yAdRg eva dadRshe tAdRg ucyate saM 33 5, 78 | samiN^gayati sarvataH | ~evA te garbha ejatu niraitu 34 5, 78 | vanaM yathA samudra ejati | ~evA tvaM dashamAsya sahAvehi 35 6, 3 | shamIbhirRdhadvArAyAgnaye dadAsha ~evA cana taM yashasAmajuSTirnAMho 36 6, 4 | yajñebhiH sUno sahaso yajAsi ~evA no adya samanA samAnAnushannagna 37 6, 19 | citrAnabhi tRndhi vAjAn ~evA pAhi pratnathA mandatu tvA 38 6, 19 | prArdayo nIcIrapasaH samudram ~evA tA vishvA cakRvAMsamindraM 39 6, 29 | devebhiranu te nRSahye ~evA na spRdhaH samajA samatsvindra 40 6, 33 | anUtI hirishipraH satvA ~evA hi jAto asamAtyojAH purU 41 6, 42 | mAsAH sharado dyAva indram ~evA jajñAnaM sahase asAmi vAvRdhAnaM 42 6, 53 | nInashaH ~mota sUro aha evA cana grIvA Adadhate veH ~ 43 6, 56 | mantrAH kavishastA avantu ~evA napAto mama tasya dhIbhirbharadvAjA 44 7, 24 | dyAmadhi naH shromataM dhAH ~evA na indra vAryasya pUrdhi 45 7, 25 | tarutrAH sanuyAma vAjam ~evA na indra vAryasya ... ~ ~ 46 7, 26 | mAmRje pura indraHsu sarvAH ~evA tamAhuruta shRNva indra 47 7, 26 | bhadrANi sashcatapriyANi ~evA vasiSTha indramUtaye nR^In 48 7, 41 | devAnAM sumatau syAma ~bhaga eva bhagavAnastu devAstena vayaM 49 7, 43 | gantana samanaso yati STha ~evA no agne vikSvA dashasya 50 8, 24 | siñca vAdhvaryo andhasaH ~evA hi vIra stavate sadAvRdhaH ~ 51 8, 24 | gayammaMhamAnaM vi dAshuSe ~evA nUnamupa stuhi vaiyashva 52 8, 38 | havam ~indrAgnIsomapItaye ~evA vAmahva Utaye yathAhuvanta 53 8, 42 | tAni varuNasya vratAni ~evA vandasva varuNaM bRhantaM 54 8, 42 | nAsatyAsomapItaye nabhantAmanyake same ~evA vAmahva Utaye yathAhuvanta 55 8, 47 | yatha RNaM saMnayAmasi ~evA duSvapnyaM sarvamAptye saM 56 8, 60 | vRddhamatasamagne saMjUrvasi kSami ~evA dahamitramaho yo asmadhrug 57 8, 92 | giraH ~araM gamAma te vayam ~evA hyasi vIrayurevA shUra uta 58 8, 92 | vIrayurevA shUra uta sthiraH ~evA te rAdhyaM manaH ~evA rAtistuvImagha 59 8, 92 | sthiraH ~evA te rAdhyaM manaH ~evA rAtistuvImagha vishvebhirdhAyi 60 9, 6 | pratnaMni pAti kAvyam ~evA punAna indrayurmadaM madiSTha 61 9, 68 | indurvarivo vidat priyam ~evA naH soma pariSicyamAno vayo 62 9, 79 | hastairduduhurmanISiNaH ~evA ta indo subhvaM supeshasaM 63 9, 82 | sahasrasAH paryayA vAjamindo ~evA pavasva suvitAya navyase 64 9, 90 | mahAmindramindo madAya ~evA rAjeva kratumAnamena vishvA 65 9, 91 | ashyAma purukRt purukSo ~evA punAno apaH svargA asmabhyaM 66 9, 96 | amitrahA varivovid dhaviSmAn ~evA pavasva draviNaM dadhAna 67 9, 97 | kRNvannindrAya soma pariSicyamAnaH ~evA pavasva madiro madAyodagrAbhasya 68 9, 97 | devAsastAnupa yAtA pibadhyai ~evA na indo abhi devavItiM pari 69 9, 97 | na diviyajo mandratamAH ~evA deva devatAte pavasva mahe 70 9, 97 | arkAstriSTubhiH saM navante ~evA naH soma pariSicyamAna A 71 10, 20 | hiraNyarUpaM janitA jajAna ~evA te agne vimado manISAmUrjo 72 10, 28 | temaghavan kSemyA dhUH ~evA hi mAM tavasaM vardhayanti 73 10, 28 | sAkamashatruMhi ma janitA jajAna ~evA hi mAM tavasaM jajñurugraM 74 10, 44 | satyashuSmamemasmatrA sadhamAdovahantu ~evA patiM droNasAcaM sacetasamUrja 75 10, 49 | shvAtryaM somamAshiram ~evA devAnindro vivye nR^In pra 76 10, 63 | svAveshA bhavatudevagopA ~evA plateH sUnuravIvRdhad vo 77 10, 64 | bRhadavIvashantamatibhirmanISiNaH ~evA kavistuvIravAn RtajñA draviNasyurdraviNasashcakAnaH ~ 78 10, 64 | apIpayad gayodivyAni janma ~evA plateH sUnur... ~ ~ 79 10, 82 | yo devAnAM nAmadhA eka eva taM samprashnambhuvanA yantyanyA ~ 80 10, 89 | vishvAnarcato yAhyarvAM ~evA te vayamindra bhuñjatInAM 81 10, 94 | atRSitAatRSNajaH ~dhruvA eva vaH pitaro yuge\-yuge kSemakAmAsaH 82 10, 99 | iyAno abhivarpasA bhUt ~evA maho asura vakSathAya vamrakaH 83 10, 108| gonAmathaitad vacaH paNayovamannit ~evA ca tvaM sarama Ajagantha 84 10, 113| mahimAnamindriyam ~jajñAna eva vyabAdhata spRdhaH prApashyad 85 10, 120| durashca vishvAavRNodapa svAH ~evA mahAn bRhaddivo atharvAvocat 86 10, 144| tAryAyurjIvasa enA jAgArabandhutA ~evA tadindra indunA deveSu cid 87 10, 149| tvAN^giraso juhve vAje asmin ~evA tvArcannavase vandamAnaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License